________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्त
दाना- दयतो विरहाकुलपुंसां चित्तचकोरानमंदानंदसंदोहं प्रापयंती नूपुरमणकौरैः पुरुषहृदयसुप्तमदनं ग.
तनिळं कुर्वती कर्णाताकृष्ट चूचापोन्मुक्तकटादशरपंक्तिभिर्मदनांधपुरुषहृदयानि विदारयंती विविधवि.
लासोपेतहावनावान दर्शयंती सा कोशानिधवेश्या श्रीस्थूल गडमुनिसमीपे चित्रशालायां समाग १७७ ता. तत्र तया नू पुरकिंकिणीनादानुयायि तिरस्कृतभरतनाट्याचार्यनृत्यकलामंबरं लजीकृताप्सरोगण
कलकलाकलापं नृत्यमकारि. ___ एवंविधनृत्यकलाहावनावादिनिरपि तमनुब्धं झात्वा सा निजवचनचातुरी दर्शयामास. हे स्वा. मिन् पूर्वमावान्यां यथा विविधविलासोपयुक्ता नोगा जुक्ताः संति, तथैवाधुनावि त्वं निःशंको मया सह भोगान सुंदव ? किमनेन यौवनवयोविमंबननिनेन चारित्रेण? यौवनवयोवृदफलास्वादनयोग्योऽयं वर्षाकालः किं त्वयैवं विभवनमात्रेण वृथैव निर्गम्यते ? चिरकालवियोगानल विधुरां मांग. वत्कमलामलकोमलांगालिंगनामृतसंचयसिंचनेनोपशांतां कुरु ? तस्या श्यादिवचनविलासशरनिकरैरपि स्वीकृतचास्त्रिाभेद्यसन्नाहो महामुनिस्थूलमडो मनसापि मनाग्नेदनावं न प्राप्तः, एवं तया । सर्वदा विविधहावभावपरिमंडितवाग्विलासादिटंकनैर्मुनिमनो भेत्तुं प्रयत्नः कृतः, परं श्रीस्थूलभद्रमहा
For Private and Personal Use Only