________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
दाना- तस्याः कथा चेचं-वर्धमानानिधनगरे संप्रतिनामा राजा, ऋषनसेनाभिधश्च सार्थवाहः परिवसति,
तस्य भार्या वीरमती, तस्याः सहदेववीरदासाख्यौ दो पुत्रौ, ऋषिदत्तानिधाना च पुत्री, क्रमेण सा युवजनस्पृहणीययौवनावस्थां प्राप्ता, बहुन्निापारिधनिकपुत्रैसर्गितापि मिथ्यात्वतिमिरांधतेज्यस्तेन्यः सा तपितृन्यां न ददे. अन्यदा चंपुरनगराजुद्रदत्तानिधः कश्चित श्रेष्टी तन्नगरे समाय. यौ. अन्यदा तेन रुद्रदत्तनासत्यमपि प्रमाणविदां दययेव व्योमांबुजोदाहरणं निजवदनांनोजेन स| त्यीकुर्वती निजप्रासादगवादास्था सा ऋषिदत्ता दृष्टा. तां दृष्ट्वा मन्मथशरविको रुद्रदत्तो गतचैतन्य
श्व बनव. ततस्तेन स्वकीयमित्राय कुबेरदत्ताय स्वकीयानिप्रायं निवेद्य पृष्टं, नो मित्र रूपनिर्जितनिर्जरांगनागवेयं कस्य पुत्री? तेनोक्तं मित्र श्यं जिनधर्मैकतत्परस्य ऋषनसेनसार्थवाहस्यांगजास्ति, किं च जैनंविना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति. तत श्रुत्वा स कपटश्रावकी न्य नित्यं जिनपूजासाधुवंदनावश्यकादिक्रियापरः समजनि. अथ ऋषभसेनस्तं जिनधर्मपरायणं निज. साधर्मिणं ज्ञात्वा तस्मै निजतनयां ददौ.
अथायं रुदत्तः श्वशुरमापृच्छ्य ऋषिदत्तामादाय चंऽपुरनगरे समायातस्त्यक्तश्च तेन तत्र जि
For Private and Personal Use Only