________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना। महं बहुपकारपूर्वकं द्रव्यादिभिः संतोषयिष्यामि. तत् श्रुत्वा व्याधोऽपि निर्भयो हृष्टः सन् परिवारयुः
तराशा सह चचाल. कियदिवसानंतरं राजा मलयाचले तहनं प्राप, तदा व्याघेनोक्तं खामिन्ममा
त्र स्थाने तापसकुमारेण कंकणं दत्त, किं चेतो निकटे तापसानामाश्रमोऽस्ति, तत्र च मादृशाः पा. १६ /
पन्नारभारितदेहा व्याधास्तापसथापनयेन गंतुं न शक्नुवंति, अतोऽहमस्मात्स्थानादेव पश्चादलिष्ये. तदा राज्ञा बहुधनदानपूर्वकं स पश्चादालितः, अथ राजापि निजपरिवारं तापसाऽदोभकृते तत्रैव संस्थाप्य स्वयमेकाकी तापसाश्रमंप्रति चलितः, अंग्रे गलता तेन परित्यक्तपरस्परवैरान व्याघमृगादिश्वापदानप्येकत्रस्थाने संचय मिलितान दृष्ट्वा निजमनसि चमत्कृतेन राज्ञा चिंतितं नूनमिदं कि चिबांतमेव प्रजाविकं स्थानमनुमीयते. इतस्तेनैकतापसयुतोऽतिमनोहरस्तापसकुमारो दृष्टः, राझा तत्समीपे गत्वा प्रणामं च कृत्वा पृष्टं भो महात्मन् कस्यायं कुमारोऽस्ति ? तत् श्रुत्वा तापसेनोक्तं शृणु तवृत्तांतं. अयं ब्रह्मतितापसस्याश्रमोऽस्ति, तस्य शिष्यो विश्वतिनामास्ति, स चैकदा चंदनवने समागतस्तत्र च तेन कौसुंभरागाभिषिक्तदेहा महिलैका मूर्षिता दृष्टा, दयया वारिणा सिंच यित्वा च सजीकृता. तदा सचैतन्यया तया प्रोक्तं 'हे कौशांबीपते शरणं नव' ततो विश्वतिना
For Private and Personal Use Only