________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नधर्मः, क्रमेण ऋषिदत्तापि भर्तृस्नेहतः संसर्गदोषेण जिनधर्मे शिथिला जाता. क्रमेणैषा गर्जिणी
जाता, संपूर्णसमये तस्या महेश्वरनामा पुत्रो जातः, क्रमेण सकलविद्यान्यासं कृत्वा स यौवनवयः " संप्राप्तः. इतश्च ऋषिदत्ताया वृष्ञाता सहदेवान्निध यासीत् , तस्य सुंदर्याख्या भार्या वनव, तस्या
एकदा नर्मदायां स्नानकरणाथै दोहदः समुत्पन्नस्ततः सहदेवसार्थवाहः ऋयाणकानि समादाय सुंदरीसहितो नर्मदोपकंठे समागत्य तस्या दोहदं पूरयामाम. तत्र च व्यापारे बहुलानं विज्ञाय तेन नर्मदापुरीत्यनिधानं नगरं संस्थाप्यकं जैनमंदिरमपि निर्मापितं. क्रमेण संपूर्णसमये तयैका पुत्री जनिता. श्रेष्टिना पुत्रवत्तस्या जन्ममहोत्सवं कृत्वा नर्मदासुंदरीति नाम दत्तं. अथ क्रमेण शशिलेखेव वर्धमाना सकलकलाकलापबंधुरा सा यौवनं प्राप्ता. यथैकदा ऋषिदत्तया तस्या अवर्णनीयरूपलवणिमादिगुणान् श्रुत्वा चिंतितं चेदेषा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात्तदा मे मनो. ऽभिलाषः सफलीनवेत, परं मां जिनधर्मपराङ्मुखी विज्ञाय मम नाता तां निजतनयां मम पुत्राय नैव दास्यतीति चिंतयंती सा विलापं कर्तु लग्ना. तावद्रदत्तेन तत्कारणं पृष्टा सा निजहृदयगतान्नि लापं कथयामास. तत् श्रुत्वा सोपि चिंताचांतचित्तः समजवत. अथ पार्श्वस्थेन महेश्वरेण तवृ ।
For Private and Personal Use Only