Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीजिनाय नमः ॥ ॥ श्री दानादिकुलकटत्तिः ॥
(मूलकर्ता - श्री देवेंद्रसूरिः ) ( टीकाकार - श्रीलाज कुशलग णिः)
पावी प्रसिद्ध करनार - पंडित श्रावक दीरालाल हंसराज ( जामनगरवाळा ) वीरसंवत् - २४४३. विक्रमसंवत - १९१३. सने - १०११. किं. रु.-६-०-० श्रीजैनजाकरोदय प्रेस. जामनगर.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीदानादिकुलकवृत्तिः प्रारभ्यते ॥
(कर्ता-पंडित लानकुशलगणी) उपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगवान ) श्रीमहावीरं नमस्कृत्य । सर्वसिधिप्रदायकं ॥ वदये बालावबोधार्थ । दानादिकुलकं वरं ॥१॥ व्याख्या-इह चेदानादिकुलकानां पूर्वपंमितैर्बहुकथाः सूत्रचरित्रादेरानीय संयोजिता लिखिताश्च, मयापि मद्बुध्यनुसारेण तेषां कतिचित्कथाः श्रीदेंवेंद्रसूस्कृितगाथाक्रममाश्रित्य प्रारज्यंते. तत्र पू. 4 श्रीतीर्थकरेण जगवता चतुर्धा धर्मः प्रकाशितः, स कः चतुर्धा-दानं १ शीलं २ तपः ३ नाव नाख्यश्चतुर्विधः, तत्र पूर्व दानधर्मो मुख्यो झातव्यः, तस्मादानकुलकं प्रथम. शासननायकेनासन्नो. पकारिणा श्रीमहावीरस्वामिना स प्रकाशितः. प्रथमं श्रीमहावीरेणात्मना दानं दत्तं. तस्याद्या गाया -परिहरिष रऊसारो । नप्पाडिया संजमिकगुरुन्नारो ॥ खंधान देवदृसं । वियरंतो जयन वीर
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना जिणो ॥ १ ॥ व्याख्या-राज्यसारं राज्यरहस्यं राज्य नारं द्रव्यं वा परिह य संयमैकगुरु नारमु पाट्य वृत्तिः| ईदृशः श्रीमहावीरः स्कंधादेवदूष्यं वस्त्रं ददानः सन जयवान प्रवर्ततु. एतचरित्रं प्रसिध्मेव, श्रीक
| ल्पसूत्रवृत्त्यनुसारतो ज्ञेयं, तथापि अपचरित्रं लिख्यते, यथा| दत्रियकुंडग्रामनगरे सिखार्थराजा परिवमति, तस्य पट्टराझी त्रिशला, तया चतुर्दश वनसूचि तः श्रीवर्धमानः प्रसवितः, अनुक्रमेण यौवनं प्राप्तः सन् स मालवनरपतिदत्रियस्य यशोदानाम्नी पु. त्री मातापित्रोराग्रहेण परिणीतवान् , तया सह विषयसुखं झुंजानोऽस्ति, ततोवीरस्य प्रियदर्शनानाम्नी पुत्री जाता, सा च प्रवरनरपतिसुतस्य व नागिनेयस्य जमालेः परिणायिता, तस्यापि शेषवतीनाम्नी पुत्री जाता, सा च जगवतो दोहीत्रीयर्थः, ततोऽनंतरं जगवतोऽष्टाविंशतिवर्षातिकमे पितरौ तुर्य व र्ग माहेंडं गतो, ततो वीरः संपूर्णाजिग्रहः सन् नंदिवर्डनं ज्येष्टभ्रातरं दीदार्थमनुज्ञापितवान्; स गायातो जणति-जिजाया मम जणणी-जणयविरहऽहियस्स ।। तुहविरहयग्गि सुंदर । स. यंवि खारोवमो होई ॥ १ ॥ व्याख्या-ततो वीरंपति भणति ज्येष्टनाता नंदिवर्धनः हे व्रातः! ज. ननीजनकमरणदुःखितस्य मम त्वहिरहामिः हे सुंदर स्वयमपि दारोपमो नवति. विरक्तात्मा स्वा
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| म्याह, गाथा-पिथमाश्चानणी-नज्जापुत्तत्तणेण सवेवि ॥ जीवा जाया वहुमो। जीवस्स एगमे
गस्स ॥॥ व्याख्या-पितृमातृव्रातृजगिनीचार्यापुत्रत्वेन सर्वेऽपि जीवा जाता बहुवारं जीवस्यैकैकस्य. ततो वातुर्विशेषाग्रहेण समधिकं वर्षदयं विरागी सन् जगवांस्तस्थौ. ततस्त्रिवर्षानंतरं वार्षिक दानं दत्वा सुरासुरनरेंद्राणां महामहोत्सवपूर्वकं नंदिवर्धनमनुज्ञाप्यकं देवदूष्यं वस्त्रमादाय सर्वालंका खस्त्रादिरहितः सन् श्रीवीर एकाकी दीदां गृहीतवान् . अयानेकतपःसंयमानि निरतीचारतयाऽप्रमतः सन् स पालयति. अथ दीदितस्यापि भगवतो दानाधिकारो यथा-तत्र सोमिलानिधो दिजो नगवपितृमितीतोऽप्यजाग्यवशाऊन्मदरिडी कुत्रचिनिदावृत्तिं कुर्वन् देशांतरे गतः, पश्चानगवतो दीदा गृहीता, ततः स हिजो देशांतरं परिभ्रम्य किमप्यप्राप्तः सन् यथा गतस्तथा धागतः स्वगृह प्रति, ततः स्वचार्यया कर्कशया तं नि:व्यं समागतं दृष्ट्वा कर्कशवचनैर्निर्सितः, तदा सा कथयति रे निर्भाग्यशिरोमणे, हे आजन्मदरिद्र, रे दुर्भग, रे निर्गुण, हे कुत्सितवेष त्वं कथं स्वमुखं लात्वा गृहं समागतः? अहं त्वां धनं विना सादादरिषरूपं किं करोमि? तव अनाग्यवशादद्य गृहे किमपि नास्ति, यतः
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- धन नास्त्युदकं नास्ति । नास्ति गेहे युगंधरी ॥ न शाकमध्ये लवणं । यन्नास्ति तन्न तुज्यते वृत्तिः ॥१॥अतो मद्गृहे त्वत्प्रसादाकिमपि नास्ति, केवलं दारिद्यमेवास्ति, पुनः साप्राह रे निर्माग्य? स्व| यि देशांतरे गते सति श्रीवीरो मेघवत्परिवृष्टः, सर्वेऽपि धनिनो जाताः, एवं सति व परदेशं गतः
छ जार्यया तर्हितः सन् स निर्वेदमापन्नः, पुनः जार्या प्राह रे दरिद्र एनमेव स्वामिनं पश्चात् परित्रम, येनैतावंति वस्तूनि दत्तानि स एव त्वांप्रति दास्यति; इति श्रुत्वा सोमिलादिजः श्रीमहावी प्रति मार्गयितुं गवेषमाणः सन पश्चादागतः, जगवतोऽग्रे च कर योजियित्वा तेन बहुप्रार्थनां कर्तुमारब्धा, हे स्वामिन दुःखितोऽस्मि, निराधारोऽस्मि, जन्मदरिद्री चास्मि, मया अनेकशो जनाः प्रार्थिताः, परं केनापि ममाजशा न पूरिता, त्वं स्वामिन् पुष्करावर्तवत्परिवृष्टः, तदा अनाग्यशेखरोऽहं गृहे नाऽनुवं, तस्मादधुना बबरणे समागतोऽस्मि, हे स्वामिन्! मांप्रति किंचित्प्रदेहि, ममाशां नि फलां मा कुरु? मम दारिद्यं चूरयेत्युक्त्वा ब्राह्मणजातित्वादहुदीनवचनानि लपयितुं लमः, ततो ज. गवतोऽनुकंपा समुत्पन्ना, वीरेण विचारित किंददामि, मम निग्रंथस्य पार्श्वे किमपिनास्ति, प्रार्थनानंगेऽपिलघुता स्यात्, यतः-तिण लहुअ तुस लहुअं । तिणलहुरं च पत्रणा बहुध ॥ तत्तो वि सोय
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| लहुयं । पत्रणभंगो कन जेण ॥ ॥ ॥ व्याख्या-सर्वेषां पदार्थानां मध्ये लघु तृणं, तृणादपि लघु हतुषं. तृणतुषादिन्योऽपि लघु प्रायनं, तस्मादपि लघु प्रार्थनानंगः कृतो येन. ॥ ४ ॥ इति विचार्य | सदयो वीरो देवदूष्याई वस्त्रं ब्राह्मणाय दत्तवान् . अन्ये चेति कथ्ययामासुः, यतः-जा संपत्त तां
देहु धन । म कहे श्रीमहावीर ।। पितामित्रांगणभणी। श्राधो दीयो चीर ॥ १ ॥ विप्रोऽपि महापसाय इति कृत्वा पश्चादलितः, स्वगृहसमीपे समागबतं सचीरं स्वार्तारं दृष्ट्वा हर्षिता सती बा. ह्मणी प्राह हे प्राणनाथ ! हे स्वामिन् ! हे नतः सुखं समागतं ? एवं बहुशिष्टवचनैः प्रमुदितो |व. प्रस्तून्नारकसमीपमागतः, नून्नारकेणोक्तं केनायं दत्तः? तनोक्तं महावीरेण दत्तः, ततस्तून्नारकेणो. क्तं जो विप्र वीरात्तदर्थमपि समानय ? संधिते सति तस्य लक्ष्मू ट्यं समागमिष्यति, तदा तव च मम दारिद्यनाशो चविष्यति. ततो विप्रो व्याघुट्य स्वामिनः पश्चात परित्रमणं कृतवान् .
एकदा ऋजुवालिकानदीकंठे वायुयोगेन प्रलुस्कंधात्तवस्त्रं पतितं कंटके लग्नं, श्रीमहावीरेण सिंहावलोकनवत्पश्चादिलोकितं, कंटके पतितं च तहिलोक्य विचारितं मम शासनं के | टकबहुलं जविष्यति. दिजोऽपि कटंकादत्रं गृहीत्वा तून्नारकसमीपे गतस्तून्नारकेणापि स्वविज्ञा.
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
दाना - चातुर्येण तत्तूतिं, विक्रये च तस्य लदकदीनारं समागतं तान्यामईम विज्य च तद्रव्यं वृत्तिः गृहीतं, स ब्राह्मणः सुखी जातच. जगवता दीक्षानंतरं दानेन लोकाः सुखिनो विहिताः, ततोऽनंतरं स्वामिना बहुष्टाष्टमादितपांसि कृत्वा प्रकोपसर्गाच संहिताः, द्वादशवर्षानंतरं केवलज्ञानं प्रा सं, देवैः समवसरणादिमहिमा कृतः, एकादशगणधराश्चतुर्दशसहस्रप्रमाणाः साधवः, षटूत्रिंशत्सहस्रसंख्याकाः साध्यः, एकोनषष्टिसहस्रोत्तरं लदकं श्रावकप्रमाणं, त्रिलकाष्टादशसहस्रप्रमाणाः श्रावि त्यादिपरिवारपरिवृतो वीरोऽनेकजीवान् प्रतिबोवयन् सन् त्रिंशवर्षाणि केवलपर्यायं पालयित्वा सर्वे सप्त तिवर्षायुः प्रतिपाल्य मध्यमपापायां नगर्यौ चतुरकप्रांते मोदं गतः ॥ इति दानविष श्रीमहावीरष्टतः ॥ १ ॥
अथ द्वितीयदृष्टांत, गाया - धम्म कामनेया । तिविहं दाणं जयंमि विरकायं ॥ तहवि प्र जिणंदमुणिणो | धम्मदाणं पसंसंति ||१|| व्याख्या - धर्मदान १ अर्थदान २ कामदान ३ रूपं त्रिधादानं जगति प्रसिद्धं तद्दर्शयति-सुपात्रे यद्दानं दीयते तधर्मदानं १, व्यादिकवांग्या यत्प्रथमदानं तदर्थदानं १, स्त्र्यादीनां जोगनिमित्तं यद्दानं तत्कामदानं ३, एतेषां त्रयाणां दानानां मध्ये
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| जिनें.र्मुनीश्वरैश्च धर्मदानं प्रशंसितं, धर्मवति पात्रबुध्या मोदनिमित्तं नष्कत्वेन यहीयते तद्दानं । न श्रेष्टं ज्ञातव्यमिति जावार्थः १, गाथा-दाणं सोहग्गकरं । दाणं आरुग्गकारणं परमं ।। दाणं नो. " गनिहाणं । दाणं गणं गुणगणाणं ॥ ३ ॥ व्याख्या-दानं सौनाग्यकर दातुः सौनाग्यं सर्वत्र | विस्तारयति १, दानं पुनः आरोग्यादिकारणं परममुत्कृष्टं, दाता हि सर्वेषां दुःखानि स्फोटयति ततोऽ
सौ नीरोगशरीरं लगते २, पुनः दानं गोगनिधानं, दानात् सर्वेऽपि जोगं प्राप्नुवंति ३, दानं स्था नकं गुणसमूहानां, दानमध्ये सर्वे गुणाः समागताः ॥ ४ ॥ गाथा-दाणेण फुर कित्ती । दा. णेण हो निम्मला कांति ॥ दाणावज्जीपहियन । वैरिवि हु पाणियं वह ॥ ४ ॥ व्याख्यादानेन कृत्वा कीर्तिः प्रस्फुरति, जगन्मध्ये बहुकीर्तिर्जायते १, पुनः दानेन कृत्वा शरीरस्य निर्मला कांतिवति २, तथा दानेनावर्जितहृदयः सन् वैरीयपि पानीयं वहति,पाठांतरे वैरीविहुं पाणियंवहर इति पाठे क्रोधानलज्वालया तप्तो वैरी दानापानीयोपमो नवति ॥ ४ ॥ गाया-धणसबवा
हजम्मे । जं घियदाणं कयं सुसाहूणं ॥ तकारणमुसजिणो । तेमुक्कापियामहो जानं ॥ ४ ॥ | व्याख्या-धनसार्थवाहनवे यद् घृतदानं दत्तं त्रयोदशमनवे सुसाधून्प्रति, तत्कारणात् ऋषनजिन
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना स्वामी बैलोक्ये पितामहोपमो जातः, पितुः पिता स पितामहः कथ्यते. अय श्रीआदिनायस्य त्र
योदशवपूर्वकं चरित्रं व्याख्यायते, यया-हाल जंबूढीपे पश्चिममहाविदेहक्षेत्रे दितिप्रतिष्टं नाम नगरं. प्रसन्नचंडराजा राज्यं करोति, तव नगरे राजमान्यो धननामा सार्यवाहः परिवसति, स | च दाताशिरोमणिः परोपकारनिपुणो महाधनवांश्च. तेनैकदा नगरमध्ये नद्घोषणा दापिता, वसंतपुरंपति वयं गमिष्यामो यस्य कस्याप्यागमनेहा गवेत्तदा सोऽस्मत्सार्थे सुखेनायातु. अन्यच्च येषां केषामपि संबलादि न स्यात्त मत्साकाशासंबलादिवस्तूनि गृहंतु. श्यादि कथिते सति बहवो लोकास्तत्सार्ये समागमयितुमारब्धाः, तस्मिन्समये श्रीधर्मघोषसूरयोऽपि धनसार्थवाहसमीपे समागताः, सार्थवाहेन गुरवो वंदिताः, पृष्टं च स्वामिन् किमर्थ समागताः? गुरुजिः प्रोक्तं वयमपि वसंतपुरे भवत्सार्थे समागमिष्यामः, इति गुरुवचः श्रुत्वा सार्थवाहेनोक्तं हे स्वामिन् मम जाग्यं महत्संजातं, इत्युक्त्वा तेन स्वसूपकाराय प्रोक्तं गुरुनिमित्तं नोजनादिचिंतां कुरु? गुरुणा प्रोक्तं तद्भोजनमस्माकमकल्पनीयमस्ति.
अथास्मिन्प्रस्तावे तत्र सार्थवाहसमीपे केनचित्सेवकेनाम्राण्यानीय दौकितानि. तान्याम्राणि स
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| गुरु यो दातुं लानः, तदा गुरुतिः प्रोक्तं एतान्यप्यकल्पनीयानि, वयं सचित्तफलानि न जदयामः, !
एवं गुरूणां निस्पृहत्वादिगुण रंजितः सन् स धनसार्थवाहः खचित्तेऽत्यंतमानंदितः. ततोऽनंतरं स सार्थवाहो गुरुसहितश्चलितः, पथि गति सति कतिचिदिनेषु व्यतिक्रांतेषु सत्सु वर्षातुः समायाता, तदा सर्वेऽपि लोकास्तत्रारण्यमध्य एव स्थिताः, केनचित् सार्यवाहमित्रेण श्रावकेणात्मवमनार्य तृ. | गृहं कृतं, तत्र श्रीधमघोषसूरयः सुखेन स्थिताः स्वाध्यायादिधर्मध्यानं कुर्वतः कालं निर्गमयंति स्म. अथ वर्षाऋतौ व्यतिक्रांते सति सार्थः प्रस्थितुं लग्नः, सार्थवाहेन रात्रौ सुप्तेन सता चिंतितं मया सर्वसार्थचिंता कृता. परं न कोऽपि विस्मृत इति चिंतिते सति श्रीधर्मघोषमूरयः संस्मृताः अथ रात्रौ गतायां प्रजाते जैनधर्मिणा माणिद्रनाम्ना मित्रेण साई म मार्यवाहः गुरुसमीपे समागतः, गुरून वंदित्वा स्वापराधं च दमयति, हे स्वामिन् ! एतावनिर्दिवसैमया भवतां जोजनादिचिंता न कृता तन्मेऽपराधं दामध्वं? दमापात्रेण गुरुणा प्रोक्तं हे महानुनाव! साधुनामाहाराद्यलब्धौ तपः सां वृधिः, लब्धौ च देहस्य धारणा. तस्मात्त्वं चिंतां मा कुरु? ततः सार्थवाहेनोक्तं स्वामिन् मम | स्थानके साधवः प्रेषणीयाः, गुरुणापि सार्थवाहस्यातिनावं ज्ञात्वा द्वौ साधू तत्र प्रेषितो. सार्यवहेन।
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| स्वस्थानकमानीतो, तत्रान्नादिकं किंचिदपि तौ निस्वयं न पश्यतः, इतस्ताभ्यां तत्र निस्वयं घृतं दृ वृत्तिः | टं. तेनापि बहुजक्तिना साधुपात्राणि घृतेन भृतानि, ततश्च तत्र तेन बोधिवीज प्राप्तं. तहिनादार
| न्य प्रतिदिनं गुरुशुश्रूषणां कुर्वतस्तस्य धर्मसदहणा संजाता. अथानुक्रमेण स सुखेन वसंतपुरे सं १०
प्राप्तः, तत्र च कतिचिदिनानि स्थित्वा स मार्थवाहः पुनः प्रतिष्टानपुरे समागतः, सुखेन चायुः प्र. तिपाव्य जिनधर्मसहितः समाधिना मृत्वा कालं गतः, इति प्रथमो भवः १. द्वितीय नवे नत्तरकुरुक्षेत्रे युगलत्वमापन्नः, तत्रापि त्रिपव्योपमायु क्त्वा मृतः, इति द्वितीयो भवः २. ततः सौधर्मे दे. वलोके देवो जातः, इति तृतीयो भवः३. सौधर्मदेवलोकाच्च्युत्वा पश्चिममहाविदेहे गंधिलावतिवि. जये वैताब्यपर्वते महावलनामा विद्याधरो जातः, तत्र च तेन विद्याधरस्य पदवी भुक्ता, अंते ना. टकावसरे स्वयंबुष्मंत्रिणा गणितं. किं तेन जणितमित्याह
गाया-सवं विलवियं गीअं । सवं न, विझवणा ॥ सवे याचरणा जारा । सवे कामादु. हावहा ॥ १ ॥ इति जणिते सति राझा प्रोक्तं हे मंत्रिन् रागरंगस्थाने कथं विषादवचः? स्वयंबुक मंत्रिणा प्रोक्तं, हे स्वामिन् शानिनो मुखात्तवायुर्मासैकप्रमाणं मया श्रुतमस्ति. राजा तवचनं श्रुत्वा
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तिः
दाना वैराग्येण चिंतां कर्तुं लमः, तदा स्वयं बुद्धमंत्री कथयति स्वामिन चिंतां मा कुरु ? एकदिनप्रतिपा लितापि दीक्षा मोक्षप्रदायिनी जवति, ततः स मासैकानशनं प्रतिपाव्य मृतः इति चतुर्थो नवः ४. तत ईशान देवलोके ललितांगनामा देवो जातः, तत्र तस्य स्वयंप्रजा नाम्नी देवी वर्त्तते, तथा स११ दातिप्रेमवान् स संतिष्टते, प्रथैकदापि पूर्णे सति सा स्वयंप्रभा देवी प्रच्युता ततः पश्चात्स खलिनामदेव बहु विदुःखं कर्तुं नमः, तदवसरे स्वयंमंत्रजीवो धर्म पालयिता ईशान देलोके सामान्येो जातः, स तं प्रतिबोधयितुं नमः परं सेहवशात्स न प्रतिबुद्ध्यति ततोऽनंतरं स सामानिकः सुरो यदा ज्ञानेन विलोकयति तदा धातकीखंडे पूर्वमहाविदेहे नंदिग्रामे नागिलनामा दरिद्री परिवति, तस्य गृहे नागश्रीनार्या, तया पणां पुत्रीणामुपरि सप्तभी पुत्री प्रसूता सा चाडवaada निर्नामिति नाम्ना ख्यातिं गता, वृष्ठा जता, अन्यदैकस्मिन् महोत्सवे धनवतां लोकानां पुत्र्यः शृंगारादिपरिवेष्टितास्तया दृष्टाः, ताच सुखनदिकादींच जयंतीदृष्ट्वा निर्नामिकया स्वमातुरग्रे शृंगारादिवस्तु मार्गितं, दुःखिनी माताब्रवीत्, रेगन्छ ! अवरतिलकनामपर्वतोपरि चटिला ॐपापातं कुरु ? इति श्रुत्वा निर्नामिका दुःखिनी सती गृहान्निर्गत्य यंवर तिलकपर्वतोपरि चटित्वा यात्र
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना निपतति तावागधराचार्येण सा निवारिता. प्रोक्तं च वाले वालमरणं मा कुरु? तदा सा गुरुसमी. वृत्तिः पमागत्य दूरात्तच्चरणे लग्ना. गुरुणा प्रतियोधिता सती परमश्राविका जाता. सुखेन गृहे समागत्या
नेकतपांसि कुर्वाणा तिष्टति. परं दो ग्यत्वात्तां कोऽपि परिणेतुं नेहनि, वैराग्येण जिनधर्ममाराध्य प्रांते तयानशनं कृतं.
श्तश्च स सामानिकसुरो ललितांगंप्रति वक्ति, अहो ललितांग ! (वं तस्याः स्वकीयं रूपं द. शय ? तव रूपं दृष्ट्वा सा ते चिंतनं करिष्यति, तेनैव ध्यानेन मृत्वा च तव सार्या जविष्यति. ल. लितांगेन तथेति प्रतिपद्य निर्नामिकायै स्वं रूपं दर्शितं. सापि तं दृष्ट्वा तव्यानवशान्मरणं प्राप्य तस्थाने स्वयंप्रना नाम्नी देवी समुत्पन्ना. अथ तो देवदंपती विषयसुखानि जानौ तिष्टतः, अ नुक्रमेणायुःप्रांते ततश्युतो, इति पंचमो जवः ५. इहैव जंबूद्दीपे पूर्वमहाविदेहे पुष्कलावती विजये लोहार्गलनानि पुरखरे सुवर्णजंघराजा, लक्ष्मीर्जार्या, तयोः पुत्रो वज्रजंघनामा स जातः देवी स्वयं प्रनापि तत्रैव विजये पुंडरीकिण्यां नगर्या वज्रसेनचक्रवर्ती. गुणवती चार्या, तयोः पुत्री श्रीमती जा । ता, सर्वकालान्यासतः सा प्रवीणा जाता. एकदा स्वमंदिरगवादास्था सती मनोरमाख्ये नद्याने सु.
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना स्थितनाम्न. साधोः केवलझानसमुत्पत्तितो महोत्सवार्थ समागतानां देवानां वृंदं दृष्ट्वा जाति मरगं
प्राप्य ललितांगस्वयंप्रनादेवीत्वादि सर्व सस्मार. तदा तया चिंतितं यावदहं तं प्राणनायं न लने तावन्मुखेन न वदिष्यामीति तया मूकत्वमादृतं. पित्रा अनेके उपायाः कृताः, परं सा न जल्पति, कार्यावसरे हस्तसंझया तथा पट्टकेदाराणि लिखित्वा झापयति. तदैकांते धातृमात्रा पृष्टं हे पुत्रि! त्वं कस्मान्न ब्रवीषि? श्रीमत्या प्रोक्तं हे मातर्मम जातिस्मरणं समुत्पत्रं, पूर्वभवो दृष्टः, अतस्तं नर्ता रं प्राप्य ब्रविष्यामि. ततस्तया स्वपूर्वनवस्य निखिला वार्ता धातुः पुरः कथिता. तत तया चतुरथात्र्या तवृत्तांतं चक्रिणे निरूप्य चित्रकारपार्श्वे तस्याः सर्वे पूर्वनवचरित्रं लिखा पतं. नचित्रपट्टश्च सर्वनृपेन्यो दर्शितः, परं न कोऽपि तत्संकेतं पूरयति. ततो वज्रसेनचक्रिणा लोहार्गलपुरस्प सुब
जंघराज्ञः पुत्राय वज्रजंघाय तत्पट्टो दार्शतः, तं दृष्ट्वा तस्यापि जातिस्मणं समुत्पन्नं, एवं पूर्ववव संकेतपूरणेन श्रीमत्यपि संतुष्टा. पित्रा महोत्सवपूर्वकं तयोः पाणिग्रहणं कारितं. ततः सुवर्णजवेनापि वज्रजंघाय राज्यं दत्वा दीदा गृहीता, उत्तमार्थश्व साधितः, वज्रसेनचक्यपि दीदां गृहीत्वा ती. र्थकरपदवी प्राप्य मोदं गतः. वज्रजंघराझो राज्यं पालयतः सतः श्रीमतीकुदौ पुत्रो जातः.अौक
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- दा तस्मिन पुत्रे वृति प्राप्ते सति रात्रौ तौ नृपराश्यौ तियतः स्म, प्रातः पुत्राय राज्यं दत्वाजवां दी. वृत्तिः | दां गृहीष्यावः, शश्च राज्यलोनी पुत्रश्चिंतयति वृक्षोऽपि पिता मम राज्यं न ददाति, इति विचिं.
| त्य तेन विषधूमप्रयोगेण तौ मास्तिौ, ति षष्टो जवः ६. . राजाराश्यौ मृत्वोत्तरकुरुक्षेत्रे युगलिकौ जातो. इति सप्तमो जवः . ततो मृत्वा सौधर्मे देवलो. के तौ देवौ जाती, इति अष्टमो भवः ७. ततव्युत्वा तौ जंबूद्वीपे महाविदेहे क्षेत्रे दितिप्रतिष्टित नगरे सुविधनामा वैद्यस्तस्य स जीवानंदनामा पुत्रो जातः, स चातिपंडितः परोपकारी च, तस्मि नेव नगरे श्रीमतीजीवोऽपीश्वरदत्तव्यवहारिणः केशवनामा पुत्रो जातः पुनस्तस्मिन्नेव नगरे राज्ञः पुत्रो महीधरो जातः, मंत्रीश्वरपुत्रो सुबुधिनाम जातः, सार्यवाहपुत्रो पूर्णचो जातः, नगरप्रेष्टि नः पुत्रश्च गुणाकरो जातः, एते षडपि सहैव जाताः सदैव संवर्धिताश्च. तेषां वायादारव्य बहुप्रीतिर्जाता. एकत्र स्थाने ते तिष्टंति मंते मुंजंति, च तेषां षणां दणमपि विरहो न नवति. सुखेन विषयसुख भुंजानः सतः कालं निर्गमयंति. अथैकदा कश्चित्साधुः कुष्टरोग्यस्ति, तहरीरे क्रमयः पतिताः संति, स साधुः षष्टमपारणे आहारार्थ वैद्यगृहे समागतः, जीवानंदेनापि साधोः शरीरं रोगातुरं
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना कृमिनिश्च संकुलं दृष्ट्वा पंचानां मित्राणां कथितं, यदि यूयं रत्नकंबलं गोशीपचंदनं च मेलयेत त- ।
दाहं साधुशरीरं नीरोगं करोमि. इति श्रुत्वा ते पंचापि मित्राणि श्रेष्टिनो हट्टे गतानि. तत्र च तैः श्रेष्टिने कथितं, वं दीनारलदायं गृहाण? अस्माकं च गोशीर्षचंदनं रत्नकंबलं च देहि? तदा श्रेष्टिना प्रोक्तं किं करिष्यय ? तैः प्रोक्तं जीवानंदवैद्यो मुनिशरीरं चिकित्सयिष्यते, तदा श्रेष्टिना क | थितं यूयं बालका थपि एतादृग्बुध्विंतो धर्मधिया परोपकारिणो धन्या एव, अहं च वृक्षोऽस्मि तेनाहमप्यमूब्यफलप्राप्तये तन्मूल्यं नो गृह्णामि.
श्युक्त्वा श्रेष्टिना तेन्यो रत्नकवलं गोशीर्षचंदनं च दत्तं. ततः स श्रेष्टी तत्पुण्यमहिम्ना प्रांते चारित्रं प्रतिपाव्य मोदं गतः, अय ते पंचापि सखायो रत्नकंबलं गोशीर्षचंदनं च गृहीत्वा जीवानं दवैद्यगृहे समागताः, जीवानंदोऽपि लदपाकतैलं गृहीत्वा पंचमित्रसहितो यत्र वने साधुः कायोत्सर्गेण स्थितस्ततायातः, ततो मुनि वंदित्वा तदाज्ञां च मार्गयित्वा ते षडपि तस्य शुश्रूषां कर्तु लमाः, प्रथमं सर्वशरीरे तैललेपः कृतः, समीपे मृततिर्यकलेवरं च समानीतं, अथ तदन्यंगात्साधोर्मूळ स. मागता, तावता तै रत्नकंबलेन तबरीरं वेष्टितं, तदा सर्वे कृमयो बहिर्निर्गत्य तऽत्नकंवले लगाः,
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
दाना तांश्च मृतकलेवरे परिष्टापितवंतः पुनस्तथैव कृतं पुनस्तृतीय वारकेऽस्थिमव्यथाः कृपयो ऽपि निर्गताः, वृत्तिः एवं सर्वानपि कीटकान्निर्गतान् झाला, ततोऽनंतरं चंदनेन साधुशरीरं विलिप्तं नो रोगं च जातं कुष्टरोगश्च गतः, संरोहिण्योषध्या च शरीरत्वक समागता, शरीरं च सौवर्णवर्ण जा तं, ततस्तैस्तत्कलेवरं तु तरुच्छायायां परिापितं, ततः साधुं वंदिला ते पमपि सखायः स्वस्वगृहे स मागतास्तत्पुण्यं चानुमोदयितुं लभाः, शेषचंदन रत्नकंबलं च विक्रीय तद्द्द्रव्येण सुवर्णमयो जिनप्रासादः कारापितः, ततोऽनुक्रमेण कालांतरे तैः पङ्गिर्दीदा गृहीता, निर्मलचारित्रं च प्रतिपाव्य प्रांते. अनशनं कृत्वा कालं प्राप्ताः, इति नवमो जवः ।।
ते पडपि जीवा द्वादशमे देवलोके द्वाविंशतिसागरोपमोत्कृष्टायुषो देवा जाताः, इति द शमो जवः १०. ततश्युत्वा जंबूद्वीपे पूर्वमहाविदेहे पुष्कलावती विजये पुंडरी किएयां नगर्यो तीर्थंकरजीवो वज्रसेनराजा राज्यं उनक्ति, तस्य गृहे धारिणी पट्टराझी, तस्याः कुक्षौ पंच पुत्रा अनुक्रमेण समुत्पन्नाः, प्रथमो जीवानंद वैद्यजीवश्चतुर्दशस्वमसूचितश्चक्रवर्त्तिपदवीयोग्यो वज्रनामनामा जातः १. द्वितीयो राजपुत्रो महीधरजीवो बाहनामा जातः २. तृतीयो मंत्रिपुत्रः सुबुद्धिजीवः सुबाहुनामा जा
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना तः १. द्वितीयो राजपुत्रो महीधरजीवो बाहुनामा जातः २. तृतीयो मंत्रिपुत्रः सुबुद्धिजीवः सुबाहुनामा जातः ३. चतुर्थः सार्थवाहपुत्रः पूर्णनडजीवः पीठनामा पुत्रो जातः ४. पंचमः श्रेष्टिपुत्रो गु जीव महापीठामा जातः ९. एवं पंच पुत्रा जाताः, षष्टः केशवजीवः सामंतनाम्नो राज्ञो १७ | गृहे पुलत्वेन सुयशानामा जातः ६. स सुयशाः पूर्वभवस्नेहाजनानंप्रति बहु सेवते. ततोऽनंतरं वज्र से तीर्थकरो वार्षिकदानं दत्वा वज्रनाभाय राज्यं प्रदाय दीक्षां गृहीत्वा केवलज्ञानं प्राप्य तीर्थ च स्थापयित्वा विचरतिस्म. वज्रनाभेन राज्ञा चतुर्णां प्रातॄणां देशान विभज्य समर्पिताः, सुयशा - व सेनानीः कृतः, व्यथैकदायुधशालायां चक्ररनं समुत्पन्नं चतुर्दश रत्नानि नवनिधानानि च प्रादु तानि ततः समं साधयित्वा चक्रवर्तिपदवीं गुंजानः सुखेनायुः प्रतिपालयति.
पथैकदा वज्रसेनो नगवान पुंमरी किएयां नगर्यो समवसृतः वज्रनाजचक्रिणा च बहुमहोत्सवपूर्वकं वंदितः, भगवता देशना दत्ता, तां श्रुत्वा वैराग्यं प्राप्य चक्री कथयति हे तात! यदि नवपुत्रत्वं प्राप्याप्यहं संसारे प्रमेयं तदा ममाप्यभाग्यं ज्ञातव्यं एतावंति दिवसानि नवद्दत्तं राज्यं मया पालितं तथैवाधुना संयमप्रासादं कुरु ? यथा पालयामि ततश्चक्रिणा चतुर्ब्रातृसहितेन सेना
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नीप्रमुखपरिवृतेन च पुत्राय राज्यं दत्वा दीदा गृहीता. चक्रिएमा चतुर्दश पूर्वाण्यधीतानि, बाहुप्रमु. | खैः पंचनिश्चैकादशांगानि पठितानि. अयानुक्रमेण वज्रसेननगवान् मोदं गतः, श्रीवज्रनामश्वाचार्यपदवी भुनक्ति, विंशतिस्थानकतपः कुर्वता च तेन तीर्थकरगोत्रं समुपार्जितं. बाहुनामा साधुश्च पं. चशतसाधूनामनपानादिनक्तिं करोति, सुबाहुमुनिश्च पंचशतसाधूनां वैयावृत्त्यं करोति, पीठमहापीठौ च तपांसि कुर्वतः, वज्रनाभ श्राचार्यो बाहुसुवाहूप्रति वैयावृत्त्यादिगुणरंजितः सन् प्रशंसति, ततः पीउमहापीठौ स्वचेतसोरी| विभृतो यजुरुरावयोः प्रशंसां न करोति, केवलं खसेवाहेतोरेतो हौ प्र. शंसति, एतादृगीविशात्तान्यां स्त्रीवेदत्वमुपार्जितं, बाहुसुबाहुन्यां च वैयावृत्त्यादिगुणेन जोग्यफलं बाहुबलं च समुपार्जितं. पमपि चतुर्दशलदपूर्वचारित्रं प्रतिपाल्य प्रांत पादपोपगमसंस्थारकं कृत्वा सर्वायुश्चतुरशीतिलदमितं पालयित्वा सर्वार्थसिझविमाने गताः, तत्र त्रयस्त्रिंशत्सागरोपमायुरस्ति, श्रीयावश्यकसूत्रे एवं प्रोक्तमस्ति-पूर्व श्रीवज्रनानः समाधिना मृत्वा सर्वार्थसिखे गतः, ततोऽनंतरं | षट्पूर्वलदगमनानंतरं ते पंचापि सर्वार्थसिघौ गताः, यदी नो चेत्तदा कथं संबंधो नवति ? त. | स्मात्सर्वार्थसिधिविमानात्पूर्व श्रीवज्रनाभजीवश्युत्वा ऋषनत्वेनोत्पन्नः, तेऽपि च षट्पूर्वलदानंतरं
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना च्युत्वा जगवत्पुत्रत्वेन भरतादयो जाताः, इति द्वादशमो भवः १२.
वृत्ति
यात्रावसर्पिण्यां जंबूद्वीपे भरतक्षेत्रे प्रथमारको व्यतिक्रांतः, द्वितीयारकोऽपि व्यतिक्रांतः, तृतयारकस्य च प्रांते तत्र सप्त कुलकरा जाताः, विमलवाहन १ चक्षुष्मान् २ यशस्वी ३ निचंद्र १५ प्रसेनजित ५ मरुदेव ६ नाजयश्च ७, नानेनार्या मरुदेवी, तस्याः कुक्षौ वज्रनाभजीवः सर्वार्थसिछिविमानाच्च्युत्वाषाढमासस्य कृष्णचतुर्थ्यामुत्तराषाढा नक्षत्रे चतुर्दशस्वमसूचितोऽवतीर्णः, तस्मिन् समये स्वप्नपाठका न संति, स्वत एव नाभिराजा स्वप्नविचारकृत, पूर्णदिने चैत्रकृष्णाष्टमी निशायाश्चार्धे उत्तराषाढानदात्रे प्रभोर्जन्माभवत. पट्पंचाशद्दिक्कुमारी निश्चतुःषष्टिभिरिंदैश्व जन्ममहोत्सव करपानंतरं प्रथमं ऋपनस्वप्नदर्शनत ऋष इति स्वामिनोऽनिधानं कृतं तत्सार्धं या युगलिनी जाता तस्या नाम च सुमंगलेति दत्तं. पंचधातृदेवांगनाभिः परिवृतः स्वामी वृद्धिं गतः, देवाश्चोत्तरकुरुक्षेवात्कल्पवृक्ष फलान्यनीय तस्मै ददति, स्वामी च तानि भदायति, दीरसमुद्रादानीतानि पानीयानि च पिवति. एवं वर्षैकं जातं. तत ईक्षुयष्टिं गृहीत्वेंडो नगवत्समीपे समागतस्तदा पितुरुत्संगस्थितेन प्रभुणे यष्ट्यर्थं हस्तः प्रसारितस्तत इंडे प्रभोरीवाकुवंशः स्थापितः. एकदा किंचिगलं विह
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दाना- गतं, तन्मध्यात्पुरुषो मस्तकोपरि तालफलपतनान्मृतः, तस्य भार्या सुनंदानानी युगलिनी परैयुगः ।
लिजिर्नाभिराजसमीपे समानीता, कथितं च स्वामिन्नियं युगलिनी निराधारास्ति. नाभिना प्रोक्तं मदंतःपुरे मोचनीया, ऋषजनार्या भविष्यति. अथ स्वाम्यपि यौवनवयः संप्राप्तः, इंडेणापि तं पा. णिग्रहणयोग्यं विझाय सर्वदेवदेवीकृतमहोत्सवपूर्वकं सुमंगलासुनंदान्यां सह जगवतो विवाहः कृतः, अत्र ये एवं कथ्ययंति यत् श्रीयादिप्रणापि पुनर्विवाहः कृतस्ते मृढा ज्ञातव्याः, पुनर्ये कथयति जगवता भगिनी परिणीता तदपि तेषां मूर्खत्वं, यतस्तस्मिन् काले युगलधर्मस्थितिरासीत, या स्थितिर्नवेत्तां पालयतां सतां न कोऽपि दोषः, ततः श्रीऋषनदेवेन सुनंदासुमंगलयोः शुभलमे पाणिग्रहणं कृतं, इंद्राणीनिर्गीतगानं कृतं, गंधर्व किन्नरैर्वा दिवाणि वादितानि. तदादितो लोके विवाह स्थितिर्जाता. स्वाम्ययनासक्त्या सुखानि जुनक्ति, षट्पूर्वलदगमनानंतरं सर्वार्थसिधिविमानाच्च्यु| त्वा बाहुपीठजीवौ सुमंगलाकुदौ चरतब्राह्मीयुगलतयोत्पन्नौ, सुबाहुमहापीठजीवौ च सुनंदायाः कुदौ बाहुबलसुंदरीयुगलौ प्रसवितो. पुनः सुमंगलया युगलानामेकोनपंचाशत्प्रसूतं. एवं पुत्रशतं हे पु. त्र्यौ च सर्वेऽप्यनुक्रमेण वृहिं गताः. अथ विंशतिपूर्वलदाणि व्यतिक्रांतानि. तदा युगलिका अ
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
न्योऽन्यं विवादं कर्तु लमाः, कल्पवृदा अपि कालदोषात्स्वल्पफलदा जाताः, हकारमकारधिकाररू. पनीतित्रय्यपि विद्युप्ता, तदा युगलिकाः स्वामिनमुच्चैः संस्थाप्य राज्याभिषेकार्थ पानीयमानयितुं ग. ताः, तस्मिन्नवसरे सौधर्मेंद्रस्यासनं प्रकंपितं. तदा स्वसमयं ज्ञात्वेंणागत्य प्रनो राज्याभिषेकः कृ. तः, सर्वशृंगारैः शरीरं मंमितं, देवदेवांगनानां पर्षन्मिलिता. इतस्ते युगलिका जलमादाय समागताः, तैः प्रभोः शरीरमलंकारादिनिषितं दृष्ट्वा विनयेन प्रनोश्चरणयोजलं सिंचितं. तेषां तहिनये. न संतुष्टेनेग्रेण तत्र विनीताभिधाना द्वादशयोजनविस्तीर्णा नवयोजनपृथुला च नगरी स्थापिता. तस्यां वापीकूपसरोवरमंडितायां त्रिमिकचतुर्द्रमिकसप्तऋमिकैकविंशतिमिकप्रासादा अशोनंत. पुनस्तत्र दात्रिंशत्कोटिसुवर्णानां वृष्टिः कृता, जया १ भोगा १ राजन्याः ३ दत्रियाश्च ४ स्थापिताः, परं लोका अन्नेन विना बुभुदितास्तिष्टंति. कल्पवृदा अपि किंचिन्न ददति. तदा स्वामिना तेन्यः शालिप्रमुखधान्यान्युपदर्शितानि, लोकास्तान्यादाय नदयंति, परमपक्वत्वेन न जीर्णयंति प्रत्युत ते. | षामुदराणि तुदंति, प्रनोरग्रे चागत्य वजठराणि ते दर्शयंति.
श्तश्च तत्र वंशघर्षणतोऽमिरुत्पन्नस्तदा जगवता तेषां प्रोक्तमेतानि धान्यान्यस्मिन्नमिमध्ये पा.
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- चयित्वा यूयं जदयत ? तदा तैः शालिप्रमुखं सर्वमप्यनौ प्रदिप्तं ज्वलितं च. तदा तैः प्रचोरग्रेस
मागत्य प्रोक्तं स्वामिन्नयं वेतालस्तु सर्वमपि भदयति, नः किंचिदपि पश्चान्न ददाति, तदा जगवता मृत्तिकातो घटादिनिर्माणं तेन्यो दर्शितं. एवं प्रणा प्रथमं तेन्यः पंच विज्ञानानि शिदापितानि. कुंनकार १ लोहकार २ चित्रकार ३ कर्षक ४ नापितविज्ञानं ५ च. तेषां प्रत्येकानां विंशतिनेदा नवंति, एवं नेदशतं शिदापितं. पुरुषाणां दासप्ततिकला नरतादीनां शिदापिताः, स्त्रीणां चतुःषष्टिकला ब्राह्मीसुंदर्योः शिदापिताः, अष्टादशलीप्यदारकलागणितकलाप्रमुखसर्वमपि प्रदर्शितं. अथ ते सर्वेऽपि लोकाः सुखेन खकार्यपरास्तिष्टंति. भगवता विषष्टिलदपूर्व राज्यं पातितं, एवं सर्व त्र्यशी. तिलकपूर्व जातं. ततो लोकांतिकदेवाः समागताः, दीदाया अवसरश्च कथितः, स्वामिना झानेन दीदावसरं विज्ञाय वार्षिकदानं दत्तं, प्रतिदिनमेका कोटिरष्टौ लदांश्च सौवर्णिकान् ददाति. वार्षि| कदानमिलने त्रिकोटिशतं चाष्टाशीतिकोट्यधिकमशीतिलदादानं जातं, इदं सर्वमपि दानव्यमि
आदेशानदः समानीय पूरयति. ततो भरतादिभ्यो राज्यं विभज्य स्वामी कलमहाकबादिचतुःसह| सपरिवारपरिवृतो महोत्सवपूर्वकं चतुःषष्टिजिरिनिर्मितां शिविकामारुह्य नगराबहिर्निर्गत्य अयोध्या
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- या नपवनेऽशोकवृदातले चतुर्मुष्टिकं लोचं कृत्वा चैत्रकृष्णाष्टमीदिने उत्तराषाढानदत्रे पश्चिमाघे दी
दां गृहीतवान. इंडादयः स्वस्थाने गताः, नरतादयोऽपि पुत्रा जगवहिरहेणाश्रुपातपूर्वकं गृहे समायाताः. अथ स्वामिनो वर्ष यावदन्नादिकं नो मिलितं, ते सर्वचतुःसहस्रमुनयोऽप्याहाराऽनावेन तापसा जाताः, कलमहाकनपुत्रौ नमिविनमी दीदावसरे स्वामिनिर्देशात्परदेशं गतावास्तां. पश्चादागतौ च स्वामिनं तयानृतं श्रुत्वा प्रलसमीपे समागत्य विज्ञप्तिं चक्रतुः, हे स्वामिनावयो राज्यं दे हि? कतिचिदिवसानंतरं धरणेंद्रो नगवदंदनार्थ समायातस्तेन नमिविनमिन्यां प्रोक्तं कथं युवां सेवां कुरुथः ? तान्यामुक्तं राज्यप्राप्त्यर्थ. धरणेणोक्तं यदा भगवता दानं दत्तं तदा युवां क गतौ ? तान्यां प्रोक्तं परदेशं गतौ. अन्यस्य कस्यापि चाग्रे याचनां न कुर्वः, आवयोस्तु स्वामी दानं दास्थति. ततो धरणेणोक्तमहं पातालवासी धरणेद्रः स्वामिनः सेवकोऽस्मि, युवामपि तत्सेवको, य. त यावयोर्भ्रातृत्वेन स्वामिन बाझया वैताब्यपर्वते विद्याधरपदवी स्वीकुरुतं. ततस्तान्यामपि तद्दचोंगीकृतं, ततो धरणेऽण प्राप्तीप्रमुखविद्यास्तान्यां दत्ताः, नमिविनमी स्वामिनं प्रणम्य स्वस्वपरिवारमादाय वैताढये समागतो. तत्र दक्षिणश्रेण्यां नमिराज्ञा पंचाशनगराणि वासितानि, विनमिना
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
दाना- चोत्तरश्रेण्यां षष्ठिनगराणि वासितानि, तेषां नगराणां नामानि श्रीहेमचंद्रसूस्कृितश्रीयादिनाथचरि
त्राद् ज्ञेयानि. अथ नगवानाहारार्थ सर्वत्र परित्रमति, परं कोऽपि न ददाति. एवं वर्षेकं जातं परं प्रर्मनसापि न कुब्धः. अथ भगवत थाहाराधिकारमाह
तस्मिन् समये बाहुबलेः पुत्रः सोमयशा गजपुरस्य राज्यं पालयति. अथ पूर्व नगवज्जीववज्रनानचक्रिणो यः सुयशानामा सेनानीरजत, तेनापि वज्रनाभेन सह दीदा गृहीतासीत्, चारित्रं प्र पाव्य पंचमेऽनुत्तरविमाने गतः, तत्र त्रयस्त्रिंशदायु क्त्वा स मोमयशसः श्रेयांसनामा पुत्रो जातोड स्ति. अथ श्रीऋषभस्वामी विहरन् सन् गजपुरे समागतः, गृहे गृहे लोका अनेककन्यासुवर्णमणिमुक्ताफलादीनि ददति परं स्वामी किमपि न गृह्णन् पश्चाट्याघुट्यति. ततो गवादास्थस्य श्रेयांसकु. मारस्येतादृशं नगवत्स्वरूपं वीदय जातिस्मरणमुत्पन्नं. अथ तस्यां निशायां श्रेयांसेन सोमयशसा सुबुधिनाम्ना नगरसेष्टिना च स्वप्नानि लब्धानि. प्रातःकाले सनायां तैः स्वम्वस्वप्नानि कथितानि. सोमयशसा राझा प्रोक्तं वैरिनिर्वेष्टितोऽहं श्रेयांससाहाय्येन वैरिणोऽजयं. सुबुधिष्टिना प्रोक्तं त्रु व्यमानाः सूर्यकिरणा मया श्रेयांसहस्तसाहाय्येन रक्षिताः, श्रेयांसेनोक्तं मेरुपर्वतो मयाऽमृतेन धौ.
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तः, तदा राझा प्रोक्तं त्रीण्यप्येतत्स्वप्नफलानि श्रेयांसाय नविष्यंति. श्रेयांसोऽपि हृष्टः सन् गृहे समा- यातः. तश्च मध्याह्नावसरे प्रभुविलोकनानंतरं जातिस्मरणात्साधुदानविधि जानन स गवादादुत्तीर्य
स्वामिनं वंदित्वा निमंत्र्य च स्वगृहे समानीतवान. नगवदग्रे चेकुरसानां घटा ढौकिताः, भगवतापि तन्निवयं ज्ञात्वा स्वकीयहस्तौ प्रमास्तिौ. पाणिपतद्ग्रहलब्धिमहिम्ना तस्यैकोऽपि विंचरधो न पतति. श्रेयांसो रस निदिपति तबिखोर्ध्व वर्धते. एवं स्वामिना वैशाखशुक्तृतीयादिवसे पारणं कृतं, तदादितो लोकेऽदयतृतीया जाता. श्रेयांसगृहे पंच दिव्यानि च प्रकटितानि. नगवता तत्र पारणं कृत्वा विहृतं, श्रेयांसेन च सर्वलोकेन्यः साधूनां निदादानविधिः शिदापिता. स्वामी चानुक्रमेण सहस्रवर्ष यावबद्मस्थत्वं पालयन पुरिमतालनगरे समागतः, तत्र फाल्गुनकृष्णैकादश्यां नगवतः के. वलज्ञानं समुत्पन्नं. चतुःषष्टिभिरिंः समागत्य समवसरणं कृतं. तदा भरतस्य यमकशमकाभ्यां । वर्धापनिके दत्ते. एकेन भगवत्केवलज्ञानवार्ता कथिता, अपरेण चायुधशालायां चक्ररत्नोत्पत्तिः कश्रिता. तदा नरतः दाणं विमृश्य धर्मधिया स्वामिकेवलज्ञानमहिमानं कर्तुं पुत्रविरहदुःखेनांधीव्रत| या हस्तिस्कंधाधिरूढया मात्रा मरुदेव्या सह चलितः, मार्गे वादित्रादिध्वनि श्रृखा तत्कारणं मरुदे
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | वीप, तदा जरतेनोक्तं हे मातः श्री ऋषभदेवस्य केवलज्ञानं समुत्पन्नमस्ति ततो देवैस्तस्य स मवसरणादिमहिमा कृतोऽस्ति, तत्कृतोऽयं गीतगानवादिवादिध्वनिः श्रूयते तत् श्रुत्वा मरुदेवीमाता विगतां प्राप्ता सती चिंतयत्यहोऽहं तु यन्मोहवशादधीनतास्मि स त्वयमीदृशानि सुखानि भुनक्ति. २६ ततो नास्तिकोऽपि कस्येति ध्यायंत्यास्तस्याः चक्षुःपटलानि ध्वस्तानि कर्मदयतः केवलज्ञानं प्राप्य सामोद गता. भरतेन स्वामी वंदितः प्रणा च देशना दत्ता, तदा भरतस्य पंचशतपुत्र सप्तशत पौत्रैश्च दीक्षा गृहीता, पुंरीकप्रमुखाश्चतुरशीतिगणधराः स्थापिताः, ब्राह्मी प्रमुखाभिरपि दीक्षा गृहीता, श्रेयांसप्रमुखाः श्रावका जाताः, सुनद्राप्रमुखाश्च श्राविका बढवुः, भरतेनापि सम्यक्त्वं स्वीकृतं. ततस्तेन प्रतुं वंदित्वा गृहे समागत्य चक्ररत्नस्याष्टाह्निकामहोत्सवः कृतः, ततः सुषेणं सेनानीं कृत्वा तेन षट्खानि साधितानि. गंगोपकंठे गंगादेवीगृहे च स सहसैकवर्षे यावस्थितः, नव निधानानि प्राप्तानि यनुक्रमेण गृहे समागत्य राज्याभिषेकः कृतः परं चक्ररत्नमायुधशालायां न प्रविशति तदा तेन प्रधानादिन्यश्च करना प्रवेशकारणं पृष्टं तैः कथितं हे स्वामिन् नवदीयनवनवतिज्ञातरो यदि नवदाज्ञामंगीकृत्य नवतं प्रणमिष्यंति तदैव चकरत्नमपि प्रविश्यति तदा भरतेन स्वाज्ञा
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
स्वीकारकृते तेन्यो दूताः प्रेषिताः, ततस्तेऽष्टनवतित्रातरः संमीव्य स्वामिपार्श्व समागताः, स्वामिनं वंदित्वा च कथयामासुर्हे स्वामिन् नरतेन सार्ध वयं किं युद्धं कुर्मो वा प्रणामं कुर्मः? नगवता तु धर्मोपदेशो दत्तः, तत् श्रुत्वा वैराग्यमासाद्य तैः सर्वैर्दीदा गृहीता.
अथ बाहुबलिना तां वार्ता श्रुत्वा दुःखमापन्नेन नरताय कथापितं त्वयैतदयुक्तं कृतं. तदा न. रतेन कथापितं त्वमपि मम सेवां कुरु ? नो चेद्राज्यं त्यज? बाहुबलिस्तां वाती नांगीकरोति, ततः श्चक्रमपि गृहे न प्रविशति. ततो भरतेन बाहुबलिंप्रति दुतं प्रेषयित्वा चतुरंगसेनासहितेन बाहुवलिदेशविजयार्थ प्रस्थानं कृतं, बाहुबलिरपि सैन्यसहितः सन्मुखमागतः, अनेकानि युधानि जाता नि, बहुमनुष्याणां संहारश्च जातः, तदा सौधर्मेंद्रः समागत्य तौ निवारयामास, परमेकोऽपि न निवः र्तते. तदेंणोक्तं युवामेव द्वंद्वयुद्धं कुरुतं, येन जनसंहारो न जायते. ताभ्यामपि तत्प्रतिपनं, तत्र वाग्युठं १ दृष्टियु १ वाहुयुद्धं ३ मुष्टियुद्धं ४ दंम्युछ ५ चेति पंच युधानि स्थापितानि. ततस्तै
युध्यमानयोस्तयोर्मध्ये भरतो हारितः, तदा खिन्नमानसेन तेन बाहुबलेरुपरि चक्ररत्नं मुक्तं, चक्रं तु | गोत्रिणं न परानवति, ततो बाहुबलिः क्रुधः सन् मुष्टिमुत्पाट्य भरतप्रति मारणार्थ धावितः सन म
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नसि चिंतयति, अहो वृष्ञातरं कथं मारयामीति विमृश्य तेन स्वमस्तकापंचमुष्टिलोचं कृत्वा दी। सदा गृहीता, अहंकारं धृत्वा कायोत्सर्गेण स्थितः, ब्राहम्या प्रतिबोधिते सति कायोत्सर्ग पारयित्वा
यावत स चलति तावत्तस्य केवलज्ञानं समुत्पन्नं. स्वामिनं वंदित्वा स केवलिपर्षदि स्थितः. ययानुक्रमेण स्वामी चैकलदपूर्व चारित्रं केवलिपर्यायं च पालयित्वाऽष्टापदपर्वते दशसहस्रसाधुभिः सह मोदं गतः, भरत चक्रिणा तस्मिन् स्थाने चतुर्मुखो जिनप्रासादः कारितः. अथ राज्यं भुंजानस्य न. रतस्य त्र्यशीतिलदपूर्वाणि सुखेन गतानि. एकदा भरत यादर्शगृहस्थितः सन्मुडिकापतनेनाऽनि. त्यभावनां चावयन केवलज्ञान प्राप्तः, तत्र देवतादत्तसाधुवेषो नरतमुनिर्दशसहस्रमुकुटबछराजर्षिप. रिवृत्तः सहस्रपत्रकमलासनमारुह्य धर्मदेशनां ददौ. लदैकपूर्व केवलपर्यायं पालयित्वा मोदं गतः. एवं श्रीमानादीश्वरो जगवान धर्मकार्यादिलोकस्थितिकरणात्रैलोक्यपितामहो जातः, इति श्रीदानकुलके ऋषनजिनकथा.॥
गाथा-करुणादिन्नदाणो । जम्मंतरगहियपुन्नकिरियाणो ॥ तिबयरच किरिधि । संपत्तो । संतिनाहोवि ॥६॥ व्याख्या-करुणया अनुकंपया कृत्वा दत्तं दानं येन, तत्कीदृशं दानं ? जन्मां
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तरे गृहीतानि पुण्यकृत्यानि यस्मात्तत्. तन्महिम्ना तीर्थकरचक्रवर्तिकाधि प्राप्तः श्रीशांतिनाथः ॥ ६॥ जा विशेषार्थः कथानकाद् झातव्यो यथा-जंबूद्वीपे पूर्वमहाविदेहे पुष्कलावतीविजये पुष्करिण्यां न
गर्या घनस्थतीर्थकरो राज्यं भुनक्ति. तस्य प्रीतिमतीमनोहर्याख्ये हे नार्य, प्रीतिमत्या मेघस्वप्नसूचितो मेघरथनामा पुत्रो जातः, मनोहर्याश्च रथस्वमसूचितो दृढरथनामा पुत्रो जातः, अनुक्रमेण तो यौवनं प्राप्तौ, मेघरथस्य प्रियमित्रामनोरमाख्ये हे भार्ये वास्तां, दृढरथस्यापि सुमतीनाम्नी नार्या जाता, मेघरथस्य नंदिषेणमेघसेनौ पुत्रौ जाती, दृढरयस्य च रथसेननामा पुत्रोऽनृत. कालांतरे घनस्यतीर्थकरेण वार्षिकदानं दत्वा मेघरथाय ज्येष्टपुत्राय च राज्यं दत्वा दीदा गृहीता, केवलानं प्राप्य तीर्थ स्थापयित्वा घनस्यनगवान मोदं गतः अथ मेघरथो राज्यं पालयति, सुश्रावकत्वेनाष्टमीपर्वणि पौषधानि करोति, जिनाझा चाऽविराधित्वेन पालयति. __ अथैकदा पौषधशालायां पौषधं कृत्वा सर्वान् राज्ञःप्रति स धर्मोपदेशं ददाति, इतस्तत्रैकः पारापतः कंपमानः सन् तत्रागत्य तस्योत्संगे स्थित्वा मनुष्यनाषया ब्रूते, हे मेघस्थराजन् ! त्वं मां रद | रद? इति श्रुत्वा राजा प्राह त्वं मा नयं कुरु ? तावता तत्पृष्टे एकः सिंचाणकः समागतः कथयितुं
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | लमश्च हे राजन मह्यं मद्भदयं देहि ? राजा कथयति हे भऽ ! शरणागतः कथं समयेते ? अन्यच
परप्राणैः स्वकीयप्राणा न पोषणीयाः, पुनर्ले पदिन तव पदैकदेशग्रहणाकर्षणादि ते पीडा जायते तदान्येषां तत्प्राणविनाशात्कथं पीडा न भवेत ? तव तु दाणमात्रा तृप्तिनविष्यत्यस्य च प्राणसंहारो भविष्यति. पंचेंद्रियहननाज्जीवो गतिं गबति. तदा सींचाणको वदति हे राजन सुख्येव धर्माधमविचारं करोति, किंच यथाऽयं पारापतस्त्वबरणमागतोऽस्ति तथाहमपि समागतोऽस्मि, श्रतो म. मोपरि कृपां कुरु ? यदि त्वमस्य रदां करोषि तदा मम प्राणनाशो भविष्यति, एवं च तव कृपा कथं स्थास्यति? राजा प्राह यदि त्वं बुभुदितोऽसि तदाहं त्वां विशेषसरसाहारं दास्यामि. सींचाण| केनोक्तमहमामिषं विनाऽन्यन्न जदयामि. राझोक्तं मम राज्ये मांसं कुतः ? यदि किंचिन्मृतकलेवरं | नविष्यति तदा तस्यामिषं ते दास्यामि. सींचाणकेनोक्तं जीवत्प्राणिमांसमेवाहं जदयामि, राझा प्रो. क्तं यावद्भारोऽस्य पक्षिणो भविष्यति तावन्नारमितं मम शरीरमांसमहं ते दास्यामि, सीवाणकेनापि तदंगीकृतं. अथ राझा तुलां समानीय तदेकपुटे पारापतो मुक्तो द्वितीये च स्वशरीरमांसं दिवा | वेदित्वा मुक्तं, परं यथा यथा स मांसं मुंचति तथा तथा पारापतपुटकमधस्ताद् व्रजति. एवं तस्य
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना बहुभारं झात्वा साहसिको राजा स्वयमेव तुलायां स्थितः, तदा राज्ञः समस्तपरिवारो हाहावं कुर्व
नश्रुपातं चकार, चिंतयामास च हा अयमकस्मादनिष्टं कुतः समुत्पन्नं ? राजा तु मनागपि चेतसि विषादं न करोति. इतस्तत्र कुंमलाद्यानरणमंमितः कश्चिद्देवः प्रादुर्च्याहो सत्वमहो सत्वमिति वदन गगनात्पुष्पवृष्टिं कृतवान् , प्रोवाच च हे राजेंड ईशानेण तव गुणवर्णनं कृतं, परं तदसहमानेन मयैतत्पदिस्वरूपं विधाय तव परीषहः कृतस्तन्मेऽपराधं दमस्व ? इति दामयित्वा देवः स्वस्थानं गतः, राज्ञः शरीरे च सुखं जातं, सेवका थपि सर्वे सहर्षा जाताः, राझापि पौषधं पारयित्वा पारणं कृतं, सुखेन राज्यं नुक्तवैकलदवर्षप्रांते निर्मलचारित्रं प्रपाख्यानशनं कृत्वा सर्वार्थसिधौ पंचमेऽनुत्त रविमाने स गतः, तत्र त्रयस्त्रिंशत्सागरायुः प्रपाव्य श्रीशांतिनाथो जातः. ॥ इति श्रीशांतिनाथपूर्व जवकथा ॥
गाथा-पंचसयसाहुनोयण-दाणावज्जियसुपुनपानारो ॥ अबरिषचरिषभरिन । नरहो नरहाहिवो जान ॥ ॥ व्याख्या-पंचशतसाधूनां भोजनदानेनोपार्जितः पुण्यप्राग्जारो येन सः, तथाश्चर्यकारिचरित्रेण भृत ईदृशो नरतचक्री भरतक्षेत्राधिपो जातः, तत्कथा तु पूर्वमुक्तैव. ॥ ७ ॥
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दाना
वृत्ति
गाथा - मूलं विणावि दानं । गिलाणपमिवरण जोगवत्थूणि ॥ सिद्धो य रयणकंवल - चंदविवि तिमि नवे ॥ ८ ॥ व्याख्या - मूल्येन विना मूल्यग्रहणं विना दत्त्वा ग्लानसाघो वैयावृत्तियोग्य वस्तु मोक्षं प्राप्तो रत्नकंबल गोशीर्षचंदनयोर्दाता यो वणिक् तस्मिन्नेव नवे श्यं कथा३२ पि पूर्वमुक्तैव ॥ ८ ॥
गाथा - दाऊण खीरदाणं । तवेण सुसिांगसाहुणो सिग्धं ॥ जणजणिव्यचमक्कारो । संजासाखिनो || || व्याख्या - दत्वा दीरदानं तपसा सुष्टु शोषितमंगं शरीरं येने तादृशं साधुं जने जनितश्चमत्कारो येन एतादृशः शालिनद्रः संजातः ॥ ९ ॥ यथ शालिनद्रकथा यथाराजगृहनगरसमीपे शालिनामा ग्रामोऽस्ति तव धन्ना नाम्नी काचित्स्त्री संगमनामपुत्रेण सद वसति स संगमो मेषान् रक्षति चारयति च तस्य माता तु धनिनां गृहे रंधनपेषण गोमयस्थापनसंप्रमार्जनादिकं करोति एवं तौ स्वकालं गमयतः पथैकस्मिन् पर्वदिने सर्वलोकगृहे दीरादिभोजनं जायमानं दृष्ट्वा संगमो मातरं कथयति हे मातर्मम दीरानं देहि ? साऽवोचत हे 'पुत्र ध्यावयोगृहे प्रथमत एव धान्यसंशयस्तर्हि दीरान्नं तु कुतः ? इत्युक्ते स न मन्यते, यतो बालो गृहस्वरूपं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कदाचिदपि न जानाति यथ स यथा यथा तन्मार्गयति तथा तथा माता रोदितुं लगा. स्त्रीणां वृत्ति हि रुदनमेव वलं. तां रुदतीं श्रुत्वा प्रातिवेश्मिकनार्यो मिलित्वा तां पृष्टुं लमाः, हे नगिनित्वमसुपर्वदिने कथं रोदिषि ? तदा तया पुत्रवार्ता कथिता, तानिरुक्तं त्वं चिंतां मा कुरु ? वयं तु३३ |ज्यं क्षीरादिसामग्री दास्यामः, ततस्तद्दत्तसामग्रीतः दीरान्नं निष्पाद्य तया पुत्राय परिवेषितं, स्वयं च किंचित्कार्यनिमित्तं प्रातिवेश्मिकगृहे गता. इतः कश्चिन्मासोपवासी साधुः पारणदिने संगमगृहे स मागतः, संगमेन तमागतं विलोक्य हृष्टेन तस्मै दीरान्नेन प्रतिलाजो दत्तः, साधुनापि तद्भावाऽखं -
तो मेति नोक्तं, ततः साधुर्गतः, इतस्तन्माता समागता, स्थालं च रिक्तं दृष्ट्वा तथा पुनरपरा दौरेयी परिवेषिता, चिंतितं चाहो मत्पुवोदरे किमेतावती बुद्धा वर्त्तते ? तदा मांप्रति धिक्, सं. गमोऽप्याकंठं उक्तवान्, रात्रौ च तस्य विसूचिका जाता, ततो मृत्वा साधुदानपुण्य योगेन स राजगृहनगरे गोदनामव्यवहारिणः सुनद्रानामनार्यायाः कुक्षौ पुत्रत्वेन समवतीर्णः, फलितशा लिक्षेस्वप्नदर्शनतस्तस्य शालिनद्र इति नाम दत्तं, अनुक्रमेण स विद्यामभ्यस्य यौवनं प्राप्तः, पित्रा च द्वात्रिंशत्कन्यानां पाणिग्रहणं कारितः, ततो गोभद्रश्रेष्टिना श्रीमहावीरसमीपे दीक्षा गृहीता, निर्मलं
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| चारित्रं च प्रतिपाब्य स देवलोके गतः, तत्रावधिज्ञानेन शालिनई दृष्ट्वा मोहवशेन तत्पूर्वपुण्या नाकर्षणेन वा प्रतिदिनं स दिव्यवस्वानरणानि शालिभद्राय प्रेषयति. तन्मध्ये त्रयस्त्रिंशत्पेटा नानाभ
रणानां, त्रयस्त्रिंशत्पेटा वस्त्राणां, त्रयस्त्रिंशत्पेटाः सुगंधव्याणां, एवं सदैव नवनवतिपेटाः समुत्तरंति. एवं द्वात्रिंशदंतःपुरीनिः सह स सुखानि भुनक्ति.
अथैकदा केचिट्यापारिणो रत्नकंबलानि लात्वा राजगृहे समागताः, तद्रत्नकंबलमेकमपि श्रे णिकेन चेलणाराझ्या मार्गितमपि नो गृहीतं, राझा चाऽगृहीते सति अन्येनापि केनापि न गृ. हीतं. ततस्ते व्यापारिणो विषणा जाताः, पश्चात्ते व्यापारिणः शालिभद्रगृहसमीपे समागताः, सुभज्या पृष्टं युष्मत्पार्श्वे किमस्ति ? तैरुक्तं रत्नकंबलानि संति. पुनस्तया पृष्टं कियंति? ततस्तैरुक्तं षो. मश. तयोक्तं स्तोकानि, तैरुक्तं कथं स्तोकानि? तया प्रोक्तं मम द्वात्रिंशद्दध्वः संति, कस्यै दीयते | कस्यै नो दीयते ? इत्युक्त्वा तेषां मृदयं पृष्टं, तैरक्तं सपादलदसौवर्णिका एकैकस्य मूव्यमस्ति. त. | यापि तदंगीकृत्य सर्वाणि रत्नकंबलानि गृहीतानि, तेन्यश्च यथोक्तं मृदयं दत्तं. तवृत्तांतं श्रुत्वा चे. | क्षणा कुपिता, श्रेणिकेन तां तथानृतां ज्ञात्वा स्वप्रधानाः शालिनद्रगृहे कंबलैकमार्गणाय प्रेषिताः,
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तैस्तत्र गत्वा सुभद्रापार्श्वे रत्नकंबलं मार्गितं, तयोक्तं मया तु तान्यर्धमधं कृत्वा मे हात्रिंशद्दधूत्यःस.
मर्पितानि, ताभिश्च स्वचरणदालनानंतरं तैश्चरणप्रमार्जनं विधाय गृहखालमध्ये निदिप्तानि, ततो यदि तज्जीर्णकंवलेबा भवेत्तर्हि सुखेन गृह्णीत ? ततस्तैराश्चर्य प्राप्य श्रेणिकसमीपे समागत्य सर्ववृत्तांतः कथितः. हृष्टेन राझा प्रोक्तं तं शालिनद्रमत्रानीयतां यथाहं तदर्शनं करोमि. ततो यदा ते प्रधानास्तदानयनार्थ तत्र समागतास्तदा सुभऽया कथितं शालिनद्रस्तु कुत्रापि वहिर्न गति, रा. जैव मद्गृहं पावनं करोतु, ततस्तैः सुचद्रोक्तं श्रेणिकाय कथितं. ततश्चित्रितः श्रेणिकः सद्यस्तत्रागतः, सुनद्रा स्वगृहचतुर्थऋमिकायां सिंहासने राजानं स्थापयामास. ततः सा सप्तऋमिकोपरिस्थशालिनद्रपार्श्व समागत्य तं कथयामास हे पुत्र! राजा गृहे समागतोऽस्ति, अतस्त्वमधस्ताउत्तर? शा. लिगणोक्तं हे माती कथं पृबसि ? तत्क्रयाणक मंदिरे प्रदिप ? ततः सा प्राह पुत्र स्वं सुखली. नो न किमपि वेत्सि, तत्क्रयाणकं नास्ति, किंतु राजा श्रेणिकोऽस्ति यस्य बनगयया वयं सुखेन तिष्टामः, तत श्रुत्वा शालिनश्चिंतयति धिक्संसारसुखानि यन्ममाप्युपरि स्वामी वर्तते, अतो मया सुकृतं न कृतं, ततः स नाटकं त्यक्त्वा मात्रा प्रेरितो द्वात्रिंशत्स्त्रीसहितश्चतुर्थनमिकायां समागतो रा
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| शे च प्रणामं कृतवान. श्रेणिकस्तमालिंग्य निजोत्संगे स्थापितवान, परं राज्ञः शरीरस्पर्शेन स व्या - कुलीनृतः, तदा सुनद्रया प्रोक्तं हे राजन! भवत्प्रतापं शालिनद्रो न सहते अतस्तं मुंचत? राझा
तथैव कृतं, शालिभद्रोऽपि भार्यासहितः पुनः सप्तम ऋमिकां प्राप्तः, विस्मितो राजाप्यधस्तादुत्तीर्णः, तदा सुगडया विज्ञप्तं स्वामिन्नध यूयमत्रैव भोजनं कुरुत? अनेकाग्रहेण राझापि तत्स्वीकृतं. अय सुनद्रया सुगंधितैलादिना राझो मर्दनं कारयित्वा स्नानसामग्री विहिता. स्नानं कुर्वतो राज्ञो हस्ताद्वहुमूल्यमुडिका गृहमध्यस्थकूपे पतिता. तदा स्वयमेव राजा तां गवेषयितुं कूपपाचे समायातः, तत्र त्वनेकान्यमूल्यऋषणानि पतितानि तेन दृष्टानि, तन्मध्येगारसदृशां स्वमुद्रिकां दृष्ट्वा विस्मितेन राझा पृष्टे सति दास्योक्तं शालिनद्रस्य च तद्वात्रिंशत्स्त्रीणां दिनंदिनप्रति निर्माब्यवृषणान्यत्र कूपे निदिप्तानि संति, तैश्चायं कूपो भृतोऽस्ति.
अथ राजा चिंतयति नूनं धन्योऽयं यस्य पुण्येनेतादृशानि विषणानि निर्माब्यानि समुत्तरं ति. ततो तन्मध्यात्स्वकीयमुदिका तेन गृहीता. स्नानं कृत्वा पवित्रवस्त्राणि परिधाय सुखासने स्थि। त्वा राझा भुक्तं, सुन्नद्रया च तस्य बहुन्नक्तिः कृता. ततः श्रेणिकः शालिभद्रर्डिमनुमोदमानो गृहे
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना समागतः. अथ शालिनऽः संसाराविरक्तोऽनृत. इतस्तत्र केचित् स्थविरसाधवस्तव समागतास्तेषां
वंदनार्थ शालिभद्रो गतो देशनां च श्रुत्वा स पृजति हे स्वामिन केन पुण्येन शिरसि स्वामी न | नवेत् ? गुरुणोक्तं यो निर्मलं चारित्रं पालयति म त्रिजगत्स्वामी भवति. शालिनणोक्तं नगवन | मातरमापृच्छ्याहमपि चारित्रं गृहिष्यामि. ततोऽसौ गृहमागत्य मातरंप्रति कथयति, अद्य मया ध.
र्माचार्या वंदिताः श्रुतश्च धर्मो रुचितश्च मे, मात्रा कथितं धन्यस्त्वं यस्य श्रीतीर्थकरधर्मो रुचितः, | पुनस्तेनोक्तमहं चारित्रं गृहीष्यामि, याज्ञां प्रदेहि? ततो दुःखं वहंती माता प्राह हे पुत्र चारित्रं विषमं लोहचणकर्वणोपमं, त्वं च प्रकृत्या सुकुमालस्ततः प्रथममत्र गृहे स्थित एव परीषहान सहख येन ते चारित्रं सुखाराध्यं स्यात, ततः शालिजऽः प्रतिदिनमेकैकां नार्या त्यक्तुं लमः.
इतस्तस्मिन्नेव नगरे शालिनद्रनगिनीजर्ता धन्नो नामा व्यवहारी परिवसति. एकदा तस्य ना. र्या धन्नस्य केशप्रमार्जनं करोति, तदा स्वकीयत्रातृवैराग्यवार्तास्मरणतः सा रोदितुं लमा, धनेन पृष्टं कथं रोदिषि? तदा तया सर्वा रुदनवार्ता कथिता. तदा धनेनोक्तं तव जाता कातरः, तया प्रोक्तं | हे स्वामिन् तहााकरणमेव सुलानं, कर्तुं तु दुर्लभमेव. किंच यद्येवं तदा यूयं कथं न यजत? त- |
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तः साहसिना धन्नेनोक्तं हे प्रिये त्वं दूरीभव ? मया समकालमष्टावपि भार्यास्यक्ताः, तदा ता अ
टावपि भार्याः समागत्य तं वंदित्वा कथयति हे स्वामिन् हास्यास्पदे कथं विषादः? धन्नेनोक्तं मम कश्चिदपि कलहो नास्ति, मे मनसि शुधवैराग्यमस्ति, संसारबेदनाय चोद्यतोऽस्मि, ततो धन्नेन धर्मोपदेशं दत्वा ताः सर्वा अपि प्रतिबोधिता दीदां लातुं च परायणा जाताः, ततो धनः शालिनद्रगृहे समागत्य तं कथयति नो त्वं कातरत्वं मा कुरु ? भार्याष्टकसहितोऽहं दीदां लातुमिनामि, | त्वमपि सर्वास्त्यज ? आवां संयम लात्वा संसारखेदं करिष्यावः, शालिनजेणापि तत्प्रतिपन्नं. अथ
श्रीमहावीरोऽपि तदैव तत्र समवसृतः, तदा निजन्नार्यासहितधन्नेन शालिभजेण च प्रनोरने दीदा गृहीता. सुनद्रा चाश्रुपातं कुर्वती पुत्रगुणान स्मरंती च दात्रिंशधूसहिता गृहे स्थिता. श्रीमहावीरेणान्यत्र विहृतं. अय धन्नशालिनी सिधांताभ्यासं कृत्वा तपांसि कर्तु लगो, दुर्बलशरीरौ च जा तौ. अथैकदा श्रीमहावीरो विहरन् धन्नशालिनद्रर्षिसहितो राजगृहनगरमलंचकार, राझा प्रजादिन्जिश्च भक्त्या वंदितः, धनशालिभडौ मासदपणपारणके श्रीवीरमामंत्र्य राजगृहे गतो. तदा श्रीमहा| वीरेणोक्तमद्य मातुर्हस्तेन नवत्पारणकं भविष्यति. तथेत्यंगीकृत्य दावपीर्यासमितिं शोध्यमानौ भ
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- दागृहे समागतौ परं केनापि नोपलदितौ, नद्रागृहे तु श्रीमहावीरवंदनोत्कंठया सर्वोऽपि परिवारो
व्यग्रचित्तोऽनुत्, दणमेकं स्थित्वा तौ पश्चादलितो, नगरप्रतोलीनिर्गमनावसरे एकया थानीरया था नक्तिपूर्वकं तान्यां दधिदानं दत्तं, तल्लात्वा श्रीमहावीरसमीपमागत्य तौ पृवतः, हे स्वामिन् ! मातु ३ए हस्तेन पारणं कयं ज्ञातव्यं ? ततो भगवतोक्तं शालिनद्रस्य पूर्वभवमाता धन्यानामाभीरी, शालिम
द्रस्य त्वयं द्वितीयो नवोऽस्ति, धन्यायास्त्वद्यापि स एव नवः, ततो जगवता सर्वोऽपि तत्पूर्व नवसंबं. धः कथितः. ततस्तान्यां तेनैव दना पारणकं कृत्वा प्रहमापृच्छ्य वैचारगिरिशिखरशिलोपरि पादोपगमनसंस्तारकः कृतः, तदा सुन्नद्रया हात्रिंशधूसहितया प्रतुं वंदित्वा पृष्टं स्वामिन् मे पुत्रजामा तरौ क गतौ ? स्वामिनोक्तं तान्यां वैनारगिरावनशनं कृतमस्ति. ततः श्रेणिकसहितया तया तत्र गत्वा तौ वंदितो. तयोस्तथास्वरूपं च दृष्ट्वा साऽत्यानंदनपूर्वकं रोदितुं लमा हे पुत्र गृहागतस्त्वं मया मूढया नोपलक्षितः, एतादृग्विलापान कुवैती तां दृष्ट्वा श्रेणिकेनोक्तं हे सुन्न ! त्वं तु रत्नगर्ना सि, तव पुत्रो महासुभटो वीराधिवीरो ज्ञातव्यः, अतस्त्वं कातरतां मा कुरु ? ततः श्रेणिकसुभ गृ | हमागते. धन्नशालिभद्रावपि मासैकानशनं कृत्वा सर्वार्थसिघौ गतौ, जवांतरे च मोदं गमिष्यतः,
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
वृत्ति
दाना | धन्नस्यष्टौ स्त्रियोऽपि संयमं प्रतिपाल्य सद्गतिं गताः ॥ इति दानकुलके शालिभद्रकथा संपूर्णा ॥ गाथा - जम्मंतरदाणा | उल्लसिया पुव कुसलकाणानं ॥ कयपुन्नो कयवन्नो । जोगाएं जायणं जानुं || १० || व्याख्या-जन्मांतरे पूर्वनवे सुपात्रे दानं दत्तं तस्मात्, उल्लसितं वा पूर्व मनोहरं कुशलं शुनं ध्यानं तस्मात् कृतपुण्योऽसौ कयवन्नाभिधो जोगानां भाजनं जातः ॥ १० ॥ यथास्य कथा— राजगृहनगर्यो श्रेणिको राजा, अभयकुमारो मंत्री धनावदः श्रेष्टी, सुजद्रा नार्या, तयोः पुत्रो विनयादिगुणोपेतः कयवन्नकः तस्य चित्तं प्रमदाकृत हाव नाव विक्रम विलासैर्नानुमोदते, परं धर्मशास्त्रपठनपाठनादिपूर्वकं साधुसेवादरपरं जातं. पित्रा चिंतितं यौवनप्राप्तोऽप्ययं जोगतृष्णाविमुखोऽस्ति इति विचार्य श्रेष्टिना तस्य मित्रायोक्तं यदस्य संसार संबंधिसर्व कलास्त्वया शिक्षापणीयाः, ततस्तेन तस्य सर्वा व्यपि विषयकलाः शिक्षापिताः, वेश्यायां चासको विहितस्ततोऽसौ तत्रैव
Acharya Shri Kailassagarsuri Gyanmandir
गृहे तिष्टति, श्रेष्ट्यपि तत्र धनादिकं प्रेषयति. कालांतरे पिबाहृतोऽपि स तदासक्तत्वेन नायाति. पितरौ वृद्धौ जातौ, पुत्रविरहेण च मृतौ धनं दीणं, एकदा कयवन्नेन धनार्थ दासी स्वगृहे मोचिता, तया च कयवन्ननार्यापार्श्वे धनं मार्गितं, तयोक्तं धनं तु सर्वे दीणं परं मदीयानुषपणा
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नि गृहाण ? यतो यथा प्रियस्य संतोषो नवेत्तथैव कुलवध्वा कर्तव्यं. दास्यापि तदानुषणानि गृ नाहीत्वा वेश्यायै समर्पितानि. अकया पुत्र्यै प्रोक्तं निर्धनोऽयं जातोऽतो निष्कासनीयः, अन्यं धनवं
| तं पुरुषमानयिष्यामि. पुत्र्या प्रोक्तं हे मातः सुपुरुषोऽयं कथं निष्कास्यते? तयोक्तमस्य निर्धनस्य ४१ | रदणेबा नास्ति. ततो गृहप्रमार्जनमिषेण तया तं बहिनिष्कास्य गृहकपाटौ नियंत्रितो. कयवन्नोऽ
पि तदभिप्रायं ज्ञात्वा चिंतयत्यहो वेश्याजातिरीदृश्येव जवतीति विचार्य तत नबाय रथ्यायां नमन स्वगृहसमीपं प्राप्तः, तत्र जीवितहारं पतितप्रतोलीकं स्थाने स्थाने बुतातंतुवष्टितं निजगृहं प्रविशता तेन गलन्यस्तहस्ताऽधोमुखी विषणरहिता निजनार्या दृष्टा. तदा तस्या अपि वामांग स्फु. रितं, तत्कारणं चिंतयंत्यास्तस्या दारागतप्रियतमो दृष्टीगोचरीवत्व. तया तत्कालमुबायानिमुखी न्य तस्मै सन्मानपूर्वकमासनं दत्वा विनयो विहितः, द्वयोर्नयनेन्योऽश्रुधारा पतिता, पार्श्ववर्तिसंबंधिनोऽपि मिलिताः, मातापित्रोर्मरणं श्रुत्वा कयवन्नो विलापं कर्तुं लमस्तदा तया प्रोक्तं स्वामिन विलापं मा कुरु ? यद्भाव्यं तद्भवत्येव. ततस्तया तस्य नक्तिपूर्वकं स्नानं कारयित्वा भोजनं कारितं, सुखेन च तो तिष्टतः. कयवन्नेन निजप्रियांप्रत्युक्तं हे प्रिये मयैतावंति दिवसानि तवानादरः कृतस्तत्त्वया
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२
वृत्ति
दाना | दतव्यं तयोक्तं हे स्वामिन् एष मे कर्मणामेव दोषो न तु जवतः, एवं कियत्कालं तत्र स्थित्वैकप्रियांप्रति कथितं हे प्रिये धनं नास्ति तद्व्यापारः कथं क्रियते ? तद्दिना च गृह निर्वाहोऽ पि कथं वेत् ? प्रतोऽहं विदेशं धनार्जनकृते गमिष्यामि तत् श्रुत्वा सा कथयति हे स्वामिन् यूयं व्रजति कथं कथ्यते ? परं युष्माभिः शीघ्रमागंतव्यं, पदमपि च गर्जिएयस्मि छात्र तस्मिन्नेव दिने सार्थो विदेशे गवन् श्रुतः, तदा संध्यायां तौ दंपती नगरादहिस्तत्सार्थे समागतौ, ततः स्तत्पत्नी तस्मै चतुर्मोदकान् दत्वा तं च मंचके संस्थाप्य प्रणामं कृत्वा गृहे समागता. कयवन्नो मंचकोपर सुप्तः सन् प्रमीलां प्राप. प्रथ तत्र यज्जातं तव श्रूयतां तस्मिन्नेव राजगृहनगरे कश्चिनवान् व्यवहार्यस्ति, तस्य वृा माता चतस्रो वध्ध्वश्च यथ तस्यामेव निशायां स व्यवहारी शूलरो
Acharya Shri Kailassagarsuri Gyanmandir
मृतस्ततस्ताश्चतस्रो वध्ध्वो रोदितुं लमाः श्वश्रूः कथयति यूयं मा रुदध्वं, पपुत्रकत्वाद्राजा धनं गृहिष्यति. एनं मे मृतपुत्रं गर्त्तायां दिपत ? व्यपरं पुरुषमहं समानयिष्यामि ततस्ताः कययंतिस्म हे मातः कथमियं वार्ता निष्पद्यते ? श्वश्रूः कथयति युष्मासु या काचिद्ददिष्यति तामहं गर्ता - यां निक्षेप्स्यामि ततो भीतास्ताः किमपि न जल्पति ततः सा ताभिर्वधूभिः सह पुरुषगवेषणार्थं प्र
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | स्थिता, नगरादहिः कयवन्नांतिके समागता, मंचकसुप्तं तं समीचीनं पुरुषं दृष्ट्वा चतुर्विधूभिर्मचकवृत्ति सहितं तमुत्पाट्य स्वगृहे यानीतः, तत्र च स मंचात्सुखशय्यायां मुक्तः, दीपकाच कृताः, चनत्रोऽपि
वध्वस्तत्पादतले शुश्रूषां कर्तुं लग्नाः, निडांते कयवन्नो जागरितः सन उत्सर्वं देवलोक सदृशं वीक्ष्य ४३ चिंतितवान् किमदं देवलोकेऽवतीर्णः ? किंवा स्वप्नमिदं ? तावत्तानिः सर्वोऽपि वृत्तांतः कथितः, तत् श्रुत्वा स प्रमोदमापन्नस्तानिः सह जोगान् भुनक्ति. कालांतरे तासां चतुर्णामपि एकैकः पुत्रो जातः, एवं द्वादश वर्षाणि व्यतिक्रांतानि तदा सा वृद्धा वश्रर्वधूः कथयति हे वध्ध्वः पूर्वं यस्मात्स्थानादयमानीतस्तत्रैव पुनर्मोचनीयः, तानिरुक्तं हे मातर्येन सह स्नेहः कृतः स मरणांतेऽपि न मोत्रनीयः, तत् श्रुत्वा श्वश्रूः कथयति यदि यूयं तस्य मोचनं न करिष्यथ तर्हि युष्मानपि गृहादहं नि. कासयिष्यामि तदा जीता निस्तानिस्तथैव स मंचकसुप्तो नगरवहिर्मुक्तः, तस्योहीर्षके च सपादको टिमृब्योपेतरत्नचतुष्टययुक्तचतुर्मोदकाः स्थापितास्तथा स्वचित्तानि कयवन्नकपार्श्वे मुक्त्वा ताः स्वगृह मागताः. पथ द्वादशवर्षानंतरं स सार्थोऽपि तस्मिन्नेव दिने तत्र स्थाने समागतः श्रुतश्च तद्वृत्तांतस्तद्भार्यया, ततः सा तत्रागत्य पश्यति, तदा तस्मिन्नेव मंचके तस्यामेवावस्थायां स्थितं निजनतरं
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- ददर्श. नापि स्त्रियं दृष्ट्वा संतुष्टः, परस्परं कुशलं पृष्टं, कयवन्नेन सर्वापि वार्ता कथिता, ततो दा नावपि मंचकं गृहीत्वा गृहे समागतो. तत्र स हादशवार्षिकं निजपुत्रं खोत्संगे स्थापयामास. पुत्रेणो
क्तं हे पितर्मह्यं सुखभदिकां देहि ? पित्रा तन्मोदकेन्य एकस्तस्मै दत्तः, पुत्रस्तं लात्वा पाठशाला | यां पठनार्य गतः, तत्र मोदकभक्षणात्तस्मानं निःसृतं, तेन रत्नेन स रमयितुं लमः, तो निक टस्थैककांदविकेन तत्करस्थं तद्रत्नं दृष्टं, तज्जिदता तेन तस्मै बालकाय सुखजदिकां दत्वा तद् गृहीतं. इतोऽकस्मात्तद्रत्नं तस्य हस्ताऊलकुंमिकायां पतितं, रत्नप्रनावतश्च तळालं दिया जातं, ज्ञा तं च तेन तङालकांतरत्नमिति यत्नतो रदितं. इतः श्रेणिकनृपपट्टहस्ती सरसि जलपानार्थ गतस्तत्र जलजंतुना तस्य पादो गृहीतस्तेन स बहिनिस्सरितुं न शक्नोति. राज्ञा नगरमध्ये पटहोद्घो. षणा कृता, यः कश्चिमजं बंधनान्मोचयेत्तस्मै मत्पुत्रीं बहुग्रामांश्च दास्यामि. तदा स कांदविको पट. हं स्पृष्ट्वा रत्नं चाग्रे कृत्वा सरसि प्रविष्टः. तदा जलापनयनतो जलजंतुर्हस्तिनं त्यक्त्वा जलमध्ये ली. नो हस्ती च शीघं बंधनाभावतो बहिर्निस्सरितः, राझा चिंतितं कथमस्मै पुत्री दीयते ? मे वचन मपि च वितथं न भवेत् ? बानयकुमारेणोक्तं हे राजन् चिंतां मा कुरु? सर्व भव्यं चविष्यति. अ
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- थाभयकुमारेण कांदविकः पृष्टः कुतस्त्वयेदं रत्नं प्राप्तं ? तेनोक्तं मम गृहे एव वर्तते, ततस्तर्जनानं
तरं तेन सत्यं कथितं यत्कयवनपुत्रपार्थान्मयैतदधिगतं. ततस्तद्रत्नं लात्वाऽभयेन कयवन्नकः समाहूतः पृष्टश्च हे व्यवहारिन् तव पार्श्व ईदृशानि कियंति रत्नानि संति ? तेनोक्तं चत्वारि, तन्मध्यादे| कं नवत्पार्श्वेऽस्ति, इत्युक्त्वा तेन शेषत्रीण्यपि दर्शितानि. हृष्टेन राझा तस्मै पुत्री परिणायिता बहु ग्रामाश्च दत्ताः, रत्नसुवर्णादि बहुद्रव्यं च दत्तं. ततस्तस्यानयकुमारेण सह बहुप्रीतिर्जाता, कयवनेन ताश्चतस्रः स्त्रियो न विस्मृताः. एकदा तेनाजयकुमाराय सर्वोदतपूर्वकं कथितं मम चतस्रो नार्या श्चत्वारश्च पुत्रा अत्रैव राजगृहे वर्त्तते तत्प्रकटीकृत्य मह्यं देहि ? ततोऽभयकुमारेण सूत्रधारमाहृयैकः प्रासादः कारितस्तन्मध्ये च कयवन्नसदृशी यदमूर्तिः स्थापिता, नगरे चेत्युद्घोषणा कारिता यदद्य सर्वस्त्रीनिः स्वस्वपुत्रैः सहात्र यात्रार्थमागंतव्यं, या च नागमिष्यति तस्याः पुत्रस्यायं यदोऽशोननं करिष्यति. ततोऽनयकयवन्नौ तत्र गुप्तौ स्थितो. अथ नगरमध्यादनेकस्त्रियस्तत्र समायांति, अनुक्रमेण ताश्चतस्रोऽपि स्रियो निजपुत्रैः सह तत्र समागताः, कयवन्नेन चोपलदिताः कथितं चाभयः | कुमाराय तत्स्वरूपं, ताः स्त्रियोऽपि तां यदामूर्ति दृष्ट्वा परस्परं कथयितुं लमा येन पुरुषेण सार्ध दाः |
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| दशवर्षाणि यावद्विषयसुखमस्माभिर्मुक्तं तत्सदृशीयं मूर्तिदृश्यते, अभयकुमारेणापि तासामयमाला
पः श्रुतः, ते चत्वारो वाला थपि तस्य यदस्योत्संगे स्थिताः संतः कथयति हे पितस्त्वमेतावति दि. "| वसानि क गतोऽनुः ? कथं न ब्रवीषि? तैरेवमुक्त्वा तस्य श्मश्रृण्याकर्षितानि, ततोऽनयकुमारस्या
पि विश्वासः समुत्पन्नः, ततस्तान्यां प्रकटीन्य पुत्रसहितास्ताः स्त्रियः श्रेणिकपाधै समानीताः, कथितश्च सर्वोऽपि वृत्तांतः, राझापि तत्स्त्रीपुत्रधनगृहादीनि कयवन्नाय समर्पितानि, वृष्श्वस्तु पृथगेव तिष्टति. अथ यदाकया क्यवनो गृहाबहिनिष्कासितस्तदादितः सा वेश्या पतिव्रताधर्म पालयति, तवृत्तांतमपि कयवन्नेनानयकुमाराय कथयित्वा स्वद्रव्यसहिता सापि गृहे समानीता. पुनः केन चिट्यवहारिणा बहुद्रव्यदानपूर्वकं कयवन्नस्य स्वकीया महारूपवती पुत्री परिणायिता. एवमष्टनार्यायुतकयवन्नो विषयसुखानि चनक्ति. सर्वदा विविधहावनावोपेतनाटकानि विलोकयन् स गतकालमपि नो जानाति.
अयैकदा श्रीमहावीरस्तत्र समवसृतः, श्रेणिकानयकुमारादिबहुलोकाः प्रतुं वंदितुं गताः, क्यवन्नोऽपि स्वामिनं वंदितुं समागतः, देशनांते कयवन्नेन पृष्टं स्वामिन ममांतरिता ऋतिः केन कः |
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना मणा प्राप्ता? प्रतुणोक्तं त्वं पूर्वभवे गोपालोऽत्रः, एकदा त्वया निजमातुः पार्श्वे दोरान्नं मार्गितं,
तदा निर्धनत्वेन तत्तुन्यं दातुमसमर्थया तया रुदनं कर्तुमारब्धं, प्रातिवेश्मिकस्रोभिर्दयया दीरानसामग्री तस्यै दत्ता, ततः दीरानं निष्पाद्य तया तुन्यं परिवेषितं. तो मासदपणोपवासी साधुस्तत्र समागतस्त्वया शुभभावपूर्वकं चिंतितमस्मादध दिनाग वा साधवेऽर्पयामीति विचिंत्य स्थाव्यां रेखा विहिता, पुनर्नाववृष्तिस्त्वया सकलमपि दीरानं साघवे दत्तं. पूर्व रेखाविधानतस्तवांतरायो जातः, पश्चाच सकलदानेन तव संपूर्णःि प्राप्ता. यानिः प्रातिवेश्मिकाभिः दीरसामग्री दत्ता, ता एता अष्टावपि तव नार्या संजाताः. एवं स्वपूर्वनववृत्तांतं श्रुत्वा कयवनेन जातिस्मरणं प्राप्य वैराग्यतो गृहभारं ज्येष्टपुत्राय समर्प्य बहुद्रव्यं सप्तक्षेत्रेषु दत्वा नार्यासहितेन दीदा गृहीता. निर्मलचारित्रं प्रपाब्य स्त्रीसहितो देवलोकं गतस्ततभ्युत्वा मोदं गमिष्यति. ॥ इति दानकुलके कयवनककथा ॥
गाथा-घयपूसवबापूसा । महरिसिणो दोसलेसपरिहाणा ।। लकी सयलगडो-वग्गहगा सुहगई पत्ता ॥ ११ ॥ व्याख्या-गृहस्थगृहं गत्वा घृतमानीय तेन यो गणं पोषयति स साधुव्रत| पुष्यः कथ्यते, एवं वस्त्रपुष्योऽपि, एतादृशौ यौ ऋषीश्वरौ दोषलवेनापि रहितो, लब्ध्या च सकल
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
दाना| गवस्य भक्तिकारको शुभगति प्राप्तौ. एतादृशाः साधवोऽने के जाताः संति, गायामध्ये सादानाम कस्यापि नास्ति, अतोऽत्र कथा नो लिखिता. ग्रंथांतरादवसेया.
गाथा-जीवंतसामिपमिमाए । सासण विधरिकण भत्तीए ।। पवश्कणं सिहो । नदायणो चरमरायरिसी ॥ १५ ॥ व्याख्या-जीवंतस्वामिनः श्रीमहावीरस्य प्रतिमायाः पूजानिमित्तं नक्त्या ग्रामादि दत्वा प्रांते दीदामादाय मोदं गत नदायिनामा प्रांतराजर्षिः ॥ १२ ॥ विस्तरार्थस्तु कथानकादवसेयो यथा-चंपानगर्या कुमारनंदिनामा स्वर्णकारो वसति, तेन धनबलेन पंचशतस्त्रीणां पाणिग्रहणं कृतं तथापि विषयेन्योऽसंतुष्टः, तत्र नगरे नागिलनामा श्रावकोऽस्ति, स तस्य सुवर्णकारस्य मित्रत्वात्तस्मै विषयत्यागोपदेशं ददाति, परं स नांगीकरोति. अथ समुद्रमध्ये पंचशैलनाम्नि पर्वते हासापहासाख्ये हे व्यंतरदेव्यौ तिष्टतः, ते इंऽस्य सेवकत्वेन इंद्रो यदि नंदीश्वरद्दीपेऽष्टाह्नि कामहोत्सवं करोति तदा तत्र नृत्यतः, तयोः पितुर्विान्माली च तदा मृदंगं वादयति. स चैकदा मृतस्तदा तान्यां चिंतितमथ नौ को नर्ता चविष्यति ? ततस्तान्यां कुमारनंदी विषयासक्तो दृष्टस् । स्मै च स्वकीयं रूपं तान्यां दर्शितं, तयोः स्वरूपं वीदय विह्वलीनतेन तेन पृष्टं युवां के स्थः ? ता. |
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना ) ज्यां निजवृत्तांतं निवेद्य प्रोक्तं यदि तवास्मदीयवांना चेत्तर्हि त्वया पंचशैले समागतव्यं इत्युक्त्वा ते दृश्यते स तु तद्रूपमोहितः सन् राइ याज्ञामादाय नगरमध्ये प्रत्युद्घोषणां दापयामास, यः कोऽपि पंचशैलद्दीपं दर्शयेत्तस्य कुमारनंदी लदैकं सुवर्ण ददाति. एकेन वृद्धना विकेन स्वपुत्र - सुखकृते निजमृत्युमप्यंगीकृत्य लदसुवर्णं गृहीत्वा तदंगीकृतं. नागिलादिनिर्निवारितोऽपि स कुमारनंदी तत्सार्थे प्रवहणस्थः प्रस्थितः कतिचिद्दिवसानि यावत्समुद्रगाहनानंतरं दृष्टस्तान्यां समुद्रमध्ये एको वटवृक्षः, तदा तेन वृद्यनाविकेन तंप्रति प्रोक्तं यदीदं प्रवहणमस्य वटवृक्षस्याधः प्रयास्यति तदा समुद्रांतःस्थशैलोपर्यास्फाव्येदं प्रवहणं जंयति त्वया तु तत्क्षणमेवास्य वृक्षस्य शाखायां विलयो गंतव्यं, रात्रावत्र जारंडपक्षिणः समागमिष्यंति, तन्मध्यादेकस्य पादे विलग्य त्वया पंच. ले गंतव्यं मम च नूनं मरणमेवात्र.
इतस्तत्प्रवहणं वटवृक्षाधः प्राप्तं जनं च कुमारनंदी तु शाखामालंव्य वटोपरि स्थितः, रात्रौ नारं पादलमः पंचशैले प्राप्तस्तव मंच हासाप्रहासाभ्यां दृष्ट ध्यानीतश्च स्वावासे दत्तानि च तस्मै जोजनायामृतफलानि ततः कामातुरोऽसौ जोगं प्रार्थयितुं समस्तदा तान्यां प्रोक्तमेतेन तवौदार
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- कशरीरेणावाभ्यां सह गोगो न जविष्यतीत्युक्त्वा तान्यामुत्पाट्य पुनरसौ चंपायां मुक्तः. किंतु तः |
जतमानसत्वेन तस्य शांतिन जाता, वह्निप्रवेशेन मरणेच्छर नृत्. नागिलमित्रेणागत्य प्रोक्तं हे बंधो त्वं चारित्रं गृहीत्वा जिनधर्म पालय ? येन तव देवलोकः सुलगो नविष्यति. मूढेन तेन तन्न स्वी| कृतं, निदानपूर्वकं वह्निमरणं कृत्वा विद्युन्माली नामा हासाग्रहासापतिः स जातः. तान्यां सह च सुखानि भुनक्ति. वैराग्यान्नागिलोऽपि चारित्रं प्रपाव्य दादशमे देवलोके गतः. अथैकदा सर्वदेवा इंद्रसहिता महोत्सवार्थ नंदीश्वरद्दीपे मिलितास्तदा तान्यां स्वपतये प्रोक्तं त्वं कंठे मृदंग स्थापय यथावां नृत्यावः, स तु लज्जितस्तथा न करोति तावन्मृदंगः स्वयमेव तत्कंठे लमः. तेन निष्का. स्यमानोऽपि न निर्गबति, दुःखितेनापि तेन मृदंगो वादितस्तान्यां नर्तितं च. तदा तत्रागतनागिः लजीवदेवेन तमुपलक्ष्य पृष्टं नो विद्युन्मालिन् त्वं मामुपलदयसि? तेनोक्तं स्वामिन भवंतं को नो. पलदयति ? तेनोक्तं महतः सर्वेऽपि जानंति. तदा तेन स्वकीयं मूलरूपं दर्शयित्वोक्तं रे पामर य.
दा मया प्रोक्तं तदा त्वया न मानितं, धर्मो न कृतस्तेन त्वं दुर्गतौ पतितः, ततस्तेन तत्पादौ निप। योक्तं मां समुघर? नागिलदेवेनोक्तं संप्रति श्रीमहावीरो गृहस्थाश्रमे वर्त्तते तं वदित्वा तदाकारां
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- चंदनमयी तत्प्रतिमां कृत्वा तां सिंधुदेशे वीतजयनगरे मुंच ? सा प्रतिमा तत्र पूजयिष्यते तत्पुण्ये. | न तव च बोधिवीजं सुलनं चविष्यति.
ततस्तेनापि तथैव कायोत्सर्गस्थश्रीवीरप्रभोः प्रतिमा कृता चंदनमयपेटामध्ये च निहिता. अ. ५१ | थ तस्मिन्नवसरे कस्यचिट्यवहारिणः प्रवहणं समुद्रोत्पाते षण्मासंयावत पतितमासीत. तत्र तां पेठां
समुद्रोपरि तरंती कृत्वाकाशस्थेन विद्युन्मालिना तं व्यवहारिणंप्रति प्रोक्तं त्वमेतां पेटां प्रवहणमध्ये गृहाण ? येनायमुत्पातः शमिष्यति. ततो वीतभयपत्तने गत्वेमां पेटां चतुष्पथे मुक्त्वेवं त्वया वाच्यं यदस्मिन्मध्ये देवाधिदेवोऽस्ति, यस्तं प्रकटीकरोति स एव गृह्णातु. इनमुक्त्वा देवोऽदृश्यो जा. तः, तेन व्यवहारिणापि तथैव कृतं, समुद्रः शांतो जातः, दाणादेव स वीतनयपत्तने प्राप्तः, तत्र तां पेटां चतुष्पथे मुक्त्वा तेन देवोक्तवचनं कथितं. सकौतुका लोका निजनिजेश्वरनामोच्चारणपूर्वकं पेटां कुठारादिनिरुद्घाटयितुं लमाः, परंतु सा नोद्घटिता प्रत्युत कुठारा नमाः, तापसभक्तो राजा| पि तत्रागत्य बहूपायान कर्तु लमो मध्याहं जातं, नोजनायाकारितोऽपि राजा नागतस्तदा प्रभावती | राझी तत्रागत्य स्नानं कृत्वा पवित्रवस्त्राणि परिघाय तां पेटां चंदनादिनिः पूजयित्वा गाथामिमामु
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
दाना | वाच — गयरागदोसमोहो | सवन्नू पा डिहेरकयसोहो || देवादिदेवरूवो । घरो मे दंसणं देन वृत्ति ॥ १ ॥ इत्युक्ते सति तत्कालमेव पेटासंपुटं पृथग्जातं, सर्वेऽपि नागरा ध्याश्चर्ये प्राप्ताः, तत्र च का योत्सर्गस्थश्री वीरप्रभोः कल्पवृक्षपुष्पालंकृतां प्रतिमां दृष्ट्वा सर्वेऽपि हृष्टाः, बह्नामंबरेण गृहे समानीय सा देवालये स्थापिता. सा परमश्राविका चेटकराजपुत्री प्रभावती राशी तां प्रतिमां प्रतिदिनं त्रिकालं पूजयति. उदा यिराज्ञा च तत्प्रतिमापूजानिमित्तं ग्रामं दत्तं तथापि स तापसनक्कलं न ज हाति. एकदा तत्पूजां कृत्वा प्रभावती तदग्रे नृत्यति, राजा च वीणां वादयति, तदा राज्ञा तस्या मस्तकं नो दृष्टं तद्व्यग्रचित्तस्य राज्ञो हस्ताहीणा स्खलिता, तदा राज्ञ्या पृष्टं स्वामिन किमिदं जातं ? राज्ञोक्तं प्रिये नृत्यत्यास्तव मया मस्तकं नो दृष्टमधुना तु तद् दृश्यते. प्रभावत्या चिंतितमय ममायुः स्तोकमस्ति पुनरेकदा स्नानांते तया दामीपार्श्वे श्वेतवस्त्राणि मार्गितानि, तया तान्येवानीय त
दत्तानि परं दृष्टिभ्रांत्या राझ्या तानि रक्तानि दृष्टानि, प्रतः क्रुध्या तया दास्युपरि स्वादर्शः दिप्तो मर्मस्थानप्रहारतः सा मृता, ततो राज्ञ्या तान्येव वस्त्राणि श्वेतानि दृष्टानि पश्चात्तापपरया राइया राज्ञे कथितं स्वामिन्नदं दीक्षां गृहीत्वानशनं करिष्ये, यत्याग्रहेण राज्ञा तत्प्रतिपद्य तस्यैक
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना थितं हे प्रिये यदि त्वं देवलोके व्रजेस्तदा मम सत्यधर्मस्त्वया प्रदर्शनीयः, राझ्या च तत्प्रतिपन्नं.
ततः सा दीदोपेतानशनं कृत्वा मृत्वा सौधर्मदेवलोके गता. अथ देवदत्ता नाम्नी कुजा दासी तां प्रतिमामहर्निशं पूजयति. प्रभावतीजीवदेवेन राज्ञः प्रतिबोधायाने के नपायाः कृताः, परं स न प्रतिबुधस्तदा देवेन तस्मै तापसरूपं विधाय स्वादुफलानि दत्तानि, तथाविधान्यफलप्राप्तिबुब्धकं च रा. जानं विधाय स तं वाटिकामध्ये समानीतवान. तत्र च तेन वहवस्तापसा विकुर्विताः, यावदाजा वृ. दाफलानि गृह्णाति तावते सर्वे तापसास्तं तामयितुं यष्टिपाणयः प्रधाविताः, प्रणष्टो राजा दूरस्थजै. नमुनीनां शरणं गतः, साधुभिश्च मधुरवाक्यैस्तच्चित्तं शांतं कृतं. ततो देवेन प्रकटीनय जैनधर्म तस्य मनः स्थिरीकृतं, शुब्सम्यक्त्वधारी च स संजातः, देवेन तस्मै कथितं पुनरपि कार्यावसरेऽहं स्मरणीयः, ततः स देवो देवलोके गत नदायी च सुखेन राज्यं पालयति.
अयैको गांधारान्निधः श्रावकोऽनेकतीर्थानि वंदित्वा शाश्वतजिनचैत्यवंदनार्थ वैताब्यसमीपे समागतः, परं तदुपरि गंतुमसमर्थोऽन्त्, तदा तेन प्रतिझा कृता यदि शाश्वतजिनचैत्यानां में वंदनं भविष्यति तदैवाहमाहारं करिष्ये. एवं पंचदिवसानंतरं तत्तपसाकृष्टशासनदेवतया तस्य मनोरथः
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पूर्णीकृतः, दत्ताश्च तस्मै रूपादिवांरितार्थदा अष्टोत्तरशतगुटिकाः. अथ गांधारस्तन्मध्यादेकां गुटिकां | पनि मुखे प्रदिप्य चिंतितवानहं वीतजयपत्तने गत्वा जीवंतस्वामिप्रतिमां वंदेयं, एवं चिंतनत एव स त
"त्र प्राप्तः, तत्र देवाधिदेवं पूजयित्वा स्थितः, ततो दैवयोगात्स मांद्यं गतः, कुब्जिकया साधर्मिकत्वे ५४ । न तस्य परिचर्या कृता, परं स्वस्यायुः दीणं ज्ञात्वा तेन सर्वा अपि गुटिकास्तत्प्रजावकथनपूर्वकं कु. ब्जायै दत्वा कालः कृतः, कुजिकया गुटिकामेकां जदयित्वा रूपं मार्गितं, तत्कालमेव तस्याः कुब्जत्वं गतं मनोहररूपं च जातं, ततः सा सुवर्णगुलिकेति नामतः प्रसिधा जाता. अथ तया चिं. तितं मे मनोहरं रूपं पुरुषं विना निष्फलं, अयं च राजा मम पितृतुल्यः, ततस्तया चंप्रद्योतनं मनसि कृत्वैका गुटिका नदिता, तदैव चंम्प्रद्योतेनापि तस्या रूपं श्रुतं, तदाहानार्थ च दुतः प्रेषितः, तंप्रति तया प्रोक्तं यदि चंम्प्रद्योतः स्वयमेवायाति तदाहं समागगमि. ततस्तत्रागतं चंम्प्रद्योतंप्रति सुवर्णगुलिकया कथितं त्वमेकामीदृशीं नवां चंदनमयों देवाधिदेवप्रतिमां कारय ? यथा तां नवां प्रतिमामत्र स्थापयित्वा पुरातनी च सार्थे गृहीत्वागबगमि. तदा चंडप्रद्योतः पुनरुज्जयिनीमा गत्य तथारूपां प्रहप्रतिमां कारयित्वा तस्याः कपिलकेवलिपार्श्वे प्रतिष्टां कारयामास. अथ कपिलके
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- वलिसंबंधो यथा
कौशांब्यां जितशत्रुराजा. तस्य पुरोहितपुत्रः कपिलः, बाल्ये एव तस्य पिता मृतः. राज्ञा च | नवीनः पुरोहितः स्थापितः, एकदा तस्य नवीनपुरोहितस्याम्बरं दृष्ट्वा कपिलमाता मनसि दुना वि
ललाप, कपिलेन तत्कारणं पृष्टा सोवाच ते वाव्यजावतस्तव पितृपदमयं जुनक्ति तेन मे मनसि दुःखं जायते. अतस्त्वं श्रावस्त्यां गत्वा तव पितृमित्रंद्रदत्तस्य पार्श्वे विद्यां पठित्वात्र समाग ? यया ते पितृप्रासः पुनः समागचेत. कपिलस्तर्ण गत्वा पठितुं लमः, शालिभद्रनामा श्रेष्टी तस्य नोजनं ददाति, कर्मसंयोगत एकया दास्या सह तस्य संबंधो जातस्तेन सा गर्नवती जाता, तदा तस्याः पोषणादिकृते स द्रव्यचिंतायां पतितः, अथ तन्नगरराजा प्रतिदिनं प्रगाते प्रथमागतं द्विजं हिमाष. मितं स्वर्ण ददाति. कपिलस्तद्गृहणार्थ मनोविह्वलतयाऽर्धरात्र्यामेव गृहानिर्गत धारदकैश्च धृत्वा | प्रभाते राझोऽग्रे नीतः. तत्र सत्यकथनतस्तुष्टेन राज्ञा मनोऽभीष्टद्रव्यादिमार्गणाय स प्रोक्तः, तेन कथितं विचार्य मार्गयिष्ये. ततोऽसावशोकवाटिकायां गत्वा विचारयन् लोनोदधेः पारमप्राप्नुवन् वै. राग्यं प्राप्य दीदा जग्राह, अनुक्रमेण जातिस्मरणप्राप्तेरनंतरं केवलज्ञानं प्राप्य पंचशतचौरान प्रति.
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात्त
दाना- बोध्य स्वशिष्यान कृत्वोऊायिनी समागत्य तां प्रतिमा प्रतिष्ठापितवान्. ॥ इति कपिलसंबंधः ॥
अथ चंप्रद्योतेन सा प्रतिमा सुवर्णगुटिकायै समर्पिता, सापि तां प्रतिमां जिनालये स्थापयित्वा जीर्णा च गृहीत्वाऽनिलवेगगजोपरिस्था चंम्प्रद्योतसहितोमागिनी प्राप्ता. प्रजाते देवाधिदे. वप्रतिमां वंदितुं समागतेनोदायिराझा तत्रस्थपुष्पाणि म्लानानि दृष्ट्वा सूक्ष्मदृष्ट्या विलोकितं झातं चेयं मूलप्रतिमा नास्ति. इतस्तेन सुवर्णगुलिकापि नो दृष्टा, अनिलगतिहस्त्यागमनचिह्नानि च दृष्टानि, ततो दासीप्रतिमयोरपहारकं चंडप्रद्योतं ज्ञात्वा चतुरंगसेनामादाय स नऊ यिनीप्रति गतः, तत्र युझे चंडप्रद्योतं जीवतं गृहीत्वा तस्य ललाटपट्टे मम दासीपतिरित्यदराणि तेन लिखितानि. ततो यावद्राजा प्रतिमामुत्पाटयति तावदाकाशे वाणी जाता यद्दीतनयपत्तने रजोवृष्टिनविष्यति ते. नाहं तत्र नागमिष्यामि, ततो राजा तां वंदित्वा पश्चाजतः, पथि मेवे वर्षति तत्र नगरं स्थापयित्वा स्थितस्तद्दशपुरानिधानं नगरं जातं. अथ तत्र पर्युषणापर्वणि समागते नदायिना पौषधं कृतं, नो
जनायाहृतेन चंडप्रद्योतेन चिंतितमद्यायं मम भोजने विषं दास्यति. इति विचार्य तेन सूदंप्रति । प्रोक्तं ममाप्यद्योपवासोऽस्ति. तवृत्तांतं श्रुत्वोदायिना सांवत्सरिकप्रतिक्रमणे तं सधर्मिणं दामयित्वा
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तददाराबादनार्थ पट्टबंधं दत्वा बंधनमुक्तः कृतो गतोऽपि च स निजनगरी. अयोदायिनृपोऽपि नि.
जनगरे गत्वा तां प्रतिमां पूजयन सुखेन राज्यं करोति. एकदा रात्रिपौषधे स धर्मजागरिकां कुर्वन् मनसि चिंतयति यद्यत्र श्रीवीरप्रतुः समागबेत्तदहं चारित्रं स्वीकरोमि. वीरप्रणापि झानेन तल्लानं ज्ञात्वा तत्र विहृतं मार्गे तृषादिपीडितैः पंचदशशतसाधुभिः कालः कृतो जाताश्च ते सर्वेऽप्याराध काः अथ श्रीवीरप्रन्नौ तत्र समागते सति राझा महतामंवरेण तस्य प्रवेशोत्सवः कृतः, देशनां श्रु. त्वा वैराग्यमापन्नेन राज्ञा हस्तौ नियोज्य कथितं हे स्वामिन् जवद्भिरत्रानार्यदेशेऽपि समागत्य ममोपरि महती कृपा विहिता. प्रभुणोक्तं हे राजन् त्वमंतिमो राजर्षिरसि, अतः कृपायोग्य एव. तत श्रुत्वा राझा गृहे समागत्य चिंतितं यद्यहं पुत्राय राज्यं दास्यामि तर्हि स चारित्रमप्राप्य संसारे ब्रमिष्यति, इति विचार्य तेन निजभागिनेयकेशिकुमाराय राज्यं दत्वा बहुपरिवारयुतेन दीदा गृही. ता. अथ तेनैकादशांगानि पठितानि, कालांतरे शरीरे रोगाः समुत्पन्नाः, स्वाम्याझ्या विहृत्य वीतजयपत्तने स समागतः. तत्र गोकुले स्थितो दट्याहारं करोति, तेन तस्य रोगोपशांतिर्जाता. एक| दा तस्य पूर्ववैरिणा सामंतनाम्ना प्रधानेन केशिनृपायोक्तमयं राजर्षिस्ते राज्यं गृहीतुं समागतोऽ- )
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्त
दाना- स्ति. तचनतो दुष्टीनतेन राझा गोकुले गत्वा विषमिश्रितं दधि मुनये दापितं मुनिरपि विषव्याप्तं ।
स्वशरीरं ज्ञात्वा दपकश्रेणिमारूढः केवलझानं प्राप्य मोदं गतः, ततः कुपितेन देवेन नगरोपरि रजोवृष्टिविहिता, नगरं च तन्नष्टं. ॥ इति श्रीदानकुलके नदायिराजर्षिकथा.॥ | गाथा-जिणहरमंडियवसुहो। दानं श्राणुकंपनत्तिदाणाई॥ तिबप्पनावगरेहां । संपत्तो
संपराया ॥ १२ ॥ व्याख्या-जिनप्रासादैर्ममिता वसुधा कृता येन सः, दत्वा अनुकंपादानं नक्ति| दानं च तीर्थप्रभावकरेखां संप्राप्तः संप्रतिराजा ॥ १२ ॥ यस्य संबंधो यथा-कौशांब्यां नगर्या श्री.
थार्यमहागिरिधार्यसुदस्तिनौ समागतो, वर्ष च तदुर्निदमासीत्. श्रावकाश्च साधूनां बहुभक्तिं कुवैति. एकदा महर्डिकश्रावकस्य गृहे साधवो नानाप्रकाराणि नोजनानि गृह्णति, तदा केनापि रं. केण तद् दृष्ट्वा तेषां साधूनां कथितं भो ममाप्यन्नं देयमिति वदन स तेषां पृष्टे लम नपाश्रये समागतः, गुरुभिानोपयोगतस्तं लघुकर्माणं भवांतरे च शासनप्रभावकं ज्ञात्वा तस्मै प्रोक्तं हे भद्र यदि त्वं यतित्वमाश्रयसि तदा वयं तुभ्यं भोजनं दास्यामः, तेनापि तत्स्वीकृतं. तत आर्यसुहस्तिसू. रिनिस्तस्मै चारित्रं दत्वा यथेष्टं भोजनं दत्तं. रात्रौ विसूचिकातः शुमध्यानवशः स कालं कृत्वोऊा
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- यिन्यां त्रिखमाधिपतिः संप्रतिनामा राजा नृत्.
अथैकदा श्रीसुहस्तिसूरय नज्जयिन्यां समागताः, गवादस्थेन संप्रतिना तान् दृष्ट्वा जातिस्मरणं प्राप्तं, शीघं गवादादुत्तीर्य गुरुन्नमस्कृत्य तेनोक्तं हे स्वामिन् मां किमुपदावं ? गुरुनिनिं एए प्रयुज्य स नपलक्षितः अथ संप्रतिगुरून प्रति कथयति हे म्वामिन् मया यदिदं राज्यं प्राप्तं तत्पू
ज्यानामेवायं प्रसादः, अतोऽहं किं करोमि तदादिशवं? गुरुनिरुक्तं शुभाध्यवसायतो जिनशासनप्रभावनां कुरु ? ततः संप्रतिराजेन सम्यक्त्वमूलद्दादशवतान्यंगीकृत्य जिनशासनकबत्रमंडितं निजराज्यं विधाय पूर्वभवस्वानुनृतदीनजनदुःखोल्लसितकरुणाईमनसा स्थाने स्थाने संसारसागराद्दीनज नोहरणप्रवहणतुल्या दानशालाः स्थापिताः, जगानोरणैकलदाणां श्रीमदर्हतां लदोत्तरपंचवि. शतिसहस्रमितप्रासादैर्ममितं त्रिखंझ विहितं, तन्मध्ये पत्रिंशत्सहस्रनूतनप्रासादाः कारिताः, शेषै. कोननवतिसहस्रजिनप्रासादानामपारसंसारसागरनिमज्जनिजात्मोधरणायेव जीर्णोधारो विहितः, सपादकोटिमिता जिनप्रतिमा निर्माप्य प्रतिष्टिताः, अनेकलोकानां जिनधर्मे स्थिरीकरणपूर्वकं वि. | विधप्रकारोपेतं खामिवात्सव्यं च कृतं, अनार्यदेशेऽपि साधुवेषमंडितान्निजसेवकान पूर्व प्रेष्य तद्दे.
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- शमनुष्यानपि झातजैनसाध्वाचारविचारान कृत्वा तत्रापि जैनमुनिजनविहारयोग्यसुलगता कारिता,
| संसारापारपारावारप्रवहणोपमतीर्थाधिराजश्रीशत्रुजयतीर्थस्याप्युघारस्तेन विहितः, एवं श्रीजिनशासनोन्नतिपूर्वकं शुद्धश्राधर्ममाराध्यायुःदये स देवलोकं गतः, अनुक्रमेण च मोदं यास्यति. ॥ - ति दानकुलके श्रीसंप्रतिराजकथा. ॥
गाथा-दानं सघासुझे । सुझे कुम्मासए महामुणिणो ॥ सिरिमूलदेवकुमारो । रऊसिरि पाविन गरुयां ॥ १४ ॥ व्याख्या-दत्वा श्रध्या जावेन शुहान निर्दोषान् कुटमाषान महामुनीश्वरस्थ, श्रीमूलदेवकुमारो गुर्वी राज्यलदमी प्राप्तः ॥ १४ ॥ तत्कथा चेयं-पाटलीपुत्रनगरे जितशत्रुराजा, तस्य मूलदेवाभिवः कुमारः सर्वकलानिपुणोऽपि पूर्वकर्मदोषेण तव्यसनासक्तोऽनृत, पित्रा बहु वारितोऽपि स तस्मान्न निवृत्तः, तं दुर्व्यसनिनं ज्ञात्वा राज्ञा देशानिष्कासितो भ्रमन्नुऊयिन्यां स गतः, मार्गे केनचिसिम्पुरुषेण तस्मै रूपपरावर्तनगुणोपेता गुटिका दत्ता, तत्प्रनावतोऽसौ वामनरूपं कृत्वा नगरमध्ये परिब्रमति. अथ तस्मिन्नेव नगरे देवदत्ताभिधैका मानिनी गणिका व. । सति, स केनापि पुरुषेण सार्ध न रमते. मूलदेवस्तां वशीकर्तुं तद्गृहसमीपेऽत्यंतमधुरस्वरैर्गायनं |
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कर्तु लमः, तज्ञानमोहितया वेश्यया तदाहानकृते स्वीयैका कुब्जा दासी प्रेषिता, दास्या तत्समीपे
समागत्य विनयेनोक्तं युष्मान मम स्वामिन्याह्वयति. तेनोक्तमहं वेश्यासंगं ने बामि, दासी तु त. माग्रहेण हस्ते गृहीत्वा चचाल, मार्गे मूलदेवेन विद्याबलेन तस्याः कुजत्वं दूरीकृतं. देवदत्तया चिंतितमेताहकलावतोऽस्य कुब्जवं कथं ? तो गतकुब्जतां दासी विलोक्य तया पृष्टं केन ते कु. जत्वं दूरीकृतं ? तयोक्तमनेन सुपुरुषेण निजविद्यावलतो मे कुब्जत्वं दुरीकृतं. तत् श्रुत्वा हृष्टा वे. श्या विस्मयं प्राप्ता तस्य विविधां परिचर्या विनयपूर्वकं कर्तु लमा. शस्तत्रैकः पुरुषो वीणां वादयन समागतस्तस्य वीणावादनकलातो रंजितया वेश्यया मूलदेवः पृष्टः किमनेन वीणा सम्यग्वादिता न वा? मूलदेवेन शिरः कंपितं पृष्टं च तया तत्कारणं, मूलदेवो जगौ वंशमध्ये कर्करोऽस्ति. तुंबकावपि सगौ स्तः, तदा कौतुकतस्तया वीणोत्कलिता दृष्टं तन्मध्ये तथैव. पुनस्तां वीणां सज्जीकृत्य मूलदेवेन तथा सा वादिता यथा वेश्या हृष्टा सती तस्योपरि सरागा जाता. नोजनवेलायां वेश्यया प्रोक्तं स्नानान्यंगादि कृत्वा तुज्यते, मुलदेवेनोक्तं चेत्तवेला तर्हि तव शरीरेऽहं मर्दनं करोमि, वेश्यया तत्प्रतिपनं, तेन च तस्याः शरीरे तथा मईनं कृतं यथा सा कामातुरा सती चिंतयामास,
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नूनमयं सिहपुरुषो विद्ययैव कुब्जीनतोऽस्ति, ततः शीघं मूलदेवेन निजरूपं प्रकटीकृतं. वेश्यात्यंत । न हृष्टा, भोजनानंतरं तांबूलादि भदायित्वा स्नेहालापान वदंत्या वेश्यया तस्मै प्रोक्तं हे स्वामिन्नद्याव
धि केनापि पुरुषेण मे मनो नो रंजितं त्वया चाद्य वशीकृतं, अथ त्वया मम गृहे सदैवागंतव्यं, | मूलदेवस्तवचनं स्वीकृत्य प्रतिदिनं तत्रागत्य तया सह विलासं करोति. वेश्यया तस्मै गतव्यसन त्यागोपदेशो दत्तः परं तेन तन्न त्यक्तं. एकदा वेश्यया राज्ञः पुरो नृत्यं कृतं मूलदेवेन च मृदंगो वादितस्तुष्टेन राझा वेश्यायै वरमार्गणाय प्रोक्तं, तयोक्तमवसरेऽहं वरं मार्गयिष्यामि.
अथ तत्रैकोऽचलनामा सार्थवाहो वसति, तेन तया वेश्यया सह प्रीतिकरणार्थ पूर्वमनेकाजरणादीनि तस्यै दत्तान्यासन्. तेन तस्या वेश्याया गृहे मूलदेवागमनं विलोक्य द्वेषं वहताऽकायै तदागमननिषेधाय प्रोक्तं, ततोऽकया निजपुत्र्यै प्रोक्तं विनाऽचलमन्यपुरुषस्य संगं वं मा कुरु? वे. श्ययोक्तमहमेकांतधनरागिणी नास्मि, गुणरागिण्यप्यस्मि, यादृग्गुणा अस्मिन्मूलदेवे संति तादृग्गुणाः कस्मिन्नपि पुरुषे न संति. अकया प्रोक्तमस्य द्यूतकारकस्य मध्ये गुणानामसं नव एव, अचलस्तु धनिकत्वाजुणवानेव. देवदत्तया प्रोक्तमावां तयोः परीदां कुर्वः, देवदत्तोक्तया ततोऽक्याऽचल
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पार्श्वे ईक्षयष्टिमार्गिता, तेन तदाणमेवेक्षुभृतशकटं प्रेषितं, देवदत्तयाऽकायै प्रोक्तं किमहं हस्तिन्य.
स्मि? यत्तेनेकुशकटं प्रेषितं. ततो देवदत्तया दासी प्रेष्य मूलदेवपार्श्वे ईयष्टिर्मार्गिला. तेन चोत्त मेक्षुयष्टिमादाय निस्त्वचं च विधाय शकलीकृत्य कर्पूरादिना च संस्कृत्य मनोहरभाजने संस्थाप्य कोमलवस्त्रेण चागद्य तदीकुचाजनं दास्या हस्तेन प्रेषितं. तदा देवदत्तया प्रोक्तं हे मातः पश्य गुण्यगुणिनोरंतरं. बक्का चमत्कृतापि लोभार्थिनी चिंतयति यद्ययं मूलदेवोऽत्र नायाति नदा वरमिति विचिंत्य तयाऽचलाय झापितं यदि मूलदेवोऽपमानं प्राप्नुयात्तदा स तो गछेत. अथाचलो ग्रा. मांतरगमनमिषेण प्रबन्नं स्थितः. संध्यायां मूलदेवोऽचलं ग्रामांतरगतं झात्वा देवदत्तागृहे समागतः, अकया संकेतितोऽचलोऽपि शीघं तत्रागतः, देवदत्तया मूलदेवो मंचकाधो गुप्तीकृतः, अकायाः कथनतो मूलदेवं मंचकाधःस्थितं ज्ञात्वाऽचलेन देवदत्तायै प्रोक्तमद्य मम मंचकोपर्येव स्नानं कर्तुमिबास्तीत्युक्त्वा स पानीयमादाय यावन्मंचकोपरि स्नानं कतु लमस्तावन्मूलदेवो कुब्धः, अचलेन शी. घं मूलदेवं केशेष्वाकृष्य प्रोक्तमधुना तव किं करोमि ? मूलदेवेनोक्तं यत्तत्यं रोचते तत्कुरु? अचलेन चिंतितमस्य रूपचातुर्यादिनियिते यदयं कोऽप्युत्तमपुरुषोऽस्ति, इति विचार्य तेनोक्तमधुना
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तु त्वामहं मुचामि परमद्यप्रभृति त्वयात्र नागंतव्यं, पुनर्यदि कदाचिन्ममोपर्यपि एतादृगापदापतेत् हि प्रत्युपकारस्त्वया कार्यः, ततो मूलदेवो बहिर्निर्गत्यापमानतो दूनश्चिंतयति ध्यथ मया विदेशे गंतव्यमिति विचार्य स विदेशप्रति चचाल पथि मिलितेन पृष्टेन नैमित्तिकेन तस्मै प्रोक्तं वेन्नात गतस्य तवोदयो भविष्यति, ततोऽयं तत्र चलितोऽनुक्रमेण द्वादशयोजनीमवीं संप्राप्तः, मार्गे चै.
वृत्ति
६४
त्राह्मणस्तस्य मिलितः, मध्याह्ने ब्राह्मणेन स्वपार्श्वस्थं पाथेयं नक्षितं. किंतु मूलदेवाय स्तोकमवि तस्मान्न दत्तं एवं दिनत्रयं यावत्तेन द्विजेन तथैव कृतं, बुजुदितेनापि मूलदेवेन न किंचित्तस्मै मार्गितं, चतुर्थे दिने दयोः पंथानौ निन्नौ जातौ तदा मूलदेवेन ब्राह्मणाय तदभिधानं पृष्टं तेनोक्तं ममाभिधानं निर्घृणशर्मेति मूलदेवेनोक्तं यदि किंचित्कार्य समुत्पद्यते तदा त्वया बेन्नाटे स मागत्य मे मृलदेवस्य नाम पृष्टव्यं पथ मूलदेवस्ततश्चलन्नेकं ग्रामं प्राप्तो बुभुक्षितश्च ग्राममध्ये निक्षार्थं गतः, ततो निक्षायां खन्धान् कुल्माषान् गृहीत्वा बहिर्नदीतटे समागत्य चिंतयति यद्यधुना कोऽप्यतिथिः समागच्छेत्तर्हि तस्मै यत्किंचिद्दत्वाहं भोजनं करोमि इतस्तत्रैको मासोपवासी साधुः समागतः, सद्यस्तेनान्युछायादरपूर्वकं कथितं हे स्वामिन्निदं गृहीत्वा मां निस्तारय ? साधुनाऽतिला
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | नं ज्ञात्वा तस्मै प्रोक्तं हे महानुभाव ! तस्मात्स्तोकान्नं देयं किं तु शुभावोल्लसितमानसेन मूलदेवेन ते सर्वेऽपि कुल्माषाः साधुपात्रे निक्षिप्ताः, हृष्टश्च सः ' धन्नाणं खु नराणं । कुम्मासा हुंति साहुपारणए ' इति द्विपदीमुच्चरन्नृत्यति तदैव वनदेवतया प्रकटीय तस्मै कथितं तव सुपात्रदा६५ नेनाहं तुष्टा, यस्या गाथाया घतनपादये यत्त्वं मार्गयिष्यसि तदहं तुन्यं दास्यामि, ततो मूलदेवेन गणितं ' गलियं च देवदत्तं । हबिसहस्सं च र च देवतयोक्तं तत्सर्व ते भविष्यति. अनुक्रमेण स बेनातटं प्राप्तस्तत्रैकदेवकुले रात्रौ स सुप्तः स्त्रमे च पूर्ण चंद्रं पीतं दृष्टवान् प्रभाते कस्मैचिद्राह्मणाय तेन तत्स्वप्नफलं पृष्टं, द्विजेनोक्तं प्रथमं त्वं भोजनं कृत्वा मदीयां रूपयौवनसंपन्नां पुत्र परिय? पश्चादहं तव स्वप्नफलं कथयिष्यामि तेन तथाकरणानंतरं द्विजेनोक्तमितः सप्तमदिने नगरस्य राजा विष्यसि, बहवो राजानस्त्वत्सेवां करिष्यति, पनेकराजपुत्रीः परिणेष्यसि परं मम पुत्र्यास्त्वया कदापि प्रीतिजंगो न कार्यः, पथ स मूलदेवो हृष्टः सन् तत्र श्वशुरगृहे तिष्टति सप्तम दिने नगराद्वहिश्चंपकवनतरुतले सुप्तोऽस्ति इतस्तन्नगराधिपोऽपुत्रत्वेन मृतः, पंचदिव्यानि शृंगारितानि, हस्तिन्या नगरादहिरागत्य मूलदेवोपरि कलश: सिंचितः, जयजयशब्द
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वारा
दाना- मुच्चरहिटैलॊकैर्वेष्टितो गजस्कंधाधिरूढो मूलदेवो राजघारे समागतः, प्रधानपुरुषैश्च तस्य राज्यानिषेको विहितः, अनेकराजपुत्रीः परिणीय स तत्र सुखेन राज्यं पालयति.
अयैकदा तस्य देवदत्ता गणिका स्मृतिपथमागता, ततस्तेनोकायिनीनगराधिपतिविचारधव| लाभिधराझा सह प्रीतिः कृता, अथ मूलदेवस्यापमानकारकाचलंप्रति रुष्टा देवदत्ता वेश्योवाचारे दुष्ट त्वं दूरीनवाहं ते परिणीता चार्या नास्मि, अतःपरं त्वया मम गृहे नागंतव्यमिति निर्सितो. चलः स्वगृहं जगाम. देवदत्ता च मूलदे वैकलीनचित्ता समयं गमयांचकार. अथैकदा मूलदेवेनो. ज्जयिनीपतये लेखः प्रेषितो लिखितं च तस्मिन् नवतां नगरमध्ये या देवदत्ताभिधाना वेश्यास्ति, तस्याश्च मम बहुप्रीतिर्वर्तते, ततो यदि तस्या मम पार्श्वे समागमनेहा नवेत्तर्हि सा मोचनीया, रा. झा देवदत्तामाहय झापितो लेखवृत्तांतः, तत् श्रुत्वात्यंतं हृष्टा सा बेन्नातटे गत्वा मूलदेवाय मिलि. ता, मूलदेवोऽपि तस्याः संगमेनात्यंत संतुष्टः. अयैकदा चलो व्यापारार्थ बेन्नातटे समागत्य मणि. मुक्ताफलाद्युपहारं राज्ञे दत्तोवाच हे स्वामिन राजभागनिमित्तं भवतः सेवकान प्रेषय ? मूलदेवेन | स उपलदितः परमचलेन मूलदेवो नोपलदितः, राज्ञा जणितं किं क्रयाणकमस्ति ? तेनोक्तं पू.
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | गीफलमंजिष्टादिकमस्ति राझोक्तं श्रेष्टिन् त्वयार्थ एव राजजागो देयः परमहं स्वयमेव तत्रागत्य तवक्रयाकं विलोकयिष्यामि इत्युक्त्वा राजा तत्रागत्य तत्त्रयाणकानि दृष्टुं लमस्तदा मंजिष्टादिमध्यात्सुवर्णरूप्यरत्नानि निःसृतानि दृष्ट्वा रुष्टेन राज्ञा स चौखद्रहः, तद्दव्योपरि च खसेवकाः स्था६१ पिताः, श्रेष्टी च राजगृहे समानीतः राज्ञाऽचलंप्रति प्रोक्तं त्वं मामुपलक्षयसि ? तेनोक्तं हे महाभागवां को नोपलदायति ? राझोक्तमावयोः पूर्वमेलापकं यदि संस्मरसि तदा वद ? तेनोक्तं स्वा मिन्नहं न स्मरामि . राज्ञा देवदत्तामाहूय प्रोक्तं त्वमेनमचलसार्थवाहमुपलक्ष्यसि ? तदाऽचलेन देवदत्तोपलक्षिता. देवदत्तयोक्तं जो चल सोऽयं मूलदेवोऽस्ति यस्य त्वया पूर्वं भणितं ममापद उ कारः कर्तव्य इति चलेनापि मूलदेवमुपलक्ष्य प्रोक्तं स्वामिन्नस्या यापदो मां समुहर ? मूलदेवराज्ञा कृपार्डमनसा तत्सकलधनसमर्पणपूर्वकं स मुक्तो गतो निजनगरं प्रति छपथान्यदा स निर्घृशर्मा ब्राह्मणो मूलदेवं नृपतीतं श्रुत्वा तत्रागत्य प्रणामं कृतवान् राज्ञा तहासग्रामस्तस्मै दत्तः, पुनर्येन कुल्माषान्नं दत्तं तस्मै व्यवहारिणेऽपि तदासग्रामो दत्तः, एवं बहुकालं यावद्राज्यं पालयन्ननेकपादानतीर्थयात्रा जिनशासनोन्नतिं कृतवान् यय तस्मिन्नगरे चौराणामुपद्रवो वढव, सर्वाः
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| प्रजा मिलित्वा राझोऽये समागत्य कथयामासुः स्वामिनगरमध्ये चौरोपद्रवतः स्थातुं न शक्यते. रा
झा दुर्गपालमाहूय कथितं शीघमेव चौरं प्रकटीकुरु ? तेनोक्तं स्वामिन स सिझविद्यश्चौरो मम वशं नायाति. ततो राजा स्वयं कार्पटिकवेषं विधाय रात्रौ साशंकं विलोकमान एकस्मिन् जीर्णदेवकुले सुप्तः, तदा तत्र चौरः समायातः, पृष्टं च तेन राज्ञःप्रति कोऽसि त्वमिति. राझोक्तमहं कार्पटिकोडस्मि, चौरेणोक्तं समुत्तिष्ट तव दारिद्य खंडयामि. ततस्तौ नगरमध्ये समागतो. ततश्चौरेण विद्यारलेन कंचिनिनं निद्रां दत्वा तस्य गृहाद्रहुधनं गृहीत्वा राज्ञः शिरसि तदारग्रंथिं मुक्त्वा चलितं दूर रेऽटवीमध्ये नृमिगृहे तद्र्व्यं स्थापितं.
अथ तस्य चौरस्यैका रूपवती जगिनी वर्तते, तांप्रति तेनोक्तमस्य प्राघूर्णकस्य चरणदालनं कुरु? तया तत्रागत्य सुकुमालशरीरं मनोहररूपं च राजानं निरीक्ष्य प्रोक्तं हे सत्पुरुषाहं त्वां दृष्ट्वा हृष्टास्मि. अत्र चरणदालनमिषेण बहवो जना मया कूपमध्ये निदिप्ताः संति, परं त्वं तूर्ण निर्गछ ? राजा ततोऽन्युबाय प्रणष्टो गृहे समागतः, प्रभाते राजा नगरमध्ये निःसृतस्तत्र व्यवहारिवेष| धरं भ्रमंतं तं चौरमुपलक्ष्य सन्मानपूर्वकं निजसभायामानीतवान, दत्ता च तस्मै तेन निजप्रधानप..
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना देवी, चौरेणापि रात्री मिलितो नृप नपलक्षितः, ततो राज्ञा प्रोक्तं तव भगिनीं मह्यं देहि? चौरे
णापि सा राज्ञा सह परिणायिता, त्यक्तं च स्वकीयं चौरव्यसनं. कतिचिदिवसानंतरं राजाझ्या ते. न सर्वमपि धनं संस्मृत्य संस्मृत्य लोकानां समर्पितं. एवं मूलदेवराजा बहूनां लोकानामुपर्युपकारं कृत्वा सम्यक्त्वादिगुणं निर्मलं प्रतिपाव्य दानमहिम्ना देवलोके गतस्ततोऽनुक्रमेण च मोदं गमि प्यति. ॥ इति दानकुलके मूलदेवराजकथा समाप्ता. ॥ ___ गाथा-अश्दाणमुहरकवियण-विरश्यसयसंखकवविचरिअं ॥ विक्कमनरिंदचरिश्थं । थ ज्जवि लोए परिष्फुर ॥ १५ ॥ व्याख्या-अतिदानेन कृत्वा मुखरा वाचाला ये कवयः पंमितजनास्तैर्विरचितानि यानि शतसंख्यमानानि काव्यानि, तैर्विस्तृतं प्रसृतं श्रीविक्रमादित्यनरेंद्रचरितं त दादि यद्यप्रभृति लोके परिस्फुरति. ॥ १५ ॥ श्रीविक्रमनरेंद्रचस्त्रिं सिंहासनद्वात्रिंशिकादिग्रंथेषु वि स्तारयुक्तमस्ति, तथापि तस्य स्वल्पः संबंधोऽत्र लिख्यते-मालवदेशे नऊ यिन्यां नगर्या भर्तृह रिराजा राज्यं करोति, तस्य लघुनाता विक्रमादित्यनामास्ति. अथकदा स ज्येष्टवाला सह क्रोधं कृ. त्वा परदेशं गतः, भर्तृहरे राझोऽनंगसेनेत्यभिधानाऽत्यंतवल्सना पट्टराइयस्ति. सा चैकेन मेंठेन सह
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
go
दाना ! व्यभिचारं सेवते. वाथ तत्रैकेन द्विजेन जवनेश्वरी देवी समाराधिता, तया संतुष्टया तस्मै जरामरफलं दत्तं दिजेन फलमादाय गृहं समागत्य चिंतितं मया याचकेनाजरामरीनृतेन किं ? यदि र्तृहरिराजाऽजरामरत्वं प्राप्नुयात्तदा वरं इति विचार्य तेन राज्ञस्तत्फलं प्राभृतीकृतं फलमाहात्म्यं च कथितं. संतुष्टेन राज्ञा तस्मै बहुधनं दत्तं ध्यथ राज्ञा विचारितमिदं फलं प्राणप्रियराश्यै देयं, इति विचार्य स्वशेन तेन तस्यै तत्फलं दत्तं राज्ञ्या च स्वप्राणप्रियाय मेंठाय तत्फलं दत्तं, तेनापि चिंतितं मम वेश्या सद प्रीतिरस्ति ततो मया तस्यै एवेदं देयं, इति विचार्य तेन कामलताभिधवेश्यायै तद्दत्तं तयापि चिंतितमने कपातकखनिनुतया मयाऽजरामरीनृतया सृतं बहुलो कोपकारकारकभर्तृहरिनृपयोग्य मे वैतत्फलं ततस्तस्मै एव देयं इति विचार्य तथा तत्फलं राज्ञे प्राभृती - कृतं. राज्ञा तत्फलमुपलच्य वेश्याये पृष्टं केन तवेदं फलमर्पितं ? तयोक्तं भवतः पट्टहस्तिपकेन ममदत्तं हस्तिपकमाहृय बहुपहारांश्च दत्वा यदा पृष्टं तदा तेन मानितं यन्ममानंगसेनया राज्या दत्तमस्ति तत् श्रुत्वा सावर्यः खितो राजांतःपुरे गतः कथितं च तेन राज्ञ्यै यदमरफलं समानय ? राइया प्रोक्तं मयैतत्फलं नक्षितं, ततोऽत्यंतं क्रुद्धेन राज्ञा तस्या कशाप्रहारा दत्तास्तदा तया सत्यं क
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना थितं, अथ राझो वैराग्यमुत्पन्नं, कथितं च तेनेदं काव्यं-यां चिंतयामि सततं मयि सा विरक्ता। नया साप्यन्यमिबति जनं स जनोऽन्यसक्तः ।। अस्मत्कृते च परितुष्यति काचिदन्या । धिक् तां च तं | च मदनं च मां च मां च ॥ १॥
अथ तेन राज्यं पुत्रंविना शून्यमेव त्यक्त्वा योगो गृहीतः, पश्चात्तत शून्यं राज्यमग्निकवीरवेतालेनाधिष्टितं. यः कोऽपि गोत्रियो राज्ये निषीदति स म्रियते. देशांतरगतेन विक्रमेणेयं वार्ता श्रुता, तदासावुझायिन्यामागत्य सामान्यवेषेण प्रधाने त्यो मिलितः, तस्य सत्वाधिक्येन तुर्मत्रिभिः स राज्ये स्थापितः, अथासौ रात्रौ निजशय्यायाः परितो बलिवाकुलादीनिक्षिप्य स्वयं जागरमाणः सुप्तस्तावता करालरूपोऽमिवेतालस्तत्र समागतस्तत्र सुरजिवलिं वीदय तत्परिमलं गृह्णन संतु. टोऽसौ जगाद त्वया प्रतिदिन मिलमेव कर्तव्यमहं तवाजयदानं दास्यामि, इत्युक्त्वा स पश्चादलितः, प्रजाते राजानं जीवंतं दृष्ट्वा प्रधानप्रमुखा हृष्टाः, अथैवं तेन दिनत्रयं यावदलिदानं कृतं. तृतीयदि. ने वेतालेन सह प्रीतिं कृत्वा तेन पृष्टं हे वेताल मदीयमायुः कियत? तेन झानबलेन ज्ञात्वोक्तं तवायुः शतवर्षमितं वर्त्तते. विक्रमेणोक्तं हे वेताल ममायुषो वर्षेकं न्यूनाधिकं कृत्वा त्वं तहिशून्यं
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कुरु ? वेतालेनोक्तं वर्षमेकं तु दूरेऽस्तु किं तु दिवसैकमपि न्यूनाधिकं कर्तुं नाहं समर्थोऽम्मि. तत . श्रुत्वा विक्रमः संतुष्टः. अथ चतुर्थदिने तेन बलिन कृतस्ततः कुपितो वेताल नवाच अरे अद्य त्वया बलिः किं न कृतः? यदि त्वं ममायु!नाधिकं कर्तुं समर्थो नासि तर्हि कथमहं बलिं करोमि? इत्युक्त्वा संग्रामार्थ खामुत्पाट्य स नबितः, एवं तत्साहमगुणेन तुष्टेन वेतालेनोक्तं वरं मार्गयस्व? राझोक्तं त्वं मनुष्यं मा मारय ? किंच मयि संस्मारित त्वयागंतव्यं मदीयं च कार्य कर्तव्यं, तथेत्यु त्वा स स्वस्थाने गतः, विक्रमादित्यश्व सुखेन राज्यं पालयति..
अथैकदा कोऽपि योगी राज्ञः समीपे समागयोवाच हे सत्पुरुष ! मयैका विद्या सावयितव्यास्ति ततस्त्वयोत्तरसायकत्वेन जाव्यं, राजा तत्स्वीकृत्य कृष्णचतुर्दश्यां रात्रौ श्मशाने योगिपार्श्व ग तः, थामिवेतालेनोक्तमयं योगी कपटी वर्तते ततस्त्वया सावधानतया स्थेयं. अथोत्तरसाधकत्वं कुवन् राजाशाहृतिवेलायां योगिनः कुदृष्टिं दृष्ट्वा तमेवोत्पाट्यामिकुंडे निदिप्तवान्. राज्ञः पुण्यप्रभावेण स योगी सुवर्णपुरुषरूपः संजातः, प्रचाते महोत्सवपूर्वकं राज्ञा स गृहे समानीतः. अथ तस्यां न | गयी पूर्व श्रीअवंतिसुकुमालपुत्रेण श्रीपार्श्वनाथविंयुतं महाकालानिधानं तीर्थ स्थापितमासीत्.
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
दाना. कालांतरे मिथ्यात्विभिर्जिनविमधो निक्षिप्य तत्र शिवलिंगं स्थापितम नृत. तदा श्रीसिद्धसेनसूरि
भिस्तत्रागत्य तबिवलिंगस्फोटनपूर्वकं जिनवि प्रकटीकृत्य पुनस्तत्तीर्थ वालितं विक्रमश्च प्रतिबोधितः परमश्रावकश्च कृतः, ततो विक्रमोऽनेकतीर्थयात्राः शत्रुजयतीर्थोघारं च कृत्वा श्रीजिनशासनप्र. नावनां कृतवान्. कालांतरे सुवर्णपुरुषप्रसादेन तेन समस्ता पृथ्वी ऋणरहिता कृता, स्वकीयः संवसरश्व स्थापितः, विक्रमनृपकृतदानादिवर्णनं ग्रंथांतरादवसेयं. ॥ इति विक्रमनृपकथानकं ॥ ____ गाया-तियलोयबंधवेहिं । तप्भवचरिमेहिं जिणवरिंदेहिं ॥ कयकिच्चेहिं वि दिन्नं । संवत्ररियं महादाणं ॥ १६ ॥ व्याख्या-स्वर्गमृत्युपाताललदाणानां त्रिवनानां बंधवैः परमसहोदरनृतैः रेतावता त्रिजगतिकारकैः, पुनः कीदृशैस्तद्भवचरिमैस्तस्मिन्नेव नवे मोदगामिनिरेतादृशैर्जिनव| रेंजैस्तीर्थकरैः, पुनः कीदृशैः कृतकृत्यैः सर्वकार्यसिघिभिस्तीर्थकरैर्दत्तं सांवत्सरिकं महादानं. ॥ १६ ॥ तीर्थकरवार्षिकदानविधिर्यथा-प्रथमं देवा नगराद्राहिदानमंडपं रचयंति. तन्मध्ये स्वर्णसिंहासनं मं. मयंति, तत्र सूर्योदये नगवानागत्य पूर्वाभिमुखस्तिष्टति, देवताः सर्वग्रामनगरादौ यदिप्सितं तन्मा| र्गयध्वं ' इत्याद्युद्घोषणां कुर्वति, स्वामी तु सर्वेषां वांजितं पूरयति, प्रतिदिवसमेकाकोटीरष्टौ लदं ।
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- च सुवर्ण प्रभुर्ददाति. एवं विधा सर्वतीर्थकराणां स्थितितिव्या. सन गाथा-सिरिसेअंसकुमारो । निस्सेघस्स सामिन कह न होई ॥ पासुथदाणपवाहो । प
यासिन जेण नरहमि ॥ १७ ॥ व्याख्या-श्रीऋषभदेवस्य प्रपौत्रः श्रेयांसकुमारो निःश्रेयसस्य मो दस्य स्वामी कथं न भवति? येन प्रासुकदानप्रवाहः प्रकाशितोऽस्मिन् भरतक्षेत्रे ॥ १७ ॥ अस्यां | चतुर्विंशतो येन जगन्मध्येऽन्नदानं प्रकाशितं स श्रेयांसकुमारः प्रसिद्ध एव. दानेष्वनदानमपि प्र. धानमस्ति, अन्नदातुः पुरस्तीर्थकरा अपि हस्तं प्रसारयंति. अत्र विषये श्रीऋषभदेवसदृशं प्रधान पात्रं श्रेयांसकुमारस्य निर्मलो जावः, निर्मलेकुसदृशं च दानवस्तु, एवमुत्तमोत्तमउर्सनविकसंयोगो बनव. श्रीश्रेयांसकुमारात्साधूनां दानविधिः प्रवर्तितास्ति, तस्य विस्तृतवृत्तांतस्तु श्रीयादिनाथचरित्रादवसेयः ॥
गाथा-कह सा न पसंसिज्ज । चंदणवाला जिणंददाणेणं ॥ उम्मासियतवतविन । नि. वविन जीए वीरजिणो ॥ १७ ॥ व्याख्या-सा चंदनवाला जिनेंद्रदानेन कथं न प्रशस्यते ? यया | षण्मासतपस्तपितः श्रीवीरजिनः संतोषितः. ॥ १७ ॥ तस्याः कथा चेयं-चंपानगयो दधिवाहनरा
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना जा, तस्य धारिणीनाम्नी प्रिया, तयोर्वसुमतीनामा पुत्री वर्तते. एकदा कौशांबीपतिशतानीकराझा पनि चंपानगरी भग्ना. दधिवाहनो नष्टस्तदा शतानीकराज्ञ नष्ट्पालकेन वसुमतीपहिता धारिणी गृही.
ता. शतानीकः सैन्ययुतो निजनगरीप्रति पश्चादलितः, मार्गे तेन नष्ट्पालेन धारिणीप्रति प्रोक्तमहं त्वां मम भार्या करिष्यामि, वसुमती च चतुष्पथे विक्रयिष्यामि. तत् श्रुत्वा धारिणी मनसि ती. बखेदं दधाना मृता. अथ कौशांब्यामागत्य तेन दुष्टोष्ट्पालकेन चतुष्पथे वसुमती विक्रीता गृहीता च धनावहश्रेष्टिना बहुद्रव्यदानेन. गृहे समागत्य श्रेष्टी वसुमती पृबति हे पुत्रि ! त्वं कस्य कुले समुत्पन्नासि ? लाया वसुमती किमपि न जजल्प. श्रेष्टिना निजभार्या यै मूलायै कथितं वसुमती. मावयोः पुत्रीस्थाने ज्ञातव्या, सा च सर्वदा चंदनवत शीतलवचनानि ब्रूते तेन तस्याश्चंदनबालेति नाम दत्तं. एकदा मूलया चिंतितमस्या मनोहररूपमोहितः श्रेष्टी एनां पुत्री कथयित्वापि नूनं भा यो करिष्यति, तेनाहं च जीवन्मृतैव, इति विचिंत्य सा तस्या मारणोपायं चिंतयति. एकदा सा वि. नयवती चंदना गृहागतस्य श्रेष्टिनः पाददालनं कर्तु लगा, तदवसरे तस्या नमौ पतितो वेणीदंमः | श्रेष्टिनोत्पाट्य स्वोत्संगे धृतस्तद् दृष्ट्वा मूलया चिंतितं नूनं मदध्यवसायः सत्यो जातः, थय श्रेष्टी ।
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | तु गोजनं कृत्वा हट्टे गतः. ततो दुष्टमूलया मस्तकमुमनपूर्वकं चंदनवालां निगडितचरणदयां वि
| धाय शून्यगृहमध्ये निक्षिप्य तत्कपाटकं दत्वा तालकं दत्तं, कथितं च परिवारेन्यो यः कोऽपि श्रेष्टिनमेतद्वृत्तांतं कथयिष्यति तस्य जीवितसंशयो ज्ञातव्य इति तर्जनां दत्वा सा दुष्टा पितुहे ग ता. गृहागतश्रेष्टिना पृष्टं चंदना क गता? कथं न दृश्यते ? इत्यादि श्रेष्टिना पृष्टोऽपि परिवारो मू लाजीत्या किमपि न प्रजल्पति, श्रेष्टिना झातं वही रममाणा नविष्यति. द्वितीयदिवसेऽपि श्रेष्टिना तथैव पृष्टं परं कोऽपि तवृत्तांतं न कथयति. तृतीयदिने श्रेष्टिना क्रुध्न पृष्टं, तदैकया वृधभोजन कारिकया मूलायाः सर्वा वार्ता प्रकाशिता, दुःखीनतेन श्रेष्टिना शीवमेव तालकं नक्त्वा कपाटावु
द्घाटितो. तत्र मुंमितमस्तकां निगडितपादां कुत्दामकुदी स्वकर्मदूषणदानतत्परां नमस्कारपदमुच्चर तीमश्रृजलाविलनेत्रां तामुत्पाट्य श्रेष्टी बहिरानीतवान्, तामाश्वास्य दयार्डचेताः श्रेष्टी तस्याः कृते गृहमध्ये नोजनं गवेषयितुं लमः, परं उष्टमूलया युक्त्या गोपितमुक्तं तत् कापि न लब्धं, महिष्यादिकृते सूर्पकमध्यस्थान वाकुलान् दृष्ट्वा तदा तु तत्सहितं तत्सूर्पकं तस्यै प्रदाय श्रेष्टी स्वयं निगम | भंजनकृते लोहकारानयनार्थ गतः, तदा चंदनया चिंतितं मया यदि पुण्यानि न्यूनानि कृतानि त.
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना देयमीदृशी मे विपत्तिः समायाता, अधुनापि यदि कोऽपि पात्रमत्रायाति तदा तस्मै वाकुलानमिदं । सदत्वा नोजनं करोमीति चिंतयंती सा स्थितास्ति.
श्तश्च श्रीमहावीरपनुः षण्मासाजिग्रहधारी तत्र समायातस्तदा सा हृष्टा सती चिंतयत्ययं को. | ऽपि महामुनिर्जगमतीर्थरूपो मद्भाग्यवलेनात समागत ति विचिंत्य सर्व फुःख विस्मृत्य हृष्टा सती
प्रखंप्रति बाकुलान दातुं लगा, तदा प्रणा स्वानिग्रहो विचारितो द्रव्यतो माषान्नं सूर्पकोणके स्थितमस्ति, क्षेत्रतो गृहदेहलीमध्ये पादमेकं बहिरेकं चांतः कृत्वा स्थितास्ति, कालतस्तृतीयप्रहरोऽपि वर्तते, भावतो राजपुत्री, विक्रीता, दासीत्वमापन्ना, कुमारिका, मुंमितमस्तका, निगमितचरणा, बु. अदिता सत्यपि रोदनं न करोति, ततः स्वामिना करो न प्रसारितः, तदा अहो ममाऽनागिन्या हस्तादयं मुनिरप्याहारं न गृह्णातीति चिंतयंती सा रुदनं चकार. तदा स्वामिना निजं सर्वमप्यभिग्रह संपूर्णी-तं विज्ञाय हस्तौ प्रसारितौ, चंदनादत्तवाकुलान् गृहीत्वा पंचदिनोनपाएमासीतपःपारणं कृ तं. तत्र पंच दिव्यानि प्रकटितानि, तत्पदयस्थितं निगमं त्रुटित्वा स्वर्णमयं जातं, शिरसि केशपा शो जातः, सर्वोगेषु च रत्नानामाभरणानि जातानि. अहो धन्यमहोधन्यमिति वदंतो देवास्तत्र नृ.
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना त्यं चक्रुः, प्रनोः पारणकं जातं श्रुत्वा राजादयो बहवो लोकास्तत्रागताः, सौधर्मेंद्रोऽपि तत्र समाग-। पनि तः, तावता धनावहः श्रेष्ट्यपि ततायातः पश्यति स्वगृहं राजादिनि तं, शृंगारितां च चंदनां दृष्ट्वा
हृष्टः, ततः सौधर्मेंद्रः श्रेष्टिनं कथयति, श्यं दधिवाहनराज्ञः पुत्री चंदना प्रनोः प्रथमसाध्वी जवि. व्यति, ततो राजा लोनाकृष्टस्तत्सर्व धनं गृहीतुं लगस्तदेंण निवारितः, नक्तं च चंदना यंप्रति क थयिष्यति स एव तघ्नं गृहिष्यति. ततश्चंदनेनोक्तेन धनावहश्रेष्टिना तत्सर्व धनं गृहीतं. पुनरिंडेणोक्तमियं नोगतृष्णापराङ्मुखी बालब्रह्मचारिणी चरमशरीरिणी वर्ततेऽतः सुखेन पालनीया. श्यं च तीर्थस्थापनाकाले दीदां लास्यतीत्युक्त्वा सौधर्मेंद्रः स्वस्थाने गतः, ततः श्रेष्टिना सा दुष्टा मूला गृहाबहिर्निष्कासिता मृत्वा च नरकं गता. स्वामिनः केवले समुत्पन्ने सति द्वितीये समवसरणे चंदनया चारित्रं गृहीतं, क्रमेण च मोदं गता. ॥ इति श्रीदानकुलके चंदनवालायाः कथा ॥ ____गाथा-पढमाइं पारणा । अकारसु कति तह क रस्संति ॥ अरिहंता भगवंतो । जेसिं घ.
रे तेसिं धुवा सिठी ॥ १५ ॥ व्याख्या-दीदां लात्वा प्रथमपारणकमनेकतीर्थकराश्चक्रुः संप्रति च | कुर्वति पुनः करिष्यंति चाहतो नगवंतो येषां गृहे ते गृहिणो ध्रुवं निश्चितं सिदि मोदं यास्यंति
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दाना | तस्मिन्नेव नवे तृतीयनवे वा ॥ १०९ ॥
वृत्ति
गाथा - जिणभवणत्रिंत्रपुचय - संघसरूवेसु सत्तखित्तेसु ॥ ववि धपि जाय । सिवफ लयमहोणंतगुणं || २० || व्याख्या - जिननवनं जिनप्रासादः, बिंबं जिनप्रतिमा, पुस्तकं भ गवत्यादिसिद्धांतः, संघश्चतुर्विधः साधुसाध्वीश्रावक श्राविकारूपः, एवंविधेषु सप्तक्षेत्रेषु यनं वसंत हो त्यानंतगुणसुखरूपमोद फलदायकं नवति ॥ २० ॥ इति प्रथमं दान कुलकं समाप्तं ॥
――
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ शील कुलकं प्रारभ्यते ॥
गाथा - सोहग्गमहानिहिणो । पाए पणमामि नेमिजिएवइणो || वाले जयबलेणं । ज णंदणो जेण निकिणिनं ॥ १ ॥ व्याख्या - वालेनापि बाल्यत्वे वर्तमानेनापि येन प्रभुणा जबलेन स्वकीयहस्तवीर्येण जनार्दनः श्रीकृष्णो निर्जितस्तस्य सौभाग्यमहानिधेर्वालब्रह्मचारिणः श्री नेमिनाथस्य निपतेश्चरणौ प्रणमामि ॥ १ ॥ तस्य संक्षेपतश्चरित्रमित्थं - जंबूदीपे नरतक्षेत्रेऽच पुरनगरे विक्रमराजा राज्यं करोति, तस्य धारिणी भार्या, सा च सकल स्त्रीगुणैरलंकृता. व्यन्यदा
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
on
दाना | रात्रौ सुप्तया तयेवं स्वप्नं दृष्टं, प्रथमं तया सहकारतरुर्दृष्टस्ततः केनापि पुरुषेण तत्रागत्य तस्यै क वृत्ति थितं सांप्रतं मयैषो वृक्षस्तवांगणे वप्तोऽस्ति, ततः कस्मिंश्चित्कालेऽहं तं वृक्षमन्यव वास्यामि, नया त्या नववाहमेतं वृक्षं वपस्यामि तथैतत्फलादिकं दिनं दिनंप्रति वृद्धिं प्रयास्यति इति स्वप्नं ह ट्वा धारिणी जागृता, प्रभाते च तया तत्सर्वस्वनवार्ता राज्ञोऽग्रे कथिता, राज्ञा स्वप्नपाठकेन्यः पृष्टं, तैः प्रोक्तं पुत्रो नविष्यति, परं नववारस्यार्थं वयं न जानीमहे . ततो धारिण्या शुभदिने पुत्र प्र सूतं राज्ञा च महोत्सवपूर्वकं तस्य धन इति नाम दत्तं यथ कुसुमपुरे श्रीसिंहराज्ञो विमलानि - धाना राज्ञी, तया धनवती नामा पुत्री प्रसूता सा चतुःषष्टिकला निपुणा यौवनं प्राप्ता. एकदा सासखीसहिता वने की मां कर्तुं गता. तत्र तथा कस्यचित्पुरुषस्य करे चित्रपट्टो दृष्टः, तस्मिंश्चित्रितांम नोहरां पुरुषमूर्ति वीक्ष्य तया तंप्रति प्रोक्तं कस्येदमाश्चर्यकारि मनोहरं रूपमस्ति ? पुरुषेणोक्तमच. लपुरनस्पतिविक्रम नृपपुत्रधनकुमारस्यैतडूपमस्ति ततः कुमारी तं रूपं पुनःपुनर्विलोकमाना कामपीडिता सती निजसख्यै कम लिन्यैप्रति जगाद हे सखि मयैतादृग्मनोहरं रूपं कुत्रापि दृष्टं नास्ति, इदं रूपं दृष्ट्वा मे मनसि हर्षोत्कर्षः समुत्पद्यते ततः सख्या सार्धं धनवती गृहे गता, परं मनोवि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः हलतया न केनापि सह जम्पति, न चानाति न च स्वपिति च. तां तथावस्थां दृष्ट्वा कमलिन्यो । न क्तं हे सखि त्वं चिंतातुरा कथं दृश्यसे ? इति बहुवारं पृष्टापि धनवती लज्जया न किंचिदपि वद
ति, तदा चतुरसख्या तन्मनोऽभिप्रायं ज्ञात्वा तस्या मातुः पुरः सर्वा वार्ता कथिता, मात्रा च धनवती सालंकारां कृत्वा नृपाग्रे मोचिता, तां दृष्ट्वा राझो मनसि तस्या वरसंबंधिचिंता समुत्पन्ना. ज्ञस्तस्याः पुण्ययोगेन विक्रमराज्ञः कश्चिद्भूतो राजकार्यार्थ नृपाग्रे समायातः, तेन मनोहररूपाद्यलं. कृतां राजपुत्रीं विलोक्य कथितं, हे राजन् ! तवेयं पुत्री विक्रम नृपांगजधनकुमारस्य योग्यास्ति. रा. झा प्रोक्तं भो दृत नूनं त्वया मे मनसो वार्ता झाता. अथ यथा तबार्ता सफलीभवेत्तथा कुरु ? ततो राझा कुंकुमपत्रिका लिखित्वा तेन सार्ध कन्यादानार्थ स्वकीयो दूतः प्रेषितः, दृतेन तत्र गत्वा विक्रमराझो हस्ते नतिपूर्वकं कुंकुमपत्रिका मुक्ता, विक्रमनृपेणापि हर्षतस्तत्प्रतिपन्नं यथ धनकुमा रेणापि धनवत्यर्थ मुक्ताफलहारो लेखश्च प्रबन्नं तेन दूतेन साध प्रेषितो. दुतेन तत्र गत्वा धनवत्यै हारलेखौ समर्पितो. धनवती लेख वाचयित्वात्यंतं प्रमुदिता सती तं हार स्वकंठे स्थापयामास. अथ विक्रमराजा गजतुरगादिसकलसैन्यसहितो महताम्बरेण पुत्रयुतः कुसुमपुरे समागतः, शुनदि
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | वसे च महोत्सवपूर्वकं दंपत्योः पाणिग्रहणं जातं, श्रीसिंहराज्ञा करमोचनावसरे धनकुमाराय बहुद. पनि व्यं दत्तं. ततो धनवती गृहीत्वा धनकुमारः परिवारयुतो निजनगरे समागत्य तया सह विषयसुखानि भुंजानः सुखेन कालं गमयति.
अथैकदा विक्रमराजा धनधनवतीसहितो गजेंद्रमारुह्य वनक्रीमां कतु गतस्तत्र वने चतुनिधरं श्रीवसुंधराचार्य वीदय वंदनां कृतवान्, मुनिना देशना दत्ता, देशनांते विक्रमराझा मुनये पृष्टं हे स्वामिन् यदायं धनकुमारो गर्ने समागातस्तदा तस्य मात्रा स्वप्ने थाम्रतरुसहित एकः पुरुषो दृटः, तेन पुरुषेण चोक्तमहमष्टवारं तवांगणे मं सहकारतरं वप्स्यामि, तस्य कोऽर्थविशेषः? साधुनोक्तं हे राजन् ! तेन देवेन तदस्य भवस्वरूपं कथितं, नवमे भवे चासौ मोदं यास्यति. तत् श्रु. त्वा संतुष्टो राजा मुनि वंदित्वा परिवारयुतो गृहे समायातः. अथान्यदा धनधनवत्यौ क्रीमार्थ वने समागतो, तत्रैकं साधु मूर्षया निश्चेतनीय पतितं वीदय शीतलजलवायुयोगेन तं सचेतनं चक्र तुः, ततस्तं साधुं तो स्वगृहे समानयामासतुः, पृष्टं च तान्यां तस्मै हे जगवन यूयं निश्चेतनीय कथं पतिताः ? साधुनोक्तं परमार्थतोऽहं संसारात खिन्नो नृत्वा पतितोऽनृवं, ऽव्यतश्च मे वृत्तांतं शृ.
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- गुतं नाम्नाहं मुनिचंडोऽस्मि सार्थाब्रुष्टो बुभुदितश्च पतितः, पश्चाधुवान्यामुपचारं कृत्वाहं सचेतनी वृत्ति
कृतः, ततो धनधनवतीन्यां तस्य मुनेः पार्थं सम्यक्त्वमूलदादशवतानि गृहीतानि. विक्रमराजावि नि. जराज्यं धनकुमाराय दत्वा चारित्रं जग्राह. धनराझापि कियंतं कालं यावद्राज्यं पालयित्वा निजपु. वजयंताय राज्यं दत्वा धनवत्या सह दीदा गृहीता. प्रांते च मासिकी संलेखनां कृत्वा तो हावपि सौधर्मदेवलोके सामान्येंद्रत्वं प्राप्तौ. शति द्वितीयो नवः १. तत्र हिसागरोपमायुर्भुक्त्वा वैताब्यपर्वते | उत्तरश्रेण्या सुरतेजनगरे सूरनामा विद्याधरो विद्युन्मतीनार्या, तयोः पुत्रत्वेन धनजीवश्चित्रगतिनामा बनव. धनवतीजीवस्तु दक्षिणश्रेण्यां अनंगसिंहनृपशशिप्रनाराइयो रत्नवतीनामपुत्रीत्वेनोत्पन्नः, तथा तौ दावपि स्वस्वनगरे यौवनावस्था प्राप्ती. अथैकदानंगसेनराझा निजपुत्र्या वरार्थमेको नै मित्तिकः पृष्टस्तेनोक्तं हे राजन युघावसरे यस्तव करवालं गृहिष्यति पुनर्नदीश्वरद्दीपे यस्य मस्त. | कोपरि पुष्पवृष्टिनविष्यति स तव पुत्रीनर्ता भविष्यति. ततो राज्ञा दानपूर्वकं नैमित्तिको विसृष्टः, |श्तश्च जस्तक्षेत्र विक्रमपुरे सुग्रीवाभिधो राजा तस्य यशस्वीनदाख्ये हे भार्ये, तयोः सुमित्रपद्माभि | धानौ यथाक्रमं द्वौ पुत्रौ जातो. नद्रया चिंतितं यशस्वीपुत्रसुमित्रेण सता मत्पुत्रस्य राज्यं न मि
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना लिष्यति. इति विचिंत्य तया सुमित्राय विषं दत्तं, यावता सुमित्रो व्याकुलीनतस्तावता तत्र राजा
समायातः, घनेकमंत्रतंत्राापचारे कृतेऽपि स न सजीनतः, लोकेऽपि तत्प्रकटीनृतं यत्रया सु मित्राय विषं दत्तमिति श्रुत्वा नद्रा प्रणष्टा, राजा सुमित्रप्रति धर्म श्रावयामास. तशुणान संस्मृय च स रोदितुं लमः, श्तश्चितगतिविद्याधरो विमानस्थितस्तन्नगरोपरि समायातः, पौरान राजानं च दुः खिनं वीदयाधोऽवतीर्य लोकमुखात्तबार्ता श्रुत्वा मंत्रितवारिणा सुमित्रं प्रदालयामास, ततः सुमित्रः स्वस्थीत्रयावदत कथमेते लोका मां परिवेष्ट्य स्थिताः संति ? राज्ञा सर्वोऽपि वृत्तांतः कथितस्तदा सुमित्रस्तूर्ण समुदाय चित्रगतिं नत्वा कथयति हे सत्पुरुष त्वया ममोपरि महोपकारः कृतस्ते नैव तवोत्तमकुलं झातं तथापि स्वकुलं त्वं प्रकाशय ? तदा चित्रगतिसेवकैस्तस्य कुलादिवार्ता प्रकाशिता. इतस्तत्र सुयशानामा केवली समायातः, नृपादिसर्वेऽपि तं वंदितुं गतास्तत्र च केवलिमुखाच. म श्रुत्वा चित्रगतिना सम्यक्त्वं स्वीकृतं. अथ सुग्रीवेन पृष्टं हे जगवन् ! सा भद्रा सुमित्राय विषं द
त्वा क गता? केवलिनोक्तं भद्रा नष्टा चौरंधुता, तस्या वस्त्रागरणानि गृहीत्वा तैरकस्मै वणिजे वि. | क्रीता, तत्पादिपि प्रणष्टा वने दवदग्धा मृत्वा प्रथमनरके गता, ततोऽपि निःसृत्य तज्जीवो बहुसं. ।
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानासारं भ्रमिष्यति. तत् श्रुत्वा वैराग्यमापन्नेन सुग्रीवराझा सुमित्राय राज्यं दत्वा दीदा गृहीता, चित्रगतिरपि स्वस्थानके गतः
तोऽनंगसिंहपुत्रेण कमलविद्याधरेण सुमित्रनगिन्यपहता. तदा सुमित्रेण सह निजप्रीति वि. ए झाय चित्रगतिना कमलेन सह संग्रामो मंमितः पुत्रस्ने हेनानंगसिंहोऽपि तत्रागतः, तदा चित्रगति
नांधकार विकुळ तस्य खगोऽपहृतः, संग्रामे च तो विजित्य चित्रगतिः सुमित्रनगिनीं गृ. हीत्वा गृहे समायातः, सुमित्रस्तु नगिनीविरहेण वैराग्यतः पुत्राय राज्यं दत्वा चास्त्रिं गृहीतवान् . नवपूर्वाण्यधीय गुर्वाझामादाय मगधदेशग्रामादहिः कायोत्सर्गेण स्थितः, तत्र पद्मस्तं वीक्ष्य वेरं सं. स्मृत्य बाणेन जघान, सुमित्रर्षिः शुनध्यानतो मृत्वा पंचमे देवलोके गतः, पद्मस्तु सर्पण दष्टो मृ. त्वा सप्तमनरके गतः, यय सुमित्रर्षमरणं ज्ञात्वा चित्रगतिर्मनसि दुःखं वहमानो यात्रार्थ नंदीश्वरे समायातः, तदा रत्नवतीसहितोऽनंगसिंहोऽपि तत्र समागतः, अथ चित्रगतिर्जिनपूजां कृत्वा स्तुति क र्नु लमस्तदा सुमित्रजीवेन ब्रह्मदेवलोकादागत्य तस्योपरि पुष्पवृष्टिः कृता, तहीदयानंगसिंहेन नैमितिकोक्तं संस्मृत्य स्वपुत्रीरत्नवती चित्रगतिना सह तत्रैव परिणायिता. नवांतरस्नेहतस्तौ दंपती स्व
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- स्थाने समागत्यावर्णनीयप्रेमपरौ सुखेन कालं गमयांचऋतुः, प्रांते पुरंदराभिधपुत्राय राज्यं दत्वा पनि निर्मलचारित्रं प्रपाब्यानशनं कृत्वा तौ चतुर्थे माहेंद्रदेवलोके देवत्वेनोत्पन्नौ. इति चतुर्थो जवः. ४.
अथ पश्चिममहाविदेहे पद्मविजये सिंहपुरनगरे हरिनंदराजा, प्रियदर्शना पट्टराझी, तस्याः कु. दौ माहेंद्रदेवलोकाच्च्युतश्चित्रगतिजीवोऽपराजितनामा पुतत्वेनोत्पन्नः, सर्वाः कलास्तेनान्यसिताः, एकदा स मंत्रिपुत्रविमलबोधसहितोऽश्वं वाहयन् वने गतः, योरप्यश्वौ वक्रशिदिताव नृतां बहुदूरेऽ. टवीं प्राप्य तौ द्वावग्यश्वौ रुधिरं वमंती मृतो. ततस्तौ दौ सरसि जलं पीत्वेत्यचिंतयतां यदधुनाजवां देशांतरदर्शनेबां सफलां करिष्यावः, इति विचार्य तौ यावदने प्रस्थिती तावद्रद रक्षेति वदन् कोऽ. प्येकः पुरुषः कंपमानस्तयोः शरणं प्राप्तः, इतस्तत्र राजपुरुषा थागत्य कुमारं कथयामासुरयं तस्करो बहुलोकाश्चानेन मुपितास्तत एनं वयं मारयिष्यामः, तदा कुमारेणोक्तं यद्यपि चौरोऽयं तथापि श. रणागतत्वान्न वधाईः, तत् श्रुत्वा ते राजपुरुषास्तं कुमारं हेतुं धाविताः, परं कुमारेण तामितास्ततो नंष्ट्वा ते निजनृपसमीपे गतास्ततो राझा निजसैन्यं तत्र प्रेषितं तदपि कुमारेण निर्जितं. ततो रा. | जा स्वयं तत्रागत्य मंत्रिपुत्राय पृष्टवान् कस्यायं कुमारोऽस्ति? तेन सर्वोऽपि वृत्तांतः कथितस्ततस्तु
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- टेन राझोक्तमहो एषस्तु मम मित्रहरिनंदिपुत्र इत्युक्त्वा तं गृहे समानीय निजकनकमालानिधाना न पुत्री तेन सह परिणायिता. अथ कुमारः कियत्कालं तत्र स्थित्वा देशांतरविलोकनकुतूहलतया
मंत्रिपुत्रान्वितो निर्गतः, मार्गमुलंध्य तावेकनगरसमीपमुपागतो. शस्तत्र वने कस्याश्चिस्त्रियो रुद. | नं श्रुत्वा तबब्दानुसारेण तत्र गतो. तदा ततामिकुंभसमीपे एकां स्त्रियं खजपाणिं चैकं पुरुषं दृष्ट्वा कुमारो बभाण, अरे उरात्मन्नेता स्त्रियं मुंच नो चेङ्गुठं कुरु? युक्त्वा कुमारस्तं विद्याधरं निर्जि तवान्. इतः प्रजाते तत्कन्याजनको राजा तस्याः शोधनार्थ तत्रागतः, कुमारेण सर्वोऽपि वृत्तांतस्त स्मै कथितः, हृष्टेन राज्ञा तस्या रत्नमालायाः पाणिग्रहणं तेन कुमारेण सह कारितं. अय तत्रापि कियत्कालं स्थित्वा प्रबन्नलया स निर्गतः, कुंडलपुरसमीपे समागत्य तान्यां केवलिन नपदेशं श्रु. त्वा पृष्टं किमावां जव्यौ वा अगव्यौ? केवलिनोक्तं युवां दावपि भव्यौ, पुन कुमार वं तु तः पंचमे भवे भरतक्षेत्रे श्रीनेमिनाथानिधस्तीर्थकरो नविष्यसि. तवायं सुहृच तवाद्यो गणधरो नवि ष्यति. तत् श्रुत्वा हर्षितौ तौ दावपि तत आनंदपुरे प्राप्तौ, तत्र जितशत्रुराजा, धारिणी राझी, त स्याः कुदो माहेंद्रदेवलोकाच्च्युतो रत्नवतीजीवः प्रीतिमतीनामपुत्रीत्वेनोत्पन्नः, सकलकलाकलापक
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-लितया तया यौवनावस्थायां पितुः पुर इति प्रतिझा कृता यो मां कलया जेष्यति स मे गर्ता भ.
विष्यति, इति श्रुत्वा पित्रा स्वयंवरमंम्पो मंडितस्तत्रानेकनृपचरखेचराः समायाताः, अपराजितकु
मारोऽपि गुटिकापन्नावतो रूपपरावर्तनेन कार्पटिकरूपं विधाय तत्र समायातः, अय प्रतिहारीयुक्ता ԵԵ मनोहरवरमालामंडितहस्ता राजकुमारी तत्र समागता, तया पादपूर्त्यर्थं समश्याकाव्यानि प्रोक्तानि
परं कोऽपि तेषां पूर्ती समर्थो नानृत्. यदा सर्वेऽपि राजकुमारादयो दिङ्मूढा जातास्तदापराजितकुमारेण स्तंभपुत्तलिकामस्तकोपरि स्वकरं न्यस्य तस्या मुखेन सर्वा थपि समश्याः पूरिताः, तद् दृ. ष्ट्वा कुमारीराजन्यादयः सर्वे:पि चित्तेषु चमत्कृति प्राप्ताः, पूर्वभवस्नेहाकृष्टया कुमार्या तत्कालमेव त. कार्पटिकवेषभृत्कुमारकंठे वरमाला दिप्ता. तथा नृतं वीक्ष्य तत्र मिलिताः सर्वेऽप्यन्ये राजकुमाराः शस्त्राणि सजीकृत्यापराजितकुमारंपति धाविताः, परं कुमारेण निजरूपं प्रकटीकृत्य सिंहनादस्तया कृतो यथा ते सर्वेऽपि मृगवत्पलायिताः. अथ तत्रागतसोमप्रभानिधेन तस्य मातुलेन कुमारमुपल. दय सर्वोऽपि तस्य कुलादिवृत्तांतः कथितः. ततो हृष्टेन जितशत्रुनृपेण शुगलमे तयोविवाहः कारि. | तः, मंत्रिणा च वपुत्री विमलबोधाय परिणायिता. अथ हरिनंदनृपेण तवस्थं कुमारं झात्वा स्व.
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना मंत्रिणं कीर्तिराजं तत्र प्रेष्य कुमार श्राकास्तिः, कुमारोऽपि मंत्रिमित्रभार्यादिपरिवारयुतो निजनगरे
प्राप्तः, ततो राजा कुमाराय राज्यं दत्वा स्वयं दीदां गृहीत्वा शुध्रचारित्रं प्रपाब्य मोदं गतः, ततोऽ
वसरेऽपराजितराजापि पद्मपुत्राय राज्यं दत्वा सकललो दीदां गृहीत्वा प्रांते चानशनं कृत्वा धारणजए देवलोके सामान्येंद्रो जातः ॥ इति पंचमषष्टौ भवौ. ॥
यय जंबूद्दीपे भरतक्षेत्रे हस्तिनागपुर्या श्रीषेणराज्ञः श्रीमतीचार्याकुदौ शंखस्वमसूचितोऽपराजितजीवः शंखनामकुमारत्वेनोत्पन्नोऽनुक्रमेण च स सकलकलाकलापयतो यौवनं प्राप्तः. अथक दा नगरलोका राझोऽग्रे समागत्येति प्रोचुः, हे स्वामिन् विशालशृंगाधिपर्वतवास्तव्यः समरनामा पल्लीपतिरस्माकं द्रव्यादि हृत्वास्मान दुःखीकरोति. तत श्रुत्वा शंखकुमारः सैन्ययुतो राजाझया तत्र गत्वा तेन सह युद्धं कृत्वा तं बध्वा काष्टपंजरे निदिप्तवान्. येषां येषां च धनानि तेनापहृतानि तेषां तेषामुपलक्ष्य कुमारेण पुनः समर्पितानि. ततः पश्चादलित्वा पथि रात्रौ सुखसुप्तेन कुमारेण कस्याश्चिस्त्रियो रुदनं श्रुतं, तबब्दानुसारेण कुमारस्तत्र गत्वा तां स्त्रियं रुदनकारणं पृजति. तयो| क्तं मगधदेशे चंपापुर्या जितारिराजा, कीर्तिमती प्रिया, तयोः पुत्री यशोमती, सा यौवनस्था श्रीषे
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| पराजपुत्रशंखकुमारस्य रूपयौवनादिगुणान् श्रुत्वा तंप्रत्यतिरागवती जाता. तां वार्ता श्रुत्वा राझा ह ।
स्तिनागपुरे तस्या विवाहार्थ प्रधानजनाः प्रेषिताः, तो मणिशेखरनाम विद्याधरेण साऽपहा. तस्या यहं धातृमाताऽपहरणसमये बाहुलमा यावदन समागता तावत्स दुष्टो बलात्कारेण मे हस्तं दुः रीकृत्य तामादाय कापि गतस्तस्या विरहदुःखेनाहं रोदिमि. तत श्रुत्वा कुमारेणोक्तं त्वं माकंदं कु. रु? अहमधुनैव तं खेचरं हत्वा तां कन्यां पश्चादालयिष्यामि. इत्युक्त्वा सूर्योदये कुमारो यावदि. शालशृंगगुहादारे समायाति तावत्तेन कन्यां प्रार्थ्यमाणः स विद्याधरो दृष्टः, शंखकुमारेण खनि. कास्य प्रोक्तं रे पुरात्मन् परस्त्रीपातकफलमधुना विलोकय ? इत्युक्त्वा तेन पादप्रहारेण स मौ पातितः. अथ विद्याधरेणोक्तं हे सत्पुरुष अद्यप्रभृत्यहं तव सेवकोऽस्मीत्युक्त्वासौ कुमारचरणयोलमः, दयाबुना कुमारेणापि स जीवन्मुक्तः, हृष्टेन विद्याधरेण तस्मै रिमणिमुक्ताफलवस्त्राचरणादीन्य. र्पितानि. अथ कुमारेण सा यशोमती जितारिनृपाय समर्पिता, जितारिणापि महा सा शंखकु माराय परिणायिता, तां गृहीत्वा शंखकुमारो महतामंवरेण हस्तिनागपुरे समायातः. अय श्रीषेण| राजा तस्मै शंखकुमाराय राज्यं दत्वा स्वयं चारित्रं गृहीत्वा केवलझानमासाद्यान्यदा हस्तिनागपुरे
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | समायातः, शंखराजा सांतःपुरस्तं वंदितुं समागतः, देशनांते राज्ञा पृष्टं हे भगवन् ! मम यशोमत्याचैतावान् स्नेहः परस्परं कथं ? केवलिना तयोः पूर्वभववृत्तांतं कथयित्वोक्तं हे राजन् ! पथ नवमे नवे त्वं मनायाख्यो द्वाविंशतितमस्तीर्थकरो भविष्यसि, यशोमती चेयं राजीमती जविष्यति. तत् श्रुत्वा शंखराजा वैराग्यमासाद्य पुंडरीकपुत्राय राज्यं दत्वा यशोमत्या सह दीक्षामादाय विंशतिस्थानक याराध्य तीर्थकरनामकर्म वध्वा प्रांतेऽनशनं कृतवान् ततस्तौ द्वावप्यपराजितविमाने दे. वत्वेनोत्पन्न.
(१
तत प्रायः दाये जंबूद्वीपे नरतक्षेत्रे शौरीपुरनगरे यादववंशीय समुद्रविजयराज्ञः शिवादेवीराइयाः कुक्षौ कार्तिककृष्णद्वादश्यां शंखजीवो ज्ञानत्रययुतः पुत्रत्वेनोत्पन्नः, राझ्या चतुर्दशमहावनानिदृष्ट्वा तेषां फलं राज्ञे पृष्टं, समुद्रविजयेनोक्तं हे प्रिये तीर्थकरो वा चक्री तव कुदावुत्पन्नोऽस्ति. प्रभाते राज्ञा स्वमपाठ के न्यस्तत्फलं पृष्टं, तैरुक्तं द्वाविंशतितमस्तीर्थकरो भविष्यति क्रमेण संपूर्णसमये राया श्रावण शुक्ल पंचम्यां पुत्रः प्रसृतः, इंद्रादिनिश्व तस्य जन्ममहोत्सवः कृतो द्वाविंशत्कोटिसुवर्णानां च वृष्टिः कृता, तत इंद्रादयो देवा नंदीश्वरद्वीपे समागत्याह्निकामहोत्सवं कृत्वा स्वस्थानं
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | प्राप्ताः, अथ प्रातः प्रियंवदया दास्या राज्ञे पुत्रजन्मवर्धापनिका दत्ता, हृटेन राझा तस्यै पारितोषि वन| कदानपूर्वकं महताबरेण पुत्रजन्मोत्सवः कृतः, सर्वेऽपि बंदिनो मोचिताः. एवं दशदिवसं यावन्म
होत्सवं कृत्वा एकादशमे दिने सूतिकर्म समाप्य द्वादशमे दिवसे सर्वकातिपरिवारादीन भोजयित्वा गतारिष्टत्वादरिष्टनेमीति तस्य नाम दत्तं. अथ पंचधातृभिः पाव्यमानः प्रभुइँहिं प्राप्नुवन समयं ग. मयांचकार. तो मथुरानगर्यामुग्रसेनराजा, तस्य धारिणी राझी. तस्या गर्नकाले निजभर्तुर्मासा. स्वादनदोहदोऽनृत, प्रधानध्यतया तस्या दोहदं प्रपर्य राजा जीवन रक्षितः. पत्रजन्मावसरे रा. जादिनिश्चिंतितं यदेषो गर्नस्थोऽपि यदि पितृसंतापकारको जातस्तदा वृहिं गतः किं न करिष्यतीति विचार्य तस्यांगुल्यां राजनामांकितमुद्रिकां न्यस्य कांस्यपेटायां निक्षिप्य स यमुनायां प्रवाहि तः, सा पेटा नद्यां वहमाना प्रभाते शौरीपुरपार्श्व समागता, दृष्टा चैकेन व्यवहारिणा गृहीता च, गृहमागत्योद्घाटिता दृष्टश्च तस्यामेको जातमात्रो बालः. तदंगुलीगतमुद्रिका प्रबन्नं रदयित्वा तेन
सः पुत्रवत्पालितो दत्तं च तस्य कंस श्यनिधानं. अथ वृद्धिं गतोऽयं कंसो राजवीजत्वाद् ऽर्दातः | सन अन्यव्यवहारिपुत्रान संतापयति, तत्प्रजापूत्कारो राझोऽग्रे गतः, राझा तं व्यवहारिणमाहृय पृ.
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- टं, भीतेन तेन तन्मुद्रिकादानपूर्वकं कथितं स्वामित्रैष मे पुत्रः, समुद्रविजयेन मुद्रिकातस्तमुग्रसेनरावत्ति| जपुत्रं विज्ञाय स्वसमीपे रदितस्तत्र कंसवसुदेवयोः परस्परं प्रीतिर्जाता. अथ जरासिंधनामा प्रतिवा
| सुदेवो राजगृहे राज्यं पालयति, तेनैकदा समुद्रविजयायादिष्टं यः कोऽपि सिंहस्थराजानं बध्वान ए३ | यिष्यति तस्याहं मम पुत्री जीवय शां दास्यामि. तदा प्रयाणोद्यतं समुऽविजयं निषिश्य लघुभ्राता
वसुदेवः कंससारथिसहितः सैन्ययुतः सिंहरयं जेतुं प्रचचाल. सिंहस्थोऽपि सन्मुखमायातः, द्वयोः संग्रामो जातस्तदा सिंहस्यं नमो पतितं बध्वा कंसयुतो वसुदेवः स्वनगरंप्रति प्रयाणमकरोत्. ३ तो नैमित्तिकेनैकेनागत्य समुऽविजयाय झापितमियं जीवयशा विषकन्या श्वसुरपितृकुलयोः दयकारिण्यस्ति. अथ वसुदेवो यदा सिंहस्थयुतो नगरे समायातस्तदा समुद्रविजयेन नैमित्तिकोक्ता वार्ता तस्य कथिता, वसुदेवेनोक्तं जरासंधस्याग्रेऽहं सिंहस्थबंधनकारकं कंस निवेदयिष्यामि. अथ वसुदेवो सिंहस्थयुतो जरासंधपार्श्वे गत्वा सिंहस्थबंधनकारक कंसं निवेदयामास. तदा हृष्टेन जरासंधेन कंसाय जीवयशा परिणायिता, करमोचने च तस्मै मथुरानगरीराज्यं दत्तं. वसुदेवोऽय शौरिपुरे समागतः, कंसेन मथुरायां गत्वा स्वपिता पूर्ववैरेण काष्टपंजरे दिप्तः स्वयं च राज्यं चकार.
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दाना
www.kobatirth.org
इतः शौरिपुरे वसुदेवो जातृविरोधेन विदेशे गतस्तत्र शतवर्षमध्ये निजपराक्रमेण तेन हा वृत्तिसप्ततिसहस्रकुन्याः परिणीतास्ततो रौहिण्याः स्वयंवरमंडपे स समुद्रविजयादीनां मिलितः, ततो दे वराजपुत्री देवकीस्वयंवरमं पे सर्वे यादवाः कंससहिताः समागताः इतः पश्चान्मथुरायां जीवयशामुक्तकर्षिराहारार्थं समागतो देवरत्वेन चोन्मत्तया जीवयशया संतापितोऽवददरे जीवयशे ! त्वं गर्व मा कुरु ? यस्याः स्वयंवरमंडपे ते स्वामी गतोऽस्ति तां वसुदेवः परिणेष्यति, तस्याः सप्तमो गश्च ते भर्तारं पितृपरिवारयुतं संदरिष्यतीत्युक्त्वा मुनिर्निर्गतः, तत् श्रुत्वा जीवयशया खेदं प्राप्य मथुरा जगताय कंसाय सर्वापि वार्ता कथिता, ततो जीतेन कंसेन मुनिवाक्यं व्यर्थ कर्त्तुं वसुदेवो मथुरायां रक्षितः, कृता च तेन साईमतिप्रीतिः पथैकदा वसुदेवेन कंसंप्रति कथितं यत्त्वं मार्गयसि, तदेहं ते दास्यामि, वचनं गृहीत्वा कंसेनोक्तं हे स्वामिन् युष्माकं दासप्ततिसहस्रप्रमाणाः स्त्रियः संति, तो देवक्याः सप्त गर्ना मह्यं देयाः, वचनवदेन वसुदेवेन तत्प्रतिपन्नं यथ देवकी यदा
प्रसवति तदा कंससेवकास्तत्र तिष्टंति इतो देवकी यं बालं प्रसूते तं बालं हरिणेगमेषी देवो भद्दलपुरे मृतवत्सायाः सुलसाया अग्रे मुंचति, तस्या मृतवानं देवकीसमीपे मुंचति. कंससेवका
uy
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ) स्तं मृतबालमादाय कंसाय समर्पयंति, तं मृतमपि बालं कंसः शिलायामास्फालयति, तदा देवकी - वृत्ति वसुदेवावेवं जानीतो यदस्मद्भालान कंसो मारयतीति ययानुक्रमेण सप्तमो गर्भः संजानः, पूर्णे मासे भाद्रपद कृष्णाष्टम्यां रोहिणीनदात्रे सप्तस्वप्नसूचितो देवक्या पुत्रोऽजनि तत्पुण्यप्रजावात्तदा कं ससेवका निद्रावशं गताः तदा वसुदेवस्तं बालं मस्तकोपरि विधाय वस्त्रेण चाबाद्य नंदगोपालगृहे मोचितुं चलितः, पथि नगरप्रतोल्यां काष्टपंजरस्थेनोग्रसेनेन वसुदेवं दृष्ट्वा पृष्टं, स्वामिन्! किमिदमादाय गढसि, वसुदेवेनोक्तं जवतोऽस्माकं च यस्मात्सुखं जविष्यति तद्गृहीत्वाहं व्रजामीत्युक्तत्वा स गोकुले समागतः, दैवयोगेन तदा नंदजार्यया यशोदया पुत्री प्रसृतान्त, तस्याः स्थाने पुत्ररत्नं मुक्त्वा वसुदेवस्तां पुत्रमादाय पश्चाद्दलितस्तूर्णमागत्य च तां देवकीसमीपे मुक्तवान् इतः कंसप्राहरिका जागृताः पुत्री च तामादाय कंससमीपे समागताः, तां दृष्ट्वा कंसेन हसितं सप्तमोऽयं ग मां कथं हनिष्यति ? तस्याः कर्णनासिके बित्वा स्त्रीत्वाज्जीवन्मुक्ता यथ गोकुलमध्ये सवसुदेवपुत्रो वर्धते, कृष्णवर्णत्वात्तस्य कृष्ण इति नाम दत्तं यथ वसुदेवो ज्येष्ठपुत्राय बलाय तद्वतांतं कथयित्वा तं कृष्णसमीपे मुक्तवान्, तत्र तावुनौ रममाणौ सुखेन कालं निर्गमयतः.
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना एकदा कंसेन नैमित्तिकः पृष्टस्तेनोक्तं मुनिवाक्यं नैव वृथा नविष्यति, देवक्याः सप्तमो गः । बनिनस्तवांतकारको वईते परं तन्नामाहं न जानामि, किं तु यः कालिनागं वशे करिष्यति, तव पद्मो.
त्तरचंपकानिधौ जुष्टगजौ व्यापादयिष्यति, शार्ङ्गधनुषि वाणं योजयिष्यति, स तव शत्रुतिव्यः. ततः कंसेन स्ववैरिपरीदानिमित्तं स्वयंवरमंझपे शार्ङ्गधनुर्मुक्त्वोद्घोषितं य एतद्योजयिष्यति तस्याहं मम नगिनी सत्यनामां दास्यामि. तदा तत्राने के राजानो मिलितास्तदा वसुदेवेन वलभद्रायोक्तं युः वान्यां स्वयंवरे नागंतव्यं, बलनद्रेणोक्तं यथा नव्यं भविष्यति तथा करिष्यामि, ततो बलभण कपाय सर्वोऽपि वृत्तांतो निवेदितस्तत् श्रुत्वा कृष्णः कंसोपरि थत्यंतं कुपितः, अथ वसुदेवेन नि. विद्यावपि तो दौ मदोधुरौ स्वयंवरे गंतुं प्रचलितो. पथि यमुनामध्ये कालिनागं लोकानामुपज्वकारकं ज्ञात्वा कृष्णस्तं वशीकृत्य तऽपरि स्थित्वा बहुवारं च तं ब्रामयित्वा विमंबितवान्. ततोऽनंतरं प्रतोख्यां कंसप्रेरितावुन्मत्तौ पद्मोत्तरचंपकनामानौ गजौ तयोमिलितो, पद्मोत्तरः कृष्णेन चंपकश्च व.
लगण मारितो. ततः स्वयंवरमंझपे समागत्य मंचश्रेणिमध्यादेकं राजानं दूरीकृत्य तौ तत्र स्थि| तौ. अथ तत्र सर्वे राजानो धनुषि बाणं योजयितुमनेकानुपायान कुर्वति, परं केनापि तदारोपयितुं
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ) न शक्यते ततः कृष्णेनोच्छाय टंकारनादवधिरितसकलसनाजनं वाणं धनुष्यारोपितं ततः कंससंवृत्ति तिचारमुष्टिमा कृष्णेन सह योध्धुं समागतौ, तूर्णं कृष्णेन चाणूरो मारितो चलनडेण च मुटिल्लो व्यापादितः, ततः क्रुद्धः कंसः स्वयं कृष्णंप्रति धावितः कृष्णस्तमपि काकपदं गृहीत्वा स[द्यो व्यापादयामास पय समुद्रविजयेनोग्रसेनं काष्टपंजरा निष्कास्य राज्ये स्थापितस्तेन च सत्य. भामा कृष्णाय परिणायिता पथ कंसवधानंतरं जीवयशा जरासंधपार्श्वे समागत्य तद्वृत्तांतं कथयामास तदा क्रुद्धेन जरासंधेन समुद्रविजयं प्रति दूतं प्रेषयित्वा कृष्णबलभ मार्गितौ, समुद्रविजयेन चिंतितं तस्य पृ॒ष्टस्य पुत्रौ कथं दीयेते ? ततस्तेन पृष्टेन नैमित्तिकेनोक्तं युष्मानिर्न नेतव्यं कृष्णस्त्वयं विखंडनोक्ता भविष्यति, पश्चिमदिशि समुद्रोपकंठे श्रीकृष्णभार्या सत्यनामा यत्र पुत्रयुगलं प्रसवेत्तत्र नगरं कृत्वा स्थेयं, तत्र युष्माकं महानुदयो नविष्यति पथ सर्वेऽपि यादवा उग्रसेनादयश्च निजसैन्ययुताः क्रमेण विंध्याचल पार्श्वे समागताः यथ कालमहाकालप्रमुखाः पंचशतजरासंपुत्राविष्टानामपि यादवानां मारणाय नियमं कृत्वा तत्र समागताः, श्तो यादवकुलदेव्या मार्गे प्रपंचं कृत्वा दावानलं विकुर्व्य वृद्धस्त्रीरूपं कृत्वा रुदितुं प्राख्धं तदा तत्रागतकाल महाकाला
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-न्यां तस्यै पृष्टं हे वृछे त्वं कथं रोदिषि? तयोक्तं युष्मन्यात्सर्वेऽपि यादवा यत्र प्रज्ज्वलिता न्युपनि क्त्वा तया देवमाययाऽर्धज्वलिते कृष्णबलभऽशरीरे तान्यां दर्शिते. तद् दृष्ट्वा तैः पंचशतैरपि स्व
नियमपालनाय यादवान् निष्कासयितुमनौ प्रविष्टं, तान् सर्वान ज्वलितान् दृष्ट्वा तेषां सैन्यं पश्चादलितं. जरासंधेन तत् श्रुत्वा चिंतितं पुत्रास्तु मृताः, परं यादवदायोऽवृत्तदेव वरं जातं.
अथ यादवाः क्रमेण समुद्रोपकंठे समागतास्तत्र सत्यनामया भानुभामरान्निधानपुत्रयुगलं प्र सवितं. अय तत्र कृष्णेनोपवासत्रयं कृत्वा समुद्राधिष्टायकसुस्थितदेवः समाराधितः, प्रकटी नृतं देवंप्रति कृष्णेनोक्तं नगरस्थापनाकृते स्थानं समर्पय? देवेनेंद्रमापृच्च्य समुज्जलं पश्चादाकर्षितं, ततो धनदेन द्वादशयोजनविस्तृता नवयोजनपृथुला च दारिकानिधाना नगरी तत्र निर्मापिता, कृष्णस्य च राज्याभिषेकस्तत्र कृतः, अय सर्वेऽपि यादवास्तत्र सुखेन तिष्टंति. तश्च केचिदणिजो रत्नकंवलानि गृहीत्वा द्वारिकायामागतास्तत्र पुनः स्तोकं लानं झात्वा ततो राजगृहनगरमुपागताः, तत्र जीवयशया तान्यर्धलदमौव्येन मार्गितानि, ततस्तैर्वणिग्निरुक्तं लदमौल्येन त्वेतानि द्वारिकायां | श्रीकृष्णराझ्या मार्गितानि तथाप्यस्माचिर्नार्पितानि, ततोऽर्धलदमौव्यस्य तु का वार्ता ? ततो जीव
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः यशया प्रोक्तं कः कृष्णः ? का द्वारिका ? तत श्रुत्वा वणिज्जिः सर्वोऽपि यादववृत्तांतो मूलतः कथि
तः, तदा जीवयशा पूत्कुर्वती पितुः समीपे गता, कथितं च तया तस्मै यदधुनापि मम वैरिणो जी.
वंतीति. तदा जरासंधेन तामाश्वास्य शीघ्रमेव प्रयाणनेरी वादिता. तथा सहदेवादिशतपुत्रैः शिशु. एए
पालदुर्योधनादिराजसहस्त्रैश्च सकलसैन्यैः परिवृतोऽपशकुनर्निवारितोऽपि स पश्चिमदिशि प्रस्थितः. | तस्मिन समये नारदेनागत्य कथितं हे जरासंध वं श्रीकृष्णं जेतुं सर्वयाऽसमर्थ एव, एवं ऋषिवाक्यमप्यवगणय्य स त्वग्रे चलितः. अथ नारदेन व्योमवर्मना दारिकायामागत्य जरासंधसमागमन. वार्ता कृष्णाय कथिता, तदा कृष्णेनापि प्रयाणपटहो वादितः. तदा दशाईपांमवादयः सर्वेऽपि नि जनिजबलोपेतास्तत्र समायाताः, तदा श्रीनेमिनाथकृते सौधर्मेण मातलिसारथियुतः सर्वास्त्रैरलं. कृतः स्वरथः प्रेषितः, अथ तयोईयोरपि सैन्यं सौराष्ट्सीमनि पंचासराग्रे मिलितं. जरासंधेन चक्र व्यूहो रचितः, कृष्णेन च गरुमव्यूहः कृतः, द्वयोः सैन्ययोमहानयंकर युद्धं जातं. रिंगजतुरगरथ | सुन्नटानां विनाशो जातः, जरासंधेन जराविद्यया यादवानां सैन्यं निश्चेतनी नृतं विहितं. तदा श्री | नेमिप्रभोवचनतः कृष्णेन धरणेदाराधनं कृतं, धरणेऽण प्रकटीय कृष्णाय श्रीशंखेश्वरपार्श्वनाथप
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
दाना तिमा समर्पिता, ततः कृष्णेन तत्प्रतिमाप्रदालनवारिणा सर्व निजसैन्यं सचेतनीकृतं. पुनईयोः मै
न्ययोः परस्परं महायुद्धं जातं. अथ जरासंधो निजमैन्यं यादवकृतप्रहारतो निर्वतीव्रतं विलोक्य कृ एंप्रति स्वकीयं ज्वालामाताकरालं चक्रं मुमोच, तदा तच्चक्रं कृष्णं प्रदक्षिणीकृत्य समागस्य कृष्ण करे स्थितं. तदा कृष्णेनोक्तं हे जरासंध अधुनापि त्वं मम प्रणामं कुरु? यया त्वां जीवंतं मुंचामि, तत् श्रुत्वा जरासंधोऽवददरे गोपाल ! लोहखंडेनतेन किं गर्व करोषि? इत्युक्त्वा स स्वयं कृष्णंप्र. ति धावितस्तदैव कृष्णेन मुक्तं तचक्रं जरासंधस्य मस्तकं दित्वा पुनः कृष्णहस्ते समागतं. देवैर्ज यजयारावपूर्वकं कृष्णोपरि पुष्पवृष्टिर्मुक्ता. नवमश्चायं कृष्णो वासुदेव इति चोद्घोषणा कृता. य. थैवमनुक्रमेण खमत्रयं साधयित्वा श्रीकृष्णः परिवारयुतो द्वारिकायां समागतः, मातलिसारथिरपि श्रीनेमिनं प्रणम्य स्वस्थाने गतः, एवं श्रीकृष्णवासुदेवस्तत्र सुखेन राज्यं पालयति.
अथ झानत्रयसहितः श्यामवर्णो दशधनुर्देहधारी श्रीनेमियॊवनावस्थायामपि विषयपराङ्मुखो बच्व. थयैकदा सांवप्रद्युम्नादिकुमारान स्वस्वस्त्रीभिः परिवेष्टिताननेकक्रीमाकुर्वाणान वीदय शिवादेवी श्रीनेमिप्रति कथयति हे वत्स त्वमप्येकां स्त्रियं परिणीय मम मनोरथं सफलीकुरु ? तत् श्रुत्वा
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- श्रीनेमिरुवाच हे मातर्मऽचितां कन्यां विलोक्याहं कथयिष्यामीत्युक्त्वा मातरं स्वस्थीकृतवान्. अय मन यशोमतीजीवोऽपराजिद्दिमानाच्च्युत्वा श्रीनग्रसेनराजनार्या धारिणी. तस्याः कुदो राजीपतीनामपु.
त्रीत्वेनोत्पन्नः, यथाक्रमेण वर्धमाना सा यौवनं प्राप्ता. पित्रा बहवो वरास्तस्या अर्थे विलोकिताः, | परं राजीमत्या मनसि कोऽपि नायाति.
अथैकदा श्रीनेमिकुमारः कृष्णायुधशालायां समागतः, शार्ङ्गधनुगद्यायुधांश्वोत्पाटयितुं लमस्तदा तदारदकैणितं हे स्वामिन्नेषा क्रीमा भवद्भिर्न कर्तव्या, इमान्यायुधानि श्रीकृष्णं विहायान्यः | कोऽप्युत्पाटयितुं न शक्नोति. तत् श्रुत्वानंतशक्तियुता श्रीनेमिप्रभुणा विनोदार्थ पांचजन्यं शंखमु| स्पाट्य तथा पूरितो यथा सर्वमपि नगरं कुब्धं, गिरिशृंगाणि पतितानि, समुद्रोऽपि प्रोबलितकलो. लव्याकुलो वव, सन्नास्थितकृष्णवलनद्रावपि कुब्धौ. ततः कृष्णेन जयं प्राप्य तत्कारणगवेषणं कृ. तं, ज्ञाता च श्रीनेमिकृतकीडा, अथ विविधजयचिंतनोल्लिखितमानसो नारायणो बलभद्रादिसमन्वि| त यायुधशालायामागतः, बलसंबंधिनिजहृदयगतसंशयनिवारणार्थ च तेन श्रीनेमिप्रत्युक्तं हे बंधो
थावां निजनिजबलपरीदां कुर्वः, तदा श्रीनेमिप्रनुः कृष्णस्यानिप्रायं ज्ञात्वा तत्प्रतिपन्नवान. ततस्तो
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | दावपि बलभादिपरिवारयुतौ योग्यस्थानके समागतौ अथ श्रीनेमिना शस्त्रादिभिरन्योन्ययुतानि |
विरुधानि विझायोक्तं हे बंधो अावयोर्बाहुबलपरीदावान्यां कर्तव्या, कृष्णेनापि तत्प्रतिपत्रं. बलभ
द्राद्याः सर्वेऽपि साक्षिणस्तस्थुः. अथ प्रथमं श्रीकृष्णेन स्वकीयो बाहुः प्रसारितस्तदा श्रीनेमिना स १०२/ कमलनालवहालितः, ततः श्रीनेमिना निजबाहुः प्रसारितस्तदा कृष्णस्तं वालयितुं लमः परं नो व
लितः, तदा कृष्णो हान्यां निजबाहुन्यां तत्र विलमस्तथापि स तं वालयितुं समर्थो ना नृत्, प्रत्युत वृदशाखायां कपिखि स अांदोलनं चकार. अथ कृष्णः सचमत्कारं खेदं प्राप्तः, ततः सर्वेऽपि गृहे समागताः, कृष्णं खिनं ज्ञात्वा बलगणोक्तं हे बंधो त्वं मा विषीद ? एष नेमिस्तु छाविंशतितमस्तीर्थकरो नविष्यति, थत एप नैव राज्यानिलाषुकः. अथैकदा शिवादेवीसमुद्र विजयान्यां कृष्णायोक्तं त्वं कथमपि प्रकारेण विवाहार्थ नेमेः सम्मतिं संपादय ? येनावयोर्मनोवांग सफलीनवेत्. | इतस्तत्र वसंत रायाता, तदा सर्वेऽपि यादवकुमाराः श्रीनेमिप्रनुसहिता वने क्रीमार्थ गतास्तत्र कृ
ठणप्रेरिता जांबवतीसत्यामारुक्मिणीप्रमुखा राश्यः श्रीनेमिना सह हास्यविनोदानकुर्वत, बलात्का। रेणापि प्रभोः पाणिग्रहणसम्मतिमविंदंत, तत्कालमेवोग्रसेनपुत्र्या राजीमत्या सह प्रनोर्विवाहो मे
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
दाना खितः, श्रावणशुक्लषष्ट्यां ज्योतिषिणा लाग्नं दत्तं समुद्रविजयोग्रसेनगृहे महोत्सवा मंमिताः, योश्च । वत्ति| गृहे कुलांगना गीतानि गायंति. | अथ श्रीनेमिप्रन रथमारूढो ध्रियमाणबत्रश्वामरै:ज्यमानो विष्णुवलगऽप्रमुखयादववं दैष्टि
तः श्रीनग्रसेनगृहसमीपे समागतस्तावता प्रनुणाऽनेकशशकसूकरहरिणपारापतकुर्कुटप्रमुखप्राणिनिभृतो वाटको दृष्टः, सर्वेऽपि ते प्राणिनस्तत्र महानंदं कुर्वति. तद् दृष्ट्वा प्रणा सारथिः पृष्टः, नो सारथे किमर्थमेते प्राणिनोऽत्र समूहीकृताः संति ? सारथिनोक्तं हे स्वामिन् भवद्विवाहे गौरवकृते यादवादीनां भोजनार्थमेते सर्वे प्राणिनोऽत्र स्थापिताः संति. तवृत्तांतं श्रुत्वा दयार्द्रमानसेन प्रभुः णा दुःख प्राप्त. इतो गवादस्था राजीमत्यपि निकटप्राप्तं श्रीनेमिप्रखं वीक्ष्य स्वकीयात्मानं धन्यं मन्यमाना परमानंदोल्लसितमानसा जाता. इतस्तस्या दक्षिणेदणं स्फुरितं, ततः किमप्यमंगलं ध्यायः ती यावत्सा स्थितास्ति तावत्कृपापरेण प्रणा सारथिनमुक्त्वा रथः पश्चादालितः, तदा प्रभुमातृपितृकृष्णवलनद्रादिसकलपस्विोरबहुधा निवास्तिोऽपि श्रीनेमिकुमारो विवाहकार्य नानुमन्यत, तदीय राजीमत्यपि वजाहतेव मूया नमौ पपात, सखीभिः शीतलजलापचौरैः सचेतनीकृता नानाविध
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| विलापांश्चकार. अथेतो लोकांतिकदे वैस्तत्रागत्य जयजयेतिशब्दोचारपूर्वकं प्रनोर्दीदासमयो झा.
| पितः, प्ररपि वार्षिकदानं दत्वा शिविकामारुह्य देवमनुष्यादिपरिवारवेष्टितो गिरिनाराचले सहस्रा
प्रवने समागत्य सहस्रपुरुषैः सह श्रावण शुक्लषष्ठीदिने पंचमुष्टिलोचं कृत्वा दीदा जग्राह, दितीयदि. १०४
ने च वरदत्तद्दिजगृहे प्रणा परमानेन पारणं कृतं, तत्र पंचदिव्यानि प्रकटितानि. अथेतश्चतुःपं. चाशद्दिनानि प्रभुणा बद्मस्थत्वेन व्यतिकांतानि, तत आश्विनामावास्यायां सहस्राम्रवने प्रचोः केवलझानं समुत्पन्नं, चतुःषष्टिनिरिः समागत्य तत्र समवसरणं कृतं, तदा वर्षापनिकादातारं पुरुषप्रति श्रीकृष्णो द्वादशकोटिं रूप्यकाणां दत्वा यादवबंदपरिवृत नग्रसेनराजीमतीसहितः प्रभोदनार्थ त. त्रायातः, प्रनो र्देशनां श्रुत्वा वरदत्तप्रमुर्दिसहस्रनृपै राजीमतीप्रमुखाभिर्बहुभी राजपुत्रीभिर्दीदा गृ. होता. प्रभुणा च तत्राष्टादशगणधरस्थापना कृता, ततः श्रीकृष्णेन पृष्टं हे भगवन् गवता सह राजी. मत्या एतादृशस्य स्नेहस्य किं कारण? भगवता स्वकीयपर्वनवनववत्तांतः कथितः. अय कष्णेत दशनिदशाश्वोग्रसेनरामादिभिश्च श्रावकत्वं प्रतिपन्नं. शिवादेवीरोहिणीरुक्मिणीनिश्च श्राविकात्व| मापनं. एवं प्रणा चतुर्विवसंघस्थापना कृता, प्रभोः शासने गोमेधनामा यदों विकाख्या च देवी ।
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना) जाता. एवं सप्तशतवर्षाणि केवलपर्यायं पालयित्वा सर्वायुश्च सहसैकवर्षमितं समाप्य रैवताचले श वृत्तितोत्तरपदत्रिंशतिः साधुभिः सहाषाढशुक्लाष्टम्यां प्रभुमां गतः, राजीमत्यपि एकवर्ष छद्मस्थत्वं पंचशतवर्षे च केवलिपर्यायं पालयित्वा सर्वायुरेकोत्तरनवशतवर्षमितं क्त्वा प्रोः पूर्वमेव मोदं गता. १०५ | श्रीनेमि पितरौ च चतुर्थदेवलोके गतौ.
घ्यथाग्रे प्रसंगतः श्रीकृष्णद्दारिकासंबंधी लेशतः प्रदर्श्यते - एकदा विष्णुना श्रीनेमये पृष्टं हे स्वामिन् द्वारिकायाः केनांतो भविष्यति ? पुनः कीदृग्मे मरणं भविष्यति ? प्रणोक्तं मदिराप्रयोगेकुपितः कृष्णद्वीपायनर्पिर्द्धारिकां प्रज्ज्वालयिष्यति, तव मरणं च ते वृभ्रातृजराकुमारहस्तेन नविष्यति, तत् श्रुत्वा जराकुमारो विदेशे गत्वा वनमध्ये स्थितः, मदिरा च कृष्णेन द्वारिकातो व हिर्गिरिकंदरायां निक्षिप्ता. यथैकदा सांप्रद्युम्नादयः कुमारा नगरादहिः क्रीडार्थ निर्गताः, तृषातुरैश्च तैः कंदरास्थमदिरापानं कृतं तेनोन्मत्ती नृतैस्तैस्तत्र तपस्तप्यमानो द्वीपायनर्षिर्दृष्टः, मदिरातः परखशीतैस्तैस्तं दृष्ट्वा चिंतितमहोऽयं खल्वस्माकं नगरीसंहारको भविष्यतीति विचिंत्य ते सर्वेऽपि संनृय तमृषिं निर्भर्त्य ततो निष्कासयामासुः क्रुद्धोऽय स द्वारिकाज्वालननिदानं कृत्वा मृतोऽग्निकु
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | मारेषु देवो जातः, तत आगत्य तेन पएमासं यावद् द्वारिका ज्वालिता. तस्मिन् दावानले कृष्वमलदेवी विना यादवप्रभृति सर्वेऽपि ज्वलिताः. अथ कृष्णवतदेवौ ततो निर्गस्य यत्र वने जराकुमा
रस्तिष्टति तत्र जवितव्यतायोगेन समागतो, कृष्णं तृषार्त वीदय बलदेवो जलार्थ दूरे गतः. शो १०६
वनांतमता जराकुमारेण वृदबायासुप्तकृष्णपादपद्मं हरिणेदणवद् दृष्ट्वा तं हरिणं मन्यमानेन क
ताकृष्टं वाणं मुक्तं, तेन विठः कृष्णः पूच्चकार, जराकुमारस्तूर्ण तत्रागत्य बाणविकं च कृष्णं वि. झायात्यंत विषादं कृतवान्. कृष्णोनोक्तं श्रीनेमिप्रवाक्यं कथमन्यथा भवेत् ? अथ वाणघातविधुरोऽपि कृष्णो जराकुमारंप्रति जगाद, अथ त्वमितो पुतं दूरे ब्रज ? नो चेदवागतो बलभः क्रोधेन त्वां व्यापादयिष्यतीत्युक्त्वा तेन स्वकीयं कौस्तुनरत्नं तस्मै समादिष्टमथ त्वया पांमवाय गत्वा सवोऽप्ययमुदंतः कथनोयः. थथ जराकुमारस्ततो निर्गत्य पांमुमथुरायां पांमवानामग्रे प्राप्तः, कथितश्च तेन तेन्यः सर्वोऽपि द्वारिकादाहादिवृत्तांतः, दर्शितं च तत्कौस्तुजरनं. तत् श्रुत्वा ते पंचापि पांडवा
वैराग्यं प्राप्य दीदां गृहीत्वा मोक्षे गताः. शो जराकुमारगमनानंतरं रौद्रध्यानाधिरूढः कृष्णो वर्षेक| सहस्रायुः समाप्य मृत्वा तृतीये नरके गतः. अय बल नद्रो जलं.लात्वा यावत्तत्र समायाति, तावत् ।
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- कृष्णं तथावस्थं वीक्ष्य मूर्जितं च तं मन्यमानो बहुकालं यावत्तबरीरं स्कंधे वहमानो वव्राम. किय.
ता कालेन सिघार्थदेवेन प्रतिबोधितस्तचरीरस्यामिसंस्कारं कृत्वा वैराग्याहीदां गृहीतवान्. एकदा म | बलर्षिरादारार्थ नगरमध्ये गतः, तत्र बलर्षिरूपमोहितया कयाचिस्त्रिया घटकंठस्थाने पुत्रकंठे दव१०७ | स्को दत्तस्तदा तेन मुनिना तां स्त्रियं प्रतिबोध्य तत्कृतं तदनर्थ दूरीकारयित्वा स्वयं च तदादितो
नगरागमनानिग्रहं गृहीतवान. वनस्थितेन बलजदर्षिणा बहवस्तिर्यचः प्रतियोधितास्तेष्वेको मृगो भद्रकलावतया सुश्रावकवद्रलजऽसेवां करोति. अयैकदा तत्र वने कश्चिद्रयकारः काष्टं चेदयति. तं वीदय स हरिणः संझया बलर्षि तत्रानयामास. रयकारश्व मुनये जिदां दातुं लमो हरिणश्च तत्रस्थो तदनुमोदनं करोति. इतोऽदिता वृक्षशाखा तेषां त्रयाणामुपरि पतिता, त्रयोऽपि कालं कृ. स्वा शुनध्यानेन पंचमे देवलोके गताः ॥ इति शीलकुलके नेमिनायकथा ।
गाथा-सीलं उत्तम वित्तं । सीलं जीवाण मंगलं परमं ।। सीलं दोहग्गहरं । सीलं सुकाण कुलभवणं ॥२॥ व्याख्या-शीलशब्देन ब्रह्मचर्य तमुत्तमं प्रधानं वित्तं धनं, शीलरूपधनस्य चौ. रादिकेन्योऽपि जयं नास्ति. पुनः शीलं परममुत्कृष्टं मंगलं, शीलरूपमंगलं कदापि न हीयते. पुनः
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| शीलं दौर्भाग्यस्य हंत, अर्थात्तेन शीलेन प्राणी सौनाग्यवान् भवति. पुनः शीलं समस्तानां सु. सन खानां कुलभवनं गृहमस्ति. ॥२॥
गाथा-सीलं धम्मनिहाणं । सीलं पावाण खंडणं जणियं ॥ सीलं जंतूण जगति । अकि १००
त्तिमं मंझणं नेयं ॥ ३॥ व्याख्या-पुनः शीलं कीदृशं? शीलं धर्मस्य निधानं. पापानां च खमनं कथितं, पुनः शीलं जंतूनां जगति लोके अकृत्रिमं मंझनं प्रवरमानुषणं ज्ञेयं, अन्यान्यानुषणानि विघटयंति परं शीलरूपशृंगारः सर्वदा स्थिरीभवति. ॥ ३ ॥
गाथा-निरयवारनिरंधण-कवाडसंपुडसहोयरबायं ॥ सुरलोषाधवलमंदिर-थारुहणे पवरनिस्सेणी ॥ ४ ॥ व्याख्या-पुनः कीदृशं शीलं? नरकस्य यद् दारं तस्य निरुंधने कपाटसंपु. टसदृशं, पुनः सुरलोकानां देवलोकानां यानि धवलमंदिराण्यावासास्तत्रारोहणे प्रवरनिःश्रेणिसह. शं ज्ञेयं. ॥ ४ ॥ ___गाया-सिरि जग्गसेणधूया । राईम लहन सीलवईरेहं ।। गिरिविवरगन जीए । रहने | मी गविन मग्गे ॥ ५ ॥ व्याख्या-श्रीनग्रसेनराजपुत्री राजीमती शीलवतीनां मध्ये रेखां लग
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१०[u
दाना | तु, यया गिरिविवरे गुहामध्ये प्राप्तो रथनेमिर्मार्गे स्थापितः ॥ ५ ॥ राजीमतीकथा चेattarai श्रीमीश्वरस्य दीक्षाग्रहणसमये गृहस्थया राजीमत्या सह स्थनेमी रागं ध लगः, तस्यै च वस्त्रालंकारतांबूलादीन मुंचति, राजीमती तु तं पतिलघुव्रातरं मन्यमाना निर्विकार तया गृह्णाति थैकदा तेन शुशीलवतीं राजीमतीमेकांते मिलित्वा कथितं त्वमद्याप्यपरिणीता वर्त्त ततो मया सह पाणिग्रहणं कुरु ? राजीमत्या चिंतितं मयायं युक्त्या प्रतिबोध्य इति विचार्य तयोक्तं त्वं ममावासे भोक्तुं समागच्छेरित्युक्त्वा राजीमती स्वावासे गता, इतो रथनेमिरपि तत्रागतस्तदा राजीमत्या भुंजमानया मदनफलमात्राय वमनं कृतं ततस्तया स्यनेमये प्रोक्तं त्वममुं मया वमितमाहारं प्रदाय ? तेनोक्तं हे सुभगे किमहं श्वास्मि यह मिताहार नदयामि ! तयोक्तमेवमेव मिताहारखत्तव वृष्ात्राहं परिहृतास्मि एवंविधां च मां त्वं कथं वांबसि ? तत् श्रुत्वा रथनेमिर्ल तिः सन् स्वगृहं गतः इतः श्रीनेमिप्रनोः केवलज्ञानं समुत्पन्नं तदा श्रीकृष्णः परिवारयुतो म होत्सवपूर्वकं प्रभुं वंदितुं समागतः तत्र राजीमतीरथनेमिप्रभृतिनिदिदा गृहीता. त्र्येकदा वर्षामहामध्ये कायोत्सर्गेण स्थितोऽस्ति इतो राजीमती श्रीनेमये वंदितुं समागनंती मा
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | र्गे मेघवृष्टितस्तस्यामेव गुहायां प्रविष्टा. जलेना नतानि वस्त्राणि च शरीरतो दुरीकृय तया गुहापनि यो मुत्करलीकृतानि. तत्र विस्तृतांधकारतस्तया गुहामध्यस्थितो स्थनेमिन झातः, स्यनेमिस्तु तां वि
वसनां निरीदय मदनसुन्नटमुक्तवाणधोरणीभिर्विको ध्वस्तधैर्यो वव. ततो मन्मयोन्माथितमानसो रयनेमिस्तांप्रति जगाद हे जडे प्रथमत एवावयोर्वहुस्नेहो वर्त्तते, ततोऽत्र प्रथमं भोगविलासं कृत्वा मनसि च संतोषमादाय पश्चात् शुद्धं चारित्रं पालयिष्यावः. इति श्रुत्वा महासती राजीमती वस्त्रै निजदेहमाबाद्य तन्मनोनवमनोभवोन्मत्तगजेंडांकुशनिनं घनगंभीरभारत्या वचनमुवाच, जो महा नुनाव ! प्रथमं गृहस्थावस्थायामपि मया त्वं प्रतिबोधितः, पुनस्त्वं महति कुले समुत्पन्नोऽसि, त्वयै तवचनोच्चारमपि कर्तुं न युज्यते, यावान्यां जगवत्समीपे महाव्रतान्यंगीकृत्य सर्वेऽपि चोगा वांताः संति, वांतनोगेबां कुर्वाणाः श्वेव जगतीतले लघुतां प्रयांति. इत्यादिसुवचनैः प्रतिबोधितो रथनेमी राजीमतीप्रति कथयामास, हे सति त्वं धन्यासि, कुपथगामिनं मां त्वया प्रतिबोधसुजाषितदवरकैराकृष्य सन्मार्गे समानीत इत्युक्त्वा स ततो निःसृत्य श्रीनेमिप्रभोः समीपे तत्प्रमादस्थानमालोच्य | शुष्चारित्रं प्रपाव्य केवलज्ञानं प्राप्य मोदं गतः, राजीमत्यपि शुष्मनसा निखद्यचारित्रं प्रपाट्य
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना केवलज्ञानमासाद्य शिवं गता. ॥ इति राजीमतीकया । वन गाथा-पज्जलिनवि हु जलणो । सीलप्पनावेण पाणीधे होश ॥ सा जयन जए सीया
। जीसे पयमा जसपमाया ॥ ६ ॥ व्याख्या-सा सीता सती जगति लोके जयतु, यस्या यशःप. १११
ताका प्रकटा वर्तते, यतो यांप्रति प्रज्ज्वलितो धगधगायमानोऽपि ज्वलनोऽमिः शीलप्रभावेण पा नीयं जलं भवति. ॥ ६ ॥ सीतायाः कथा चेचं-मिथिलायां नगर्या जनकराजा राज्यं करोति. तस्य विदेहाख्या राशी, अन्यदा तया पुत्रपुत्रीयुगलं प्रसूतं. तावता कर्मयोगेन पूर्वगववैरिणा दे. वेन पुत्ररत्नमपहृत्य वैताब्यपर्वते समानीय मुक्तं दृष्टं च तत्रत्यदक्षिणश्रेणिस्थस्थनू पुरनगराधिपतिचंद्रगतिनामराज्ञा वनमागतेन. सोऽथ तं बालमादाय स्वप्रियायै चंऽमत्यै भामंडल श्यनिधानपूर्वकं पुत्रीकृत्य समर्पितवान. श्रथ जनकराजादिभिः पुत्रापहरणं ज्ञात्वा शोकपीडितैः पुत्रीमुख वीदय शीतलीय तस्याः सीतेति नाम दत्तं. अथ सा सीताऽनुक्रमेण यौवनावस्थां प्राप्ता. तो मायूरशा लपुराधिपतिर्लेबनृपो मिथिलानगरी परिवेष्ट्य स्थितः. तोऽयोध्यायां नगर्या दशरथानिधानोरा जा राज्यं करोति, तस्य कौशव्यासुमित्राकैकेयीसुप्रनानिधानचतुर्महिषीकुदिसमुद्भवाः क्रमेण राम
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लक्ष्मणनरतशत्रघ्नाभिधानाश्चत्वारः पुत्रा आसन. अथ जनकराज्ञा दूतं प्रेष्य दशरयाय निजशत्रुक
तपराभवदरीकरणार्य सहायो मार्गितः, दशरथराजापि स्वमित्रसहायार्थ निजसकलसैन्ययुतः प्रया
णाभिमुखो बनव. तदा रामचंण सविनयं प्रणामं कृत्वा निजजनकाय कश्रितं हे पितरत्र कार्ये ११ भवद्भिः कृपां विधायाहमेव प्रेष्यः, महताग्रहेण राझा तत्प्रतिपन्नं. श्रथ पितुराझामादाय सलक्ष्मणो
रामो निजसैन्ययुतो मिथिलासमीपे समागतो म्ले चैः सह च युद्धं कृत्वा तान विजित्य तद्देशाद्दूरे निष्कासयामास. अथ रामपराक्रमोल्लसितमानसेन जनकेन चिंतितं ममेयं दुहिता सीता रामचंडयोग्यैव. इति विचार्य जनकेन राममापृच्च्य तेन सार्ध सीताया नहाहो मेलितः. अय रामः सै. न्ययुतस्ततो निवृत्त्यायोध्यायामागतः, तो नारदर्षिजनकराझोतःपुरे समायातस्तदा तस्य भयानक रूपं वीक्ष्य भीतया सीतयात्रंदितं, तेन रुष्टो नारदो वैताढये गत्वा चंद्रगतिपुत्रभामंडलाय सीताया रूपादिगुणानां प्रशंसां कृतवान्. तत श्रुत्वा मदनातुरो नाममलो विह्वलतां प्राप्तः, चंद्रगतिगझा तद् वृत्तांतं ज्ञात्वा नाममलायोक्तं हे पुत्र त्वं खेदं मा कुरु? ते सीतापरिणयनमनोरथमहं सफलीक । रिष्यामीत्युक्त्वा तेन निजदूता जनकपार्श्वे प्रेषिताः, दूतैस्तत्र गत्वा भामंडलकृते सीता याचिता, किं
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GIF
दाना तु जनकस्तन्नांगीकरोति. ततस्ते जनकं गृहीत्वा चंद्रगतिसमीपे गताः, तत्र चंद्रगतिना जनकायोक्तं नसत्वं सीतां देहि ? तेनोक्तं सीता तु प्रथमत एव मया रामाय दत्तास्ति, किं चोत्तमकुलोत्पन्नः स्वक
न्या त्वेकवारमेव दीयते. तदा चंद्रगतिना विमृश्योक्तं मम पार्श्वे वज्रावर्णिवावर्ताख्ये हे धनुषी व. “ते, तयोरुपरि यो वाणं समारोपयेत्स सीतां परिणयतु. जनकोऽपि तत्प्रतिपद्य धनुःसहितो मिथि लायां समागतः. अथ तेन तत्र स्वयंवरमंम्पसमारंजः कृतः, तत्रानेकनुचरखेचराश्च समागताः, रा. मलक्ष्मणावपि समागतो. तदा विविधालंकारवस्त्राभिरामा घनालिमंमिता सौदामिनीव स्वकीयापांगेदणैः दणं दोणीभृतां मनांसि दोन्नयंती सीतापि स्वयंवरमंमपे समागता, अथ मंझपमध्यस्थापित वज्रावर्तधनुषि बाणमारोपयितुं विश्वैरपि राजकुमारैः प्रयत्नः कृतः. परं कोऽपि तमारोपयितुं समर्थो न बनव. अथ रामचंण निजपितुराझया तनुः कमलनालवदामेडयित्वा तस्मिन् वाणमारोपितं, मिलितसकलराजकुमारहृदयविदारको विहितश्च तेन तस्य टणत्कारः, स्थापिता च तदाणमेव सीत. | या रामचंदकंठे वरमाला. तावता लक्ष्मणेनाप्युबायार्णवावर्तधनुः समारोपितं, तदा तुष्टैर्विद्याधरैस्तस्मै स्वकीयाष्टादश कन्याः परिणायिताः. अयैतत्स्वरूपमालोक्य नामंडलोऽत्यंत क्रुधः, तश्चैको झानी।
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्त
१२४
दाना | साधुस्तत्र समागतः, सर्वेश्च वंदितः, माधुनोक्तं सीता हि नामंडल नगिनी वर्तते. तत श्रुत्वा सर्वेः
विचमत्कृतास्ततो मुनिना तस्य देवापहारादिः सर्वोऽपि वृत्तांतः कथितस्तदा भामंडलो लऊयात्र
नतकायः स्वस्थीन्य स्थितस्ततो गमलदमणाद्याः सर्वेऽपि सीतासहिताः स्वगृहे समायाताः । अथैकदा दशरथराझा निजवृछनावं ज्ञात्वा रामचंडाय राज्यं दातुं समारंनः कृतः तदा के केयी स्वावसरं झात्वा पूर्वदत्तं वरं मार्गयितुं राज्ञः समीपे समागता. वरमार्गणाय राझादिष्टा कैके. यी प्रोवाच. मम पुत्रस्य भरतस्य राज्यं देहि ? रामश्च वने वासं कुर्यात्. तत् श्रुत्वा दशरयो वज्रा हत श्व शून्यहृदयो बनव. तदा रामचंणोक्तं हे पितर्नरतः सुखेन राज्यं करोतु, थहं च मम मातुः कैकेय्याः सुखार्थ वने स्थास्यामीत्युक्त्वा रामचंद्रो विषादं कुर्वती निजमातरं युक्त्यादिगनित मिष्टवचनैः प्रतिबोध्य धनुर्ग्रहीत्वा सीतालक्ष्मणयुतो वनप्रति चचाल. तदा सकलनगरलोका अपि शोकाकुलाः संजाताः. अथ रामस्तान्यां सहितः शनैः शनैः पंथानमुलंध्यानुक्रमेण दंगकारण्यमागतस्तत्रैको मासदपणोपवासी साधुराहारार्थ समागतः. सीतया च स शुझान्नपानादिभिर्भक्तिपूर्वकं प्रतिलाभितो दे वैश्च सीतोपरि पुष्पवृष्टिः कृता. तस्तत्रैकः पदी रोगाजितः समागत्य तस्य मुने.
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना श्चरणयोलमः, मुनिपादस्पर्शतः पक्षिणो रोगा विनष्टाः, तदाश्चर्य विजोक्य रामेण साधं वंदित्वा ।
ष्टं हे स्वामिन् कोऽयं पदी ? कयं तस्य रोगा बवुनष्टाश्व. मुनिनोक्तमत्र पूर्व कुंगकारकटकानिधं
नगरमासीत् , दमकाभियो नृपः पालकनामा च तस्य प्रधानो बभूव. स प्रधानोऽभव्यत्वाद् देषबुट्या११५
ऽत्रागतान चरणकरणोधतान शमसंवेगादिगुणगणमंडितान् श्रीस्कंधकाचार्यपंचशतशिष्यान गुरुस हितान यंत्रे निष्पीड्य व्यापादितवान, शिष्यास्तु सर्वेऽपि शुनध्यानोत्पन्नदपक श्रेणिसमारूढा अंत कृत्केवलित्वमासाद्य मोदं गताः, किं तु तद्ष्टकृतशिष्यविझवनतः कषायोझवनात्स्कंधकाचार्यो नि दानं कृत्वामिकुमारेषु देवत्वेन समुत्पन्नः, सक्रोधेन तेनामिकुमारेण तद्देशराजादि सर्व ज्वालितं. तेन चैतदंडकारण्यं जातं. यश्च दंझकराझो जीवोऽवृत्स संसारेऽनेकयोनिषु ब्रांत्वैष कुष्टरोगाक्रांतप दी जातः, स च मां विलोक्य जातिस्मरणं प्राप्य जिनधर्मीगीकारतो नीरोगो जातः. अतो हे राम चंद्र ! अयं जटायुःपदी तव साधर्म्यस्ति, तत् श्रुत्वा रामेण तं जटायुषं मित्रीकृत्य निजसाथै गृहीतः, अथ ते सर्वेऽपि ततः प्रयाणं कृत्वा दक्षिणदेशे गोदावर्या नपकंठे प्राप्ताः तत्र लक्ष्मणो वनलीला. कौतुकं निरीदमाणो वंशजालनिकटे खमकं पतितं ददर्श. निजदत्रियजातिवनावतस्तं करातक
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्त
दाना | खालमादाय तत्तैदण्यपरीक्षार्थ तेन सा वंशजालिश्विना. शस्तनामिकुंडोपरि अवनतशिरा धूम्रपा- |
नं क्रियमाणो विद्यासाधनपरः कोऽपि पुरुषस्तत्करवालघाततो विबुनमस्तको बव. तं तथावस्थं दृ
ष्ट्वा दययार्थीनतमानसो लक्ष्मणः शुचं गतो विचारयामास, हा मयाऽनर्थदंडरूपक्रीडामात्रेणैव को ११६
पि तपस्तप्यमानो निरपराधिजनो व्यापादितः. अथ स शुचाकुलमानसस्तं करवालमादाय रामस. मीपे समागत्य सर्वमपि तं वृत्तांतं कथयामास, रामेण खजमालोक्योक्तमेष खबु चंद्रहासखझोऽतस्तसाधनपरः कोऽपि जनस्त्वया क्रीमामात्रेण हतः, नूनमत्र कोऽपि तस्योत्तरसाधको जविष्यति. इतः खरनामा रादासः पाताललंकाधिपतिव, तस्य रावणगिनी सूर्पणखानिधाना प्रियास्ति, तस्य पु. त्रो विद्यासाधनतत्परो वंशजालिमध्ये तपस्तप्यमानोऽनृत.
अथ सा सूर्पणखा स्वपुत्रतपोऽवधिकालं संपूर्णी नृतं विज्ञाय तच्छुट्यर्थ तवागता, दृष्टं च त. या निजपुत्रशरीरं शिरोविहीन. ततो विविधान् विलापान कुर्वती पदानुसारेण सा रामलक्ष्मणसमीपे समागता, जितकामं रामरूपं दूरादेव विलोक्य मन्मयोन्माथितहृदया सा निजतनयमरणोद्भवं | फुःखं विस्मृत्य तंति हंत जोगविलासप्रार्थनां चकार. तदा रामेणोक्तमहं तु सचार्योऽस्मि, अतो
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना लक्ष्मणांतिके व्रज ? ततस्तया वृदतलासीनस्य लक्ष्मणस्य पार्श्व समागत्य तथैव चोगप्रार्थना कृता. | लक्ष्मणेनोक्तं प्रथमं त्वया मे ज्येष्टबंधुः प्रार्थितोऽतो मे त्वं जननीतुल्यासि. ततः सीतया हसित्वा तांप्रत्युक्तमेवं प्रार्थनानंगतस्त्वं कापि दुर्लगैवानुमीयसे. तत् श्रुत्वा क्रोधानलाध्मातमानसा सूर्पण खोवाच समयेऽहं तवाप्यनिमानमुत्तारयिष्यामीत्युक्त्वा सा निजपतिखररादाससमीपे गता. कथिता च शंबूकमरणवार्ता. ततो रुष्टोऽयं खररादासश्चतुर्दशसहस्रसुभटयुतो युद्यार्थ तत्रागतस्तदा लक्ष्मणः सीतारदणकृते रामं तत्रैव मुक्त्वा सन्नधः स्वयं तैः सह योधुं प्रचचाल. रामेणोक्तं हे बंधो तत्र यदि किमपि संकटमापतेत्तदा त्वया सिंहनादः कार्य इति ब्रातुर्वचनं प्रतिपद्य लक्ष्मणो सदाससैन्यानिमुखमागत्य विविधास्त्रैरेकोऽप्यनेकीत श्व रादसान पातयामास. लक्ष्मणप्रहारतो जर्जरी नृतं रादाससैन्यं विलोक्य सूर्पणखा त्रिकूटपर्वते निजत्रातृरावणसमीपे समागत्य सर्व वृत्तांतं कथयित्वा सीतारूपलावण्यादिप्रशंसां चकार. तत् श्रुत्वा मदनव्यथाव्यर्थी नृतमतिप्राग्जारो रावणस्तूर्ण पुष्पक विमानमारुह्य रामसीतापादन्यासपवित्रीऋतस्थानमाससाद. विद्ययादृश्यीव्रतो रावणो रामनिकटवर्ति नीं सीतामपहर्तु स्वमसमर्थ मन्यमानो निःसपत्नीकमंदिरं लक्ष्मणनादनिभं सिंहनादं कृतवान्.
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| तत श्रुत्वा रामो निजसंकेतमनुसृत्य सीतां तत्रैव मुक्त्वा सन्नध्वस्तूणीरो धनुःपाणिस्ततः शीव ल. | दमणसहायार्थ चचाल. तदवसरं प्राप्य कपटैकपटू रावणो दृतं पूत्कुर्वती सीतामपहृय स्वकीयविमा
ने च तां संस्थाप्य ततश्चचाल. सीताकृतपूत्कारमाकार्य निकटस्थो जटायुराकाशे नड्डीय स्वनखै ग११० वणशरीरं विदारयितुं लमस्तदा रुष्टेन रावणेन खाप्रहारतोऽसौ पदिराम् नमो पातितः, विमानस्थि. | ता सीता महता स्वरेण हा राम हा लक्ष्मण हा भामंडल मामस्माद्दुष्टरादमाद रक्षेति पूचकार. तत् श्रुत्वा गगनाध्वना गबता भामंमलपदातिनैकेन रावणेन सह युद्धं कृतं, कृपाणप्रहारतो रावणेनासावपि मौ पातितः, अथ पथि रावणेनानेकप्रकारमिष्टालापैः सीतामनो वशीकर्तु प्रयत्नो कृतः परमूषर नमो धाराधरधोरणीव तस्य वाग्विलासा निष्फला जाताः.
अथ रावणो लंकायामागत्य पाहरिकैः परिवेष्टितायामशोकवाटिकायां सीतां रदितवान्. तत्र रामनामैकतानमानसा सीता रामलक्ष्मणकुशलसंदेशलानावधिपत्याख्यातानपाना जिनध्यानपरा निजकालं गमयांचकार. अथ तत्र गमागमन निरीक्षणादिस्मयमापन्नो लक्ष्मणस्तंप्रत्युवाच हे बंधो न | वद्भिस्तत्रैकाकिनी सतीसीतां विहाय कुतोऽत्र समागमनं विहितं, चकितेन रामेणोक्तं हे बंधो मया
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्त
दाना- तु त्वत्कृतसिंहनादमेवाकर्यात्रागमनं कृतं, लक्ष्मणेनोक्तं मया तु सिंहनादो नैव कृतः, नूनं केन
चित्कपटपाटवकोविदेनारिणाऽयं प्रपंचो विहितोऽस्ति, अतस्त्वं तूर्ण तत्र वज? अहमपि तूर्ण शत्रुन हत्वागबामीत्युक्तो रामोऽविलं त्वस्तिपदैस्तत्र समायातः, सीतां चादृष्ट्वा वजाहत श्व मूर्ग प्राप. कियकालांतरे सुरभिवनवायुना सचेतनीन्य सीताशुष्ट्यर्थमितस्ततो वनमध्ये विलोकयामास. तो मरणांतदशाप्राप्तं विशीर्णपदजालं मौ बुवंतं जटायुपक्षिणं विलोक्य सीतावियोगापन्निमयोऽपि रामस्तं नमस्कारमंतं दत्तवान, तत्पन्नावतो जटायुपदी पंचत्वमधिगत्यापि चतुर्थे माहेऽदेवलोके दे. वत्वेनोत्पन्नः, पुनः स्मृतिपथमागतां सीतां कुत्राप्यनालोक्य रामो मूर्जितः, सो विषन्निषूदनोलसितमानसो लक्ष्मणस्ततो निवृत्त्य यावत्तत्र समायाति तावडामचे क्य खिनमानसोऽनिलजलादिप्रयोगेण रामं सचेतनीचकार. सचेतनी नृतो रामोऽवोचत हे व्रातः! सीतां मुक्त्वा यदाहं तव समीपे रुमागतस्तदा केनापि बलान्वषिणारिणा सीतापहरणं कृतं. लक्ष्म
नोक्तं हे भ्रातरधुना वं मा विषादं कुरु ? धावां शीघ्रमेव सीतायाः शुहिं करिष्यावः. शो वि. राधान्निधः पूर्वपाताललंकाधिपतिस्तत्रागत्य रामलक्ष्मणौ वंदित्वावदत् हे स्वामिन् मयाधुना श्रुतं यः |
नात्रो.
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लक्ष्मणेन मम वैरी खरो हतस्तेनाहमतः परं भवत्सेवकोऽस्मि. रामलक्ष्मणान्यां तमाश्वास्य पाताल
वृत्ति लंकाधिपतिः स्या
तः किष्किंधाधिपतिः सुग्रीवो बहिः क्रीडार्थ गतस्तदवसरं प्राप्य केनचिद्दिद्याधरेण स्वकीय११०
विद्याबलतः सुग्रीवरूपं विधाय तस्य राज्यं गृहीत्वा तदंतःपुरे प्रविष्टं, तत् श्रुत्वा खेदमुपगतः सत्यसुग्रीवो रामपार्श्वे समागत्य निजवृत्तांतं कथयित्वा विज्ञप्तिं कृतवान. हे स्वामिन् ममोपरि कृपां विधा य वैरिणं निष्कास्य मम राज्यं दापयित्वा मां सेवकं सनाथीकुरु ? तत् श्रुत्वा कृपाबुरामेण शीवमेव तत्रागत्य मायाविनं सुग्रीववेषधरं विद्याधरं निर्जीत्य सत्यसुग्रीवाय तद्राज्यं समर्पितं. तुष्टोऽय सुग्रीवो निजाष्टादशकन्यानां पाणिग्रहणकृते रामं निमंत्रयामास. रामेणोक्तं प्रथमं त्वं सीताशुहिं समानीय मम मनःसंतापं दुरीकुरु ? पश्चात्त्वयुक्तं सर्वमप्यहं करिष्यामि. तत श्रुत्वा विराधसुग्रीवो सीताशुव्यर्थ विमानस्थितौ चलितो. इतस्तान्यां रावणकृतखाप्रहारतो मौ पतितो जाममलपदातिरत्नजटीविद्या
धरो दृष्टः, वेदनाक्रांतेनापि तेन रावणकृतसीतापहरणादिसर्वोऽपि वृत्तांतस्तान्यां कथितः, तत श्रुत्वा | तौ हावपि तूर्ण रामसमीपे समागत्य तवृत्तांतं कथयामासतुः.
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ततो रामाझया सुग्रीवो हनुमंतमाकार्य रामनामांकितमुडिकयोपेतं सीताप्रवृत्तिशुव्यर्थ लंका. नयां प्रेषितवान्. हनुमानपि रामं प्रणम्य ततो गुतं गगनावना लंकायां प्राप्तः, तत्र विनीषणकुंनक
दिपरिवारपरिवेष्टितं सनास्थितं रावणं नमस्कृत्य तेनोक्तं हे राजन त्वं महासती सीतां मुंच ? नो ११
चेद्रामः कमलनालमिव तव मस्तकं वेदयिष्यति. तत् श्रुत्वा क्रोधोठतेन रावणेन हनुमद्गृहणार्य निजसेवका आदिष्टाः, तो हनुमान रावणं पादप्रहारतोऽविलंबं सिंहासनादधो निपात्य स्वयं प्रपलाय्याशोकवाटिकायां समागतस्तत्राशोकवृदतले मुखमवनतीकृत्य हस्ततलविन्यस्तमस्तका मलीनचीवराणि दधाना स्नानांगविलेपनादिरहितोष्णोष्णनिःश्वासान्निष्कासयंती रामनामैकतानलीना सी. ता तेन दृष्टा. तूर्ण तस्याः समीपमागत्य तेन तां महासती प्रणम्य रामनामांकितमुद्रिका तस्या ह. स्ते दत्ता कथिता च रामकुशलोदंतपूर्वकं सकलापि वार्ता. मुद्रिकादर्शनतः सहर्ष चमत्कृता सीता निजहृदयगतनिस्सीमरामस्नेहकदंबकावि वं बहिर्निष्कासयंतीव निजनयनान्यां हर्षाश्रूणि मुमोच.
हनुमतोक्तं हे मातरधुना त्वया चिंता न कर्तव्या, रामोऽधुनैवात्र सैन्ययुतः समागमिष्यति. वैरिणं | च निहत्य विरहदुःखितायास्तव शुहिं करिष्यति. श्युक्त्वा हनुमांस्ततो निःसृत्यामिना लंकां प्रज्ज्वा
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
दाना- ल्यारामांश्च क्त्वा द्वारपालानिहत्य सहर्षी रामसमीपे समागतः, रामं नत्वा सर्वोदंतपूर्वकं तेन मी. न तावृत्तांतो निवेदितः. श्रय रामोऽनेकविद्याधरवदयुतो जाममलहनुमत् सुग्रीवविराधादिसु नटसहितो त्रुरि सैन्यसंकलितो लंकासमीपे समागतः.
तो बिन्नीषणेन रावणायोक्तं हे बंधो! अधुनापि त्वं रामं प्रणम्य सीतां समर्पय ? अन्ययायं रामस्तव कुलदयं करिष्यति, इति श्रुत्वा कुछेन रावणेन स निर्भय॑ निष्कासितः, सोऽपि रामस. मीपे समागत्य प्रणामं कृतवान् . रामेणाप्यवसरं ज्ञात्वा तस्मै बहुमानं दत्वा प्रोक्तमहं लंकाया राज्यं तुन्यं दास्यामि. अथ रावणोऽपि निजसैन्यं मेलयित्वा समागतः, परस्परं दयोः सैन्ययोर्महायु प्र. वर्तितं. रावणेन निजसैन्यं भग्नं विझाय लक्ष्मणोपरि शक्तिप्रहारो मुक्तस्तेन लक्ष्मणो निश्वेतनीय
मौ पतितस्तदा शोकातुरो रामो नानाविधान् विलापान कर्तुं प्रवृत्तः, रामसैन्यं सर्वमपि शून्यं जातं. इतश्चंद्रविद्याधरणागत्य रामाय प्रणम्य चोक्तं हे स्वामिन् ! शक्क्या हतो जनः सूर्योदयं यावी. | वति, तस्य जीवनोपायश्चैकोऽस्ति. जरतमातुलस्य विशव्यानिधाना महासती पुत्री वर्तते, तस्याः | करस्पर्शनतो लक्ष्मणो नूनं शव्यरहितो चविष्यति. तत् श्रुत्वा हनुमता प्रोक्तं तां विशव्यां महास- |
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- ती तज्जनकद्रोणमेघसहितामहमधुनैवात्रानयिष्यामि. ततो रामाझामादाय जामंडलहनुमंतौ वियपनि न्मार्गेण तत्र गत्वा तङानकसहितां तां विशव्याभिधानां महासतीमानयामासतुः तस्याः करस्पर्शन
तो पुतमेव सा शक्तिलक्ष्मणशरीराद् दूरं गता, तदा रामसैन्ये जयजयारावो जातः. परिणायिता व १३
विशव्या डोणमेघराझा लक्ष्मणाय. अथ पुनरपि द्वयोः सैन्ययोर्महायुधानि बनवुः. प्रांते रावणेन निजसैन्यं सकलमपि प्रायो नष्टं ज्ञात्वा लक्ष्मणोपरि चक्रं मुक्तं. तच्चक्रं तु लदमणं प्रदक्षिणीकृत्य तस्यैव हस्ते स्थितं. तदा लदमणेन रावणायोक्तं अरे रावण ! अधुनापि त्वं सीतां प्रत्यर्पय ? नो चेदिदं चक्रं ते गलनालं दयिष्यति, एवमुक्तोऽपि रावणो यदा रणान्न विरराम तदा लक्ष्मणेन तच्चक्रं रावणोपरि मुक्तं, ततश्छिन्नमस्तको रावणो मृत्युमासाद्य ज्येष्टकृष्णैकादशीदिवसे चतुर्ये नर के गतः, दे वैश्व लटमणोऽयमष्टमो वासुदेव श्युद्घोषणपूर्वकं तस्योपरि पुष्पवृष्टिः कृता. अथ रा. मः परिवारयुतो लंकायां प्रविश्य विभीषणं च राज्ये संस्थाप्य चिरकालविरहःखविह्वलामखमित
शीला महासती सीतां गृहीत्वा ततो निवृत्त्यायोध्यायां समागतः, जरतादिनिर्महताम्बरेण तस्य प्र. | वेशमहोत्सवः कृतः, सुग्रीवहनुमद्भामंडलाद्याः सर्वेऽपि रामचरणौ प्रणिपत्य निजनिजस्थानके समा.
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | गताः पथ तव रामः सीतया सह विषयसुखानि भुंजानो निजकालं गमयति.
वृत्ति
इतः सीतायाः कुक्षौ गर्वोत्पत्तिर्जाता, गर्भप्रजावतश्च तस्याः सम्मेतशिखरयात्राया दोहदः स मुत्पन्नः इतस्तस्या दक्षिणेक्षणं स्फुरितं तावता नागरमदाजनै रामाग्रे समागत्य प्रोक्तं हे स्वामिन्! १२४ खोका भवतोऽपवादं बहु जल्पति यद्धलात्कारेणापहना सीता ध्रुवं परस्त्रीलंपटेन रावणेन उक्तैवनविष्यतीति तत् श्रुत्वा रामो गुप्तवेषेण रात्रौ नगरचर्चा श्रोतुं नगरमध्ये निर्गतः पथि जमन्नेकस्य रजकस्य गृहाग्रे समागतः, श्तो रजकोऽपि कुधातुरो वस्त्रग्रंथिं मस्तके धृत्वा नद्याः स्वगृहे समागतः, तस्मिन्नवसरे तस्य भार्या गृहकपाटे तालकं दत्वा किंचित्कार्यार्थ प्रातिवेश्मिकगृहे गतासीत. कुरजके निजाकारणार्थं पूत्कारः कृतस्तव श्रुत्वा सा तूर्णं तत्रागत्य गृहकपाटमुद्घाट यित्वा गृहांतर्गता. क्रुद्धेन रजकेा तां पादेन निहत्योक्तं रे दुराचारिणि एतावत्कालं त्वं कुल ग तानः ? निर्गव मम गृहात् मे किमपि ते प्रयोजनं नास्ति तत् श्रुत्वा स्त्रियोक्तं रे निर्लज्ज खं विचारय? रामेण यदि षण्मासं यावत्परगृहे स्थिता सीता पुनरानीय स्वगृहे रक्षिता, तर्हि त्वं मां केवलं दणमात्रेणैव गृहान्निष्कासयसि ? रजकेणोक्तं रामस्तु स्त्रीवशोऽहं तु स्त्रीवशो नास्मि. श्या
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- द्यालापं श्रुत्वा रामेण चिंतितं मांप्रति धिक, लोकापवादस्तु महानेव दृश्यते, श्रतो मया सीतायाः
परिहार एव कर्तु योग्यः, इति विचार्य तेन लक्ष्मणाग्रे सा वार्ता कथिता, लक्ष्मणेनोक्तं हे व्रातः! लोकास्तु दुराचारिणः परदोषान्वेषिणः संति, स्वदोषांस्तु केऽपि न जानंति, रामेणोक्तमेष लोका. पवादो मया सोढुं न शक्यते. ततो रामेण निजसारथिमाहृयोक्तं त्वं सीतां स्याधिरूढां कृत्वा सम्मेतशिखरे व्रज, तत्र तस्या दोहदं पूरयित्वाऽरण्यमध्ये तां विमुच्य त्वयेयं लोकापवादवार्ता तस्यै कथनीया. अथ सारथिरपि तां रथे समारोप्य सम्मेतशिखरंप्रति चलितस्तत्र गत्वा सीतयाऽत्यंतं ना. वपूर्वकं जिनवंदनेन तीर्थयात्रा कृता, ततो व्याघुट्य स्थाधिरूढा सीता यद्यरण्यमध्ये समागता तदा सारथिना हस्तौ नियोज्य रामोक्तो वृत्तांतस्तस्यै कथितः, ततस्तामेकाकिनी वने त्यक्त्वा रथिको र. थमादायायोध्यांप्रति चलितुंमनाः दाणं तत्रैव तस्थिवान. अथ सीता तत्र मनसि महादुःखं वहमाना मूर्षिता जमौ पतिता, क्रमाबीतलानिलसंयोगतः सचेतनीय विलापं चकार, हे रामचं! यदि त्वया लोकापवादभीतेनाहं त्यक्ता तर्हि लोकप्रत्यदं मम परीदा तत्रैव किं न कृता? अहो राम | त्वया मे सग या अबलाया अपि दया मनसि नानीता, इत्यादिविविधप्रकारान विलापान कृत्वा
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
दाना- सा चिंतयामास, अहोऽत्रार्थ रामस्य किं दृषणं ? ममैव प्राकृतउष्कर्मणामयमुदयो बव. अयन
; त्वहं परिहताः परं जिनोक्तो धर्मो मां मा परिहरतु. अथ सीतां नमस्कृत्य स्वाम्याझैकपालने नि. जसार्थकतां मन्यमानो रथिको मनसि दुःखं वहमानोऽपि नयनान्यामश्रूणि मुंचन स्थमादायायो ध्यांप्रति चलितः, इतस्तत्र परनारीसहोदरतुल्यः पुंमरीकानिधनगराधिपतिवज्रजंघनामा नृपस्तत्र स. मायातस्तेन विलापान कुर्वती सीतांप्रति पृष्टं, हे भगिनि त्वं कासि? केन दुःखेनात्र गहनगहने समागतासि ? तहचनतस्तं सत्पुरुषं ज्ञात्वा संतुष्टया सीतया स्वकीयः सर्वोऽपि वृत्तांतस्तस्मै निवेदितः, राजा तामाश्वास्य निजनगर्यामानीतवान्, निजभगिनीकृत्य चावासमध्ये रक्षिता, तत्र तया पु. त्रयुगलं प्रसवितं, राज्ञा च महोत्सवपूर्वकं तयोर्लवांकुशानिधाने दत्ते, क्रमेण तत्रैव च तौ वर्धितो.
श्तो रथिकेनायोध्यायामागत्य सीताकृतविलापादंतकथनपूर्वकं सर्वोऽपि तवृत्तांतो रामाय कथितः, तत् श्रुत्वा पश्चात्तापं कुर्वाणो रामः सीतावियोगःखविदीर्णमानसो रथिनमादाय तूर्ण त.
व वने समागतः, कृतं च तेन स्थाने स्थाने परित्रम्य तत्र सीताया गवेषणं, किंतु निर्नाग्यवता । रंककुटुंबिना निधानमिव तेन कापि सीतामुखं नो दृष्टं. ततस्तां यूथब्रष्टां मृगीमिवैकाकिनी कानन
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना. निवासिसिंहादिक्रूरपाणिनिहतां मन्यमानः शोकानलदग्धहत्तृणकुटीरो रामः कथंचिदयोध्यायां सा
रथियुतः समागत्य, कृत्वा च तस्याः प्रेतकार्याणि, राजकार्यादिपराङ्मुखो लक्ष्मणादिन्तिः प्रतिबोध्यमानोऽपि सीताध्यानैकलीनचेता मूढ व निजसमयं गमयांचकार. अय तत्र लवांकुशौ सकलकलाकलापकलितो क्रमेण ललितललनाहृदयांबुजहंसलीलायिताईवयसौ जातो. तदा वज्रजवेन नि जवदनलवणिमतिरस्कृतशशिलेखाशशिचुलाभिधाना निजतनया खवाय परिणायिता, अंकुशार्थ च स्वमित्रपृथुराजपाचे तत्तनूजा मार्गिता, पृथुना च तदज्ञातवंशादिदृषणदानपूर्वकं तन्न स्वीकृतं. तदा संग्रामे पृथुराज विजित्य पराक्रमेण च स्वकीयोत्तमकुलता प्रकटीकृत्य प्रांते च सन्मानादिना तं प्रीपयित्वा लवणिमाद्यगण्यगुणगणमंडितां तस्य पुत्रीमंकुशः परिणीतवान्. इतस्तत्र कुतुहलैकप्रियेण नारदेनाप्यागत्य लवांकुशयो रामसीनांगजन्मत्वं निवेद्य सर्वेऽप्यतुलहर्षोल्लसितमानसा विदधिरे. अ. थ लवांकुशौ निजजावलेन बलवतोऽपि कतिचिनृपतीन् वशीकृत्य प्रकंपिताचलाचलं रिंगजतुरंगस्पंदनसुनटान्वितं बलमादायायोध्यानिकटे समागतो. तत श्रुत्वा रामलक्ष्मणावपि निजसैन्यमा | दाय सन्मुखमागतो, द्वयोः सैन्ययोः परस्परं खजाखजिशराशरि युद्धं प्रवृत्तं. तदा लवांकुशान्यां क.
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- टपांतकालविकरालघनाघनधाराधोरणीनिस्वि कर्णाताकृष्टधनुर्मुक्तवाणधाराभिः पद्मसैन्यपद्मवनखा न तथा विलोमितं यथा कतिचिडाजहंसैस्ततः पलायितं, पद्मोऽपि पद्ममिवांतर्विशरारुतां प्राप्तस्तदा ल.
मणेनानन्योपायेन ज्वलज्ज्वालामालाकरालितं चक्रं तान्यांप्रति मुक्तं. तचक्रमपि निसर्गतो गो. १२ | विघातपराङ्मुखी नृतत्वात्तन्मुक्तशरराजिनिर्जर्जरीनृतमिव जयादपसृत्य पुनर्सदमणकरसंगतं जातं, त. दा लक्ष्मणो विषादं प्राप्तः.
तो नारदेन तत्रागयोक्तं जो पद्म ! अत्र गतभ्रमरतनुजागमावर्णनीयहर्षस्थाने कथमिव त्वया स्वकीयं हृदयं शोकपंकेन मलिनीक्रियते? मनोविह्वलतया नारदोक्तश्लेषोक्तिमजानता पद्मेन नारदः प्रश्नविषयीकृतो जो नारदमुने ! अधुना त्वहं निजजयसंशयापन्नोऽनेकतर्कवितर्ककल्लोलोज लितशोकापाराकूपारपतितो गतपोतो वणिगिव निःश्वस्य विश्वमपि विश्वं शोकपानीयमयं नयनविषयी करोमि, न जानामि हंत त्वयैतन्मे शोकस्थानं कथमिव हर्षस्थानीकृत्य वर्यते ? ततो नारदो | लवांकुशयोः सीतासतीकुदिसरोजमरतनुजोत्पत्तित्वं प्रकटीकृत्य पद्मं च विलुप्तशोकपंकं हर्षोल्लास| विकसितं च विधाय मरतनूजावासरसास्वादादियोग्यं तस्य हृदयं चकार. तत श्रुत्वा हर्षोल्लसित- ।
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१
दाना | मानसो रामः स्वपुत्र मिलनार्थं प्रस्थितः, तदानीमेव विनयप्राग्भारनम्रीनृतशरीरौ लवांकुशावपि पि - तुः सन्मुखमागत्य पद्मपदपद्मयोर्निजज्रमरायितं ख्यापयंतौ नेमतुः प्रवेशमहोत्सवपूर्वकं तौ नगरे समानीय रामेण चिरविरहनिजहृदयोद्नृतसंतापस्तद्ददन निर्गतोदं तवाग्जलधारा निरुपशामितश्च. -
वृत्ति
Acharya Shri Kailassagarsuri Gyanmandir
लक्षणसुग्रीवप्रमुखाः शीघ्रं पुंडरीकनगरे गत्वा ततो महासतीं सीतामानयामासुः, नगरवहिः स्थितया सीतयोक्तं प्रथमं मे शीलपरीक्षां कारयिष्यामि ततो रामादिसकलनगरलोकसमूहा नगरखदिः समागताः, तदा सीतया तव खदिरांगारधगधगायमानैका खातिका निर्मापिता, प्रविष्टं च तन्मध्ये स्वशील परीक्षायै ततस्तस्याः शीलप्रभावेण सामिखातिका निर्मल जलकल्लोलयुता संजाता, तस्यां -कमलोपरि हंसलीलायितं दधाना सीता सादाल्ललीखि रामादिनिखिलनगरलोकमनोगतसंशयदारि दूरीचकार. देवैर्जयजयारावपूर्वकं सीतोपरि सुमनोवृष्टिर्विदिता, घोषितं च निखिलजगानजनितचमत्कारसकल्ललनालिशिक्षणीयाचरणीयाचार विचारेयं महासती सीता निर्दोषैव यथ लक्ष्मणादयो विश्वेऽपि नगरनिवासिजननिकरा सीताचरणारविंदे नमस्कृत्य निजापराधं दमयामासुः, मोsपि नयनाश्रुधाराबद्मना निजांतःकरणमालिन्यं दालयन स्वकीयापराधं दमयामास, कथितं च
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना |
वृत्ति
सीता हे प्रियेऽधुना तव चरणन्यासैश्विरोत्कंठितामिमामयोध्यां नगरीं पावनीकुरु ? सीतयो - तं हे राम ! अधुना वैराग्यामृतरसास्वादतृप्ती नृतं मे मानसमसारसंसारसुख विषास्वादतो विमुखीनतमेव. तोऽहं गतवृजिन जिनैकध्यानपरा रागाद्यंतरंगारिपराजवं शमसंवेगादिसुनटसहायेन परिह१३० य संसारिजननंगुरप्रेमा जिलापपराङ्मुखी अवर्णनीयाविचलाभंगुरैकप्रेमपात्रं चिरोत्कंठितां मुक्तिसखमेव मिलितुमिच्छामि.
तत् श्रुत्वाऽश्रुजलाविलनेत्रो रामः स्वकीयाविचारितकार्यनिंदनपरः पश्चात्तापोदधिममोऽनेकविप्रार्थनास्तस्यै नगरांतरागमनाय चकार सीतयोक्तं हे राजन् संप्रति त्वया संसारसागरनिमानैकहेतुर्मम विषये मोदो नैव कर्तव्यः, न च किंचिदत्रविषये नवतामपराधोऽपि मे दृष्टीगोचरी - वति, मम कर्मणामेवायं दोषः, किंच संसारघोरांधकारेऽनादिकालतो मोहनीलिकांधी नृतांतर्विलोचनानां रागादिचौरीयमाणरत्नत्रयधनानां पामरप्राणिनां निसर्गतो दयालुतानृतांतःकरणा ज्ञातजिनसिद्धांत रहस्यत्वेन गीतार्थपदवीं प्राप्ताः सुगुखो ज्ञानांजनशलाकया नेवरोगं दूरीकृत्य पुनश्च रत्नत्रयदानपूर्वकमदायानं तसौख्यैकनांडागाररूपं मोदनगरं प्रति तान्नयंति, अतस्तदाय सुखप्राप्त्यर्थम
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
दाना- हमपि तेषामेव सुगुरूणां शरणमंगीकरिष्यामि, यतो हे राजन् मह्यमाझा देहि ? रामेणापि तस्या
अत्याग्रहं विनिश्चित्याझा दत्ता. वैराग्यपरंपरया तया बहुपरिवारेण सह दीदा गृहीता. घनघातिक| मेधनदहनकदाहनिनानि विविधानि तपांसि तप्त्वा कालं कृत्वा सा माहेंद्रपदवी प्राप्ता, ततोऽनुक्रमेण च मोदं यास्यति. ततो द्वादशसहस्रवर्षायुःदये लक्ष्मणः कालं कृत्वा चतुर्थे नरके गतः, श्री. रामेण विरहातुरेण पएमासं यावन्मृतलदमणशरीरमुत्पाव्य व्रमितं, ततो देवीतजटायुपदिजीवेन प्रतिबोधितो रामस्तस्यामिसंस्कारं कृत्वा दीदां गृहीतवान्. एकदा कायोत्सर्गस्थितस्य रामस्य परीदपकृते शक्रेण सीतारूपं तस्याग्रे प्रकटीकृतं, परं रामस्तु निश्चल एव स्थितः. प्रांते श्रीरामर्षिः शत्रु जयतीर्थे समागत्य केवलज्ञानमासाद्य मोदं गतः, रावणलदमणावपि कतिचिद्भवांतरे मोदं गमि. ध्यंति. ॥ इति शीलकुलके सीताकथा ॥ ___गाथा-चालणीजलेण चंपाए । जीए उग्घामियं वारतिगं ॥ कस्स न हरेश चित्तं । ती.
ए चरियं सुभदाए ॥ ७ ॥ व्याख्या-चालनिकया निष्कासितं यज्जलं तेन यया चंपानगर्या दा| रत्रिकं समुद्घाटितं, तस्याः सुनद्रायाश्चरित्रं कस्य चित्तं न विस्मापयति ? अपितु सर्वेषामपि चित्ते
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- विस्मयं करोतीत्यर्थः ॥ ७॥ सुन्नडायाः कथा चे-वसंतपुरनगरे जितशत्रुनामा राजास्ति. तत्र
जिनदासान्निधानः श्रेष्टी वसति, तस्य जिनधर्मकतत्परा शीलवत्यन्निधा भार्या, तस्याः कुदिशुक्ति. समुद्भवा मुक्तामया विद्याद्यनेककलाकलापानिरामा जिनधर्मेकचित्ता सुनद्राख्या तनयावृत्. तस्या वदनेमालोक्य नीतमिव मिथ्यात्वघोरतिमिरं दूरीनृतमेव. इतस्तत्र चंपानगरीवास्तव्यो बुध्धमैकलीनो बुध्दासानिधानः श्रेष्टी व्यवसायार्थ समागतः, व्यापारादिनिमित्तं गमनागमनप्रसंगतो जिनदासेन सह तस्य मैत्री जाता. एकदा व्यापारार्थ जिनदासगृहागतस्य बुधदासस्य हृदयं सुभद्रा वदनेदं निरीदय चकोरलीलायितं प्राप्तं. अथ सुभागतमानसो बुझदासो निजगृहे समागतः, त. तस्तेनैकस्मै स्वमित्राय स्वकीयानिलापो निवदितः, मित्रेणोक्तं हे बुध्दास ! जिनदासो जैनधर्मि| णं विनान्यस्मै कस्मैचिदपि स्वतनयां न दास्यति, तत् श्रुत्वा बुझदासः कपटश्रावकीय त्रिसंध्यं जिनपूजापरायणः प्रतिक्रमणादिक्रियातत्परश्च संजातः, सर्वदा मुनिवंदनं कृत्वा धर्मकथाव्याख्यानादि शृणोति. एवं बुध्दासं जैनधर्मैकचित्तं विलोक्यैकदा जिनदासेन हृष्टेन स्वयमेव निजांगजा सुनद्रा तस्मै परिणायिता. अथ तौ दंपती तत्र सुखेन सांसारिकभोगान भुंजानौ तिष्टतः. अथ क. |
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तिचिदिवसानंतरं बुध्दासो बहुऽव्यमुपाय॑ सुनद्रासहितश्चंपायां गतः, तत्र जिनधर्मपरायणां सुन ।
द्रां वीक्ष्य बुधधर्मानुयायी श्वशुरपरिवारस्तस्या नपरि द्वेषमवहत. अतः सुभद्रा पृथग्गृहेऽवसत. सुभ
द्रां दृढजिनधर्मानुरागिणीं विज्ञाय जैनमुनयस्तस्या गृहे आहाराद्यर्थ समागबंति. तस्याः श्वश्रृननां १३३ | दृप्रभृतिपरिवारः सर्वदा साधोऽर्जन श्व छिद्राण्यन्वेषयति. एकदा बुध्दासनगिन्या बुध्दासाय क.
थितं हे व्रातस्तव नार्या शुःशीला ज्ञायते, तस्य गृहे सर्वदा जैनमुनयः समागचंति, तैः सह सैषा | तव भार्या हास्यविनोदादिकुतूहलानि करोति. तत श्रुत्वा बुध्दासेन तामवगणय्योक्तं मम नार्या दुःशीला नैवास्ति, युगं सर्वे धर्मविरोधतस्तस्या नपरि द्वषं वहथ, किंच झातचरणकरणधर्मा जैन साधवोऽपि कदापि पुःशीला न भवेयुः.
श्रयैकदा कोऽपि पाणिपात्रो जिनकल्पी साधुः सुनद्रागृहे थाहारार्थ समागतः, सुन्नद्रया त. न्मुनिनयनं अंतःपतिततृणव्याकुलं दृष्टं, निष्कासितं च लाघवतो जिह्वाग्रेण, तदा सुभद्राललाटस्थं | कुंकुमतिलकं मुनिललाटे लमं. कुंकुमतिलकालंकृतनालं मुनि सुभद्रागृहानिस्सरंतं विलोक्य छिद्र | विलोकनैककार्यया ननांजा बुझदासमाकार्य तदितथमपि सुभाउःशीलत्वं प्रकटीकृत्य तस्मै दर्शितं,
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | तद् दृष्ट्वा शंकाकुलचेता बुद्धदासस्तस्या गृहे गमनागमनं तत्याज, विस्तृता च सा वार्त्तानिलारूदेव वृत्तिसकलेऽपि नगरे पथ सुभद्रा निजनिमित्तं जिनशासनमालिन्यमुपस्थितं ज्ञात्वा हृदि खिन्ना सती
कायोत्सर्गे चकार, गृहीतश्च तयेत्यभिग्रहो यदा ममोपरितः कलंक मिदमुत्तरिष्यति तदैवाहं कायो१३४ सर्गे पारयिष्यामि अथ तस्याः सतीत्वमाहात्म्यतः शासनदेवतया प्रत्यक्षीय कथितं हे वत्से प्रा तरहमस्या नगर्याः प्रतोली कपाटान्नियंत्रयिष्यामि त्वया सूवतंतुबद्दचाखिन्या कूपाज्जलं निष्कास्य प्रतोखी सिंचनीया, एवं कृते सत्येव कपाटाः समुद्घटिष्यंति, जिनशासनापत्राजना च विलयं यास्यति इत्युक्त्वा साऽदृश्यता. पथ प्रातर्नगरप्रतोव्यनुद्घाटनतः सर्वेऽपि मनुष्य तिर्यंचो व्याकुलीनृय स्थिताः राज्ञापि तत्रागत्य दस्त्यादिनिः कपाटा आकर्षिताः परं केनाप्युपायेन ते नो टिताः, तदा व्याकुलीत नृपतिस्तदैविककोपकृत्यं विचिंत्य स्नानं कृत्वा शुद्धवस्त्राणि परिधाय गंधद्रव्ययुतवलिदानादि विधाय कथयामास यः कोऽपि देवः क्रुद्धो जवेत्तेन सर्वोपरि कृपा कर्तव्या. तदा चंपानगरीस्था कापि महासती सूत्रतंतुवद्दचालिन्या कूपाऊलं निष्कास्य यदि तलेन प्रतोलीः सिंचयिष्यति तदैव तस्याः शीलमाहात्म्यतः प्रतोदयः समुद्घ टिष्यंतीत्याकाशवाणी जाता. ततो
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृति
दाना- राझा निजराझीः सतीशेखरा मत्वाहताः किं तु तास्वेकापि तत्कार्य कर्तुं न शक्ता जाता, ततो रा.
झा पटहोद्घोषणा कारिता यनगरमध्ये या कापि सती नवेत्तयैतत्कार्यं कृत्वा नगरजनदुःखं दुरीक" तव्यं, परं नगरनारीमध्यात्कापि तत्कार्य कर्तुं समुद्यता नानृत. तदा सुनडया कायोत्सर्ग पारयित्वा १३५ श्व_प्रति कथितं हे मातर्यदि नवदाझा चेत्तदाहमेतत्कार्य विधाय नगरलोकान संकटरहितान कुर्वे.
तत् श्रुत्वा हृदयगतेयॊजारान्निष्कासयंतीव सावदत् हे सतीमन्ये मया तु प्रथमत एव तव सतीत्वं झातं, अधुना लोकानां तद्झापने किमपि प्रयोजनं नास्ति, अतो गृहमध्यस्थितैव तव सतीत्वं पा. लय ? मास्मानपि वीमापात्रं कुरु ? श्रुता च मया पूर्वमपि जैनानां पाखमाः, सुभा तु मौनमाधाय तहचांस्यवगणय्य स्नानं कृत्वा पवित्रवस्त्राणि परिधाय पंचपरमेष्टिध्यानं कुर्वती नृपसमीपे प्राप्ता. राझोक्तं हे भगिनि नगरलोकं संकटविमुक्तं कृत्वा तव सकलसतीशिरोमणित्वं प्रकटीकुरु? ततः सा नृपादिनगरलोकपरिवृता कूपोपकंठमागत्य सूत्रतंतुबच्चालिन्या मिलितलोकोत्कंठया सह कूपाऊलमाचकर्ष. अथ तङालमादाय प्रतोलीपार्श्वे समागत्य तयोक्तं यदि मया मनोवाकायानिरखंमितं शी. लं पालितं भवेत्तर्हि प्रतोलीकपाटा उद्घदंतु, इत्युक्त्वा तया प्रतोलीकपाटौ सिंचितौ तदणमेव चो
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना घटितौ वं तया प्रतोलीवयकपाटा उद्घाटिताः, गगनांगणणगतागणितदेववं दैर्दुदु निनादपूर्वकं वृत्तिजयजयारावमुच्चरस्तिस्या उपरि पुष्पवृष्टिर्विदिता. ततस्तयोक्तमय चतुर्थप्रतोली कपाटयै या कापि
स्वकीयसतीत्वख्यापनोत्सुका चंपायां भविष्यति सैवोद्घाटयिष्यति. एवं तत्सतीत्वं दृष्ट्वाऽपारप्रमदोल्ल १३६ सितमानसा नृपादयो नगरलोका याश्वर्यमासाद्य तस्याश्चरणौ पूजयामासुः, श्वशुरादयश्च लावनतवदनाः स्वकीयापराधं दमयामासुः, बुधदासोऽपि तद्ददनेडुं निरीक्ष्य समुद्र व हर्ष कल्लोलोड - लितमानसो बव. ततस्तद्दत्तधर्मोपदेशामृतधारा सिक्ता नृपश्वशुरादिनगरलोका गतमिथ्यात्वातपा जैनधर्मानुरागिणो बढवुः, एवं सतीसुभद्रया शीलसलीलतो निजकलंकपंक दुरीकृत्य जिनशासनप्रभावना कृता कियत्कालं गृहस्थावा से श्रावकत्वमाराध्य प्रांते चारित्रं गृहीत्वा सुनद्रा बुहदासौ स्वगतौ ॥ इतिशीलकुल के सुभद्रास ती कथा ||
गाथा - नंदन नमयसुंदरी सा । सुचिरं जीए पालिअं सीलं ॥ गीदडपि काळं । सिहिया विणा विविदा || ८ || व्याख्या - सा नर्मदासुंदरी चिरकालं यावन्नंदतु, यया कृत्रिमं ग्रेथिल्यं कृत्वा विविधा नानाप्रकारा विमंबनाः कदर्थनाः सहिताः, निर्मलं शीलं च पालितं ॥ ८ ॥
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तस्याः कथा चे-वर्धमानानिधनगरे संप्रतिनामा राजा, ऋषनसेनाभिधश्च सार्थवाहः परिवसति,
तस्य भार्या वीरमती, तस्याः सहदेववीरदासाख्यो हौ पुत्री, ऋषिदत्तानिधाना च पुत्री, क्रमेण सा "| युवजनस्पृहणीययौवनावस्था प्राप्ता, बहुन्निापारिवनिकपुरैसर्गितावि मिथ्यात्वतिमिरांधतेन्य१३७ | स्तेन्यः सा तत्पितृन्यां न ददे. अन्यदा चंऽपुरनगराष्ट्रद्रदत्तानिधः कश्चित श्रेष्टी तन्नगरे समायः
यौ. अन्यदा तेन रुद्रदत्तनासत्यमपि प्रमाणविदां दययेव व्योमांबुजोदाहरणं निजवदनांनोजेन स| त्यीकुर्वती निजप्रासादगवादस्था सा ऋषिदत्ता दृष्टा. तां दृष्ट्वा मन्मथशरविको रुद्रदत्तो गतचैतन्य
श्व बनव. ततस्तेन स्वकीयमित्राय कुबेरदत्ताय स्वकीयानिप्रायं निवेद्य पृष्टं, नो मित्र रूपनिर्जित| निर्जरांगनागवेयं कस्य पुत्री? तेनोक्तं मित्र श्यं जिनधर्मकतत्परस्य ऋषनसेनसार्थवाढस्यांगजास्ति. किं च जैनंविना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति. तत श्रुत्वा स कपटश्रावकीय नित्यं जिनपूजासाधुवंदनावश्यकादिक्रियापरः समजनि. अथ ऋषभसेनस्तं जिनधर्मपरायणं निज. साधर्मिणं ज्ञात्वा तस्मै निजतनयां ददौ.
अथायं रुदत्तः श्वशुरमापृच्च्य ऋषिदत्तामादाय बापुरनगरे समायातस्त्यक्तश्च तेन तत्र जि
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नधर्मः, क्रमेण ऋषिदत्तापि भर्तृस्नेहतः संसर्गदोषेण जिनधर्मे शिथिला जाता. क्रमेणैषा गर्जिणी
जाता, संपूर्णसमये तस्या महेश्वरनामा पुत्रो जातः, क्रमेण सकलविद्यान्यासं कृत्वा स यौवनवयः " संप्राप्तः. इतश्च ऋषिदत्ताया वृष्ञाता सहदेवान्निध यासीत् , तस्य सुंदर्याख्या भार्या वनव, तस्या
एकदा नर्मदायां स्नानकरणाथै दोहदः समुत्पन्नस्ततः सहदेवसार्थवाहः ऋयाणकानि समादाय सुंदरीसहितो नर्मदोपकंठे समागत्य तस्या दोहदं पूरयामाम. तत्र च व्यापारे बहुलानं विज्ञाय तेन नर्मदापुरीत्यनिधानं नगरं संस्थाप्यकं जैनमंदिरमपि निर्मापितं. क्रमेण संपूर्णसमये तयैका पुत्री जनिता. श्रेष्टिना पुत्रवत्तस्या जन्ममहोत्सवं कृत्वा नर्मदासुंदरीति नाम दत्तं. अथ क्रमेण शशिलेखेव वर्धमाना सकलकलाकलापबंधुरा सा यौवनं प्राप्ता. यथैकदा ऋषिदत्तया तस्या अवर्णनीयरूपलवणिमादिगुणान् श्रुत्वा चिंतितं चेदेषा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात्तदा मे मनो. ऽभिलाषः सफलीनवेत, परं मां जिनधर्मपराङ्मुखी विज्ञाय मम नाता तां निजतनयां मम पुत्राय नैव दास्यतीति चिंतयंती सा विलापं कर्तु लग्ना. तावद्रदत्तेन तत्कारणं पृष्टा सा निजहृदयगतान्नि लापं कथयामास. तत् श्रुत्वा सोपि चिंताचांतचित्तः समजवत. अथ पार्श्वस्थेन महेश्वरेण तवृ ।
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
दाना- तस्याः कथा चेचं-वर्धमानानिधनगरे संप्रतिनामा राजा, ऋषनसेनाभिधश्च सार्थवाहः परिवसति,
तस्य भार्या वीरमती, तस्याः सहदेववीरदासाख्यौ दो पुत्रौ, ऋषिदत्तानिधाना च पुत्री, क्रमेण सा युवजनस्पृहणीययौवनावस्थां प्राप्ता, बहुन्निापारिधनिकपुत्रैसर्गितापि मिथ्यात्वतिमिरांधतेज्यस्तेन्यः सा तपितृन्यां न ददे. अन्यदा चंपुरनगराजुद्रदत्तानिधः कश्चित श्रेष्टी तन्नगरे समाय. यौ. अन्यदा तेन रुद्रदत्तनासत्यमपि प्रमाणविदां दययेव व्योमांबुजोदाहरणं निजवदनांनोजेन स| त्यीकुर्वती निजप्रासादगवादास्था सा ऋषिदत्ता दृष्टा. तां दृष्ट्वा मन्मथशरविको रुद्रदत्तो गतचैतन्य
श्व बनव. ततस्तेन स्वकीयमित्राय कुबेरदत्ताय स्वकीयानिप्रायं निवेद्य पृष्टं, नो मित्र रूपनिर्जितनिर्जरांगनागवेयं कस्य पुत्री? तेनोक्तं मित्र श्यं जिनधर्मैकतत्परस्य ऋषनसेनसार्थवाहस्यांगजास्ति, किं च जैनंविना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति. तत श्रुत्वा स कपटश्रावकी न्य नित्यं जिनपूजासाधुवंदनावश्यकादिक्रियापरः समजनि. अथ ऋषभसेनस्तं जिनधर्मपरायणं निज. साधर्मिणं ज्ञात्वा तस्मै निजतनयां ददौ.
अथायं रुदत्तः श्वशुरमापृच्छ्य ऋषिदत्तामादाय चंऽपुरनगरे समायातस्त्यक्तश्च तेन तत्र जि
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| नधर्मः, क्रमेण ऋषिदत्तापि भर्तृस्नेहतः संसर्गदोषेण जिनधर्मे शिथिला जाता. क्रमेणैषा गर्भिणी न जाता, संपूर्णसमये तस्या महेश्वरनामा पुत्रो जातः, क्रमेण सकलविद्यान्यासं कृत्वा स यौवनवयः
संप्राप्तः. श्तश्च ऋषिदत्ताया वृष्ञाता सहदेवान्निध थासीत् , तस्य सुंदर्याख्या भार्या बनव, तस्या १३० एकदा नर्मदायां स्नानकरणार्थ दोहदः समुत्पन्नस्ततः सहदेवसार्थवाहः ऋयाणकानि समादाय सुंद.
रीसहितो नर्मदोपकंठे समागत्य तस्या दोहदं पूरयामास. तत्र च व्यापारे बहुलानं विज्ञाय तेन नर्मदापुरीत्यन्निधानं नगरं संस्थाप्यकं जैनमंदिरमपि निर्मापितं. क्रमेण संपूर्णसमये तयैका पुत्री जनिता. श्रेष्टिना पुत्रवत्तस्या जन्ममहोत्सवं कृत्वा नर्मदासुंदरीति नाम दत्तं. अथ क्रमेण शशिलेखेव वर्धमाना सकलकलाकलापबंधुरा सा यौवनं प्राप्ता. थथैकदा ऋषिदत्तया तस्या अवर्णनीयरूपलवणिमादिगुणान् श्रुत्वा चिंतितं चेदेषा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात्तदा मे मनो. ऽभिलाषः सफलीनवेत, परं मां जिनधर्मपराङ्मुखी विज्ञाय मम जाता तां निजतनयां मम पुत्राय नैव दास्यतीति चिंतयंती सा विलापं कर्तु लगा. तावद्रदत्तेन तत्कारणं पृष्टा सा निजहृदयगतानि लापं कथयामास. तत् श्रुत्वा सोऽपि चिंताचांतचित्तः समजवत. अथ पार्श्वस्थेन महेश्वरेण तवृ ।
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तांतं कर्णगोचरीकृत्योक्तं हे पितरौ युवां विषादं मा कुरुतं, अहमेव तत्र गत्वा केनाप्युपायेन तां जन परिणीय समागमिष्यामीत्युक्त्वा स शीघ्रमेव तत्रागत्य मातुलाय मिलितः, ततः क्रमेण तेन विन
| यादिगुणगणैर्मातुलादीनां मनस्तथावर्जितं यथा ते सर्वेऽपि तस्योपरि हर्षोल्लसितहृदयाः संजाताः, १३ महेश्वरोऽपि नित्यं निजशुधनावेन देवगुरुवंदनावश्यकादिक्रियानिर्जिनधर्माराधकः सम नृत्. अय
तं तथाविधं जिनधर्मपरायणं विज्ञाय मातुलेन तस्मै नर्मदासुंदरी परिणायिता. कियत्कालं तत्र स्थित्वा स श्वशुराया तामादाय निजनगरे समायातः, वधूसहितं निजतनयं समागतं दृष्ट्वा पित. रावत्यंत प्रमुदं प्राप्तौ. क्रमेण नर्मदासुंदर्या श्वशुरादीन प्रतिबोध्य मिथ्यात्वघोरसागरे निमऊतः स. मुध्धृत्य सर्वेऽपि ते जिनधर्मेकयानपात्रे समारोपिताः.
अयैकदा सा नर्मदासुंदरी गवादस्था निजवदनतो दिवापि नगरजनानां चंद्रोदयन्त्रमं कारयं ती तांबूलं चर्वती निष्टीवनं चकार. अकस्माच तन्निष्टीवनं पथि गबतो जैनमुनेरेकस्य मस्तकोपरि | पतितं. मुनिनोक्तं यद्येवं त्वं मुनीनामासातनां करोषि तेन तव भर्तुर्वियोगो चविष्यतीति निशम्य | भयसहितं विषादं दधाना सा तूर्णमेव गवादाउत्तीर्य मुनेश्चरणयोनमस्कृत्यानुपयोगतो विहितं नि.
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | जापराधं कमयामास. मुनिनोक्तं हे महानुनाव ! मम हृदये मनागपि क्रोधो नास्ति, मन्मुखादेतपनि हाक्यं वृष्यैव निर्गतं तेन त्वं खेदं मा कुरु? अथ नर्मदासुंदरी स्वकर्मणामेव दोषं ददती गृहे स.
मागता. श्रयैकदा महेश्वरदत्तो व्यापारार्थ दीपांतरंप्रति प्रस्थितस्तदा मोहाकुलमानसया स्त्रिया न. णितं हे स्वामित्रहमपि नवता सार्धमेव समागमिष्यामि, यतो नवदियोगं सोढुमहमशक्तैव. तस्या अत्याग्रहं विझाय सोऽपि तया सह प्रवहणारूढो दीपांतरपति चलितोऽवगाहितश्च तेन नृयान् पं. था. अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्तुं प्रारब्धं. तन्निशम्य नर्मदया भर्तुरग्रे कथितं हे स्वामिन् योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाहं जानामि यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादो दुर्बलदेहो मषांकितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशाल हृदयश्चास्ति. तत् श्रुत्वा न; चिंतितं नूनमियमसती वर्तते, नोचेदिय मेतादृशी वार्ता कथं जानीयात् ? अथ प्रभाते तेन स पुरुषो दृष्टः, पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितं. अथ श्रेष्टिना निजहृदयोद्तकोधानलमवसरेवणनस्मनागद्य स्थितं. - इतः कतिचिदिवसानंतरं सदासद्दीपमासाद्य नाविकैः कथितं भो लोका अहमत्र प्रवहणं स्थिः ।
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना।
तात्त
रीकरोमि, अयं सदासद्दीपः सभायातः, यः कोऽपि जलेंधनादिग्रहणेनवेत्तेन तत शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं. सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलंधनादिसंचयं चक्रुः. श्रथ महेश्वरेणापि तया नर्मदया सहोत्तीर्य चिंतितं किमहमेतां पुःशीलां जलधौ निधानीकरोमि वा विषं दत्वा यमकिंकरीत्वं प्रापयामीति विचारयन् स तया सह क्रीमाभिषेण कदलीकानने समागतः, सुप्तश्च दणं कदलीदलकोमलशय्यायां. अथ तत्र नर्मदासुंदरी यांदोलितकदलीदलालिनिः सुरनिवनवातैस्तूणे निघां प्राप्ता. एवं सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुदाय र. नाकरतटमागत्य प्रवहणोपरि समारूढः, कथितं च तेन कपटकुटिलचेतसा नाविकादिलोकानां पुरो यन्मम महिला सदसदिता, अहं च कथमपि प्रपलाय्यागतोऽस्मि, निशाचरप्रकराश्च पृष्टे समा. गति, तत इतस्तूर्ण प्रवहणं सज्जीकृत्य वाहयत ? इति श्रुत्वा नयाकुलचेतसो नाविका पुतं ततः पोतं वाहयामासुः. अथ पोतस्थितेन महेश्वरेण चिंतितं सम्यग्जातं यध्यपगतलोकापवादं मयैः षा दुःशीला त्यक्ता. अथ पवनप्रेरितः पोतोऽयं यवनदीपे प्राप्तः, कियत्कालानंतरं स श्रेष्टी ततो व | हुधनमुपाय॑ निजगृहे समायातः, कथितं च तेन निजपरिवाराय रादासनदाणादि निजभार्यास्वरू
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पं, शुचं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादि कृतं, महेश्वरश्चान्यां भार्या परिणीतवान. अय त. सत्र सुप्तोनिता नर्मदासुंदरी तत्र निजभर्तारमदृष्ट्वा हृदयास्फोटं पूत्कारं कुर्वती विविधविलापैर्वनवासि
जंतूनपि रोदयंती हा नाथ मामिहैकाकिनी मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजटपंती नय १४२ नाश्रुजलैर्वनवृदसंचयान सिंचयंती वदनतो दीर्घोष्णनिःश्वासान्निष्कासयंतीतस्ततोऽटती तटिनीपतेस्त
टमागता. परं तत्रापि प्रवहणमनालोक्य हृदयोद्मृतातीवःखतो मूर्ग प्राप्ता. सुरभिशीतलानिलतः पुनः सचेतनीय नानाविलापमुखरीकृतकाननैषा चिंतयामासायानन्यशरणाया ममात्मघात एव शरणं. पुनस्तया चिंतितं संसारसागरतरणैकयानपात्रनिभजिनागमे प्रतिषिध्वालमरणकरणतो न म. मात्मनः कापि श्रेयोऽर्थप्राप्तिः, किं च न जानेऽहमत्र नळ कथमेकाकिनी त्यक्ता ? नूनं मया तदा या जैनमुनेराशातना कृता तन्मे पुष्कर्म नदयमागतमेव. इति विचार्य सा मृत्तिकात एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति वनफलादि च नदयति. श्छ सा नमस्कारध्यानपरायणा स्व. कर्मनिंदनतत्परा धर्मप्रचावतो वनवासिकरपाणिभिरनुपछुता निजसमयं गमयांचकार. । अथैकदा तस्याः पितृव्यो वीरदासाभिधानो बबरकुलंप्रति गबन जलेंधनाद्यर्थ प्रवहणस्थस्तत्र
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३
दाना- समागतस्तेन रत्नाकरोपकं ब्रमंती नर्मदासुंदरी वीदयोपलादिता च. विस्मयमापनेन तेन पृष्टं हे
पुत्रि त्वमत्रैकाकिनी कथं समागतासि ? इत्युक्ता सा नयनान्यामणि मुंचती सकलमपि निजवृ त्तांतमादितः कथ्ययामास. अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याग्रे चलितः, क्रमेण बब्बरकुले समागत्य राझश्व प्राभृतं दत्वा स सुखेन तत्र व्यापारे समुद्यतोऽनवत, नर्मदासुंदर्यपि तव सुखेन तिष्टति. अथ तस्यां नगर्यामेका हरिण्यन्निधाना रूपजितनिर्जरांगना वारांगना वसति, तस्यै संतुष्टेन राझैवं वरो दत्तोऽस्ति यद्यः कोऽपि नूतनव्यापारी अत्र समागबेत् स तस्यै वारांगना यै दीनारसहस्रमर्पयेत. अथ वीरदासं ततायातं श्रुत्वा तस्या वारांगनाया दासी तद्दीनारसहस्रं गृहीतुं तत्पार्श्व समायाता. तत्र रूपलवणिमादिनिनिखिलनगरनारीगर्वतिरस्कारिणी नर्मदासुंदरी विलोक्य विस्मयमापना गृहे समागत्य सा हरिणीप्रति कथयामास, हे स्वामिनि ! मयाद्य वीरदासगृहे निखिलनागरपुरुषवशीकरणैकलवणिमा यैका प्रमदा विलोकिता सा चेदस्मद्गृहे भवेत्तदा नूनं क
पवल्स्येव गृहांगणे प्रफुल्लिता ज्ञातव्या. श्तो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितुं तद्गृहे | समागतः, हरिण्या च दीनारसहस्रं गृहीत्वा मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पात्ति
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
वृत्ति
दाना | नामांकित मुकाधिगता. व्यथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां गृहे गतः, तदवसरं प्राप्य कपटपेटया दरिया दास्यै कथितं त्वमेतन्मुडिकानिज्ञानं दर्शयित्वा तत्पितृव्याकारछद्मना तां युवतीं द्रुतमानय ? पथ सैपा कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदा सुंदरीं त त्रानयामास वेश्यया च सा मिगृहे गुप्तीकृता. यथ निजस्थानं समागतेन वीरदासेन नर्मदामनालोक्य व्याकुलीय नगरमध्ये सा गवेषिता. परं तां निर्माग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स ह. रिणीगृहे समागतः तेन तस्यै बहुधा पृष्टं परमनृतैकखन्या तया सत्यं न जल्पितं नृरिदिवसानंतरं नर्मदागवेषणश्रांतः शोकाकुलमानसः स ततो निःसृत्य भृगुकलपुरे समायातः पय तबैको जिनदासानिधानः परोपकारैकददाः श्राहवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृततः कथितस्तदा तेनोक्तं हे बंधो त्वं खेदं मा कुरु ? यदं बुद्धिप्रयोगेण निश्चितं नर्मदां समान . यिष्यामीत्युक्त्वा दयातः करणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स कबरकुलंति. इतो वीरदासगमनानंतरं वारांगनाया सा नर्मदा मिगृहाद्वहिर्निष्कासिता, कथितं च तस्यै त्वमथ वारांगनाचारमंगीकुरु? भुंदव च वियोगरहितानि विषयसुखानि ? नर्मदया तु तत्कथमपि नांगी -
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः कृतं, वेश्यया पंचशतकशाप्रहारस्तामितापि सा स्वकीयशीलनंगं कर्तुं मनसापि नैबत्. तो दैवयोः । जन गेन नर्मदाशीलमाहात्म्यतस्तदिने एव हरिणी मृता. तदा भीताभिरन्याजिस्तत्परिवारवेश्यानिः सा
नर्मदा गृहानिष्कासिता. इतश्च राझा तपादि श्रुत्वा तदानयनार्थ निजप्रधानपुरुषप्रेषणपूर्वकं सु. १४५
खासनिका मुक्ता. अथ नर्मदा स्वशीलरदाणाथै बुद्धिमुपाय॑ कृत्रिमप्रथिलत्वमंगीकृत्य सुखासनिकामवगणय्य तैः सार्धं चलिता, मार्गे च प्रथिलेवानेकविधानि कुतूहलानि कुर्वती पंकिलमेकं पल्वलं वीक्ष्य तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति, नो लोका यूयं पश्यताई
मम शरीरे कस्तूरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति तंप्रति सा कर्दममु. | बालयति, हस्तान्यां च धूलिमुत्पाट्य स्वशिरसि निःक्षिपति, लोकांश्चैवं धूलिधूसरान विदधाति. त तः प्रधानपुरुषे राझोऽये तस्या प्रथिलत्वं ज्ञापितं, राज्ञा मांत्रिकानाहृय नानाप्रकारमंत्रतंत्रादिप्रयोगः कारितस्तेन त्वेषा सविशेषं स्वकीयग्रथिततां प्रकटीकृत्य धूलिपाषाणादीनदिपत. अय तां प्रथिलां
झात्वा राझापि सा त्यक्ता. अथ सा नागरमिंनादिभिरुपता निजग्रथिलतां प्रकटयंती नगरमध्ये | परिब्रमति. इतोऽसौ जिनदासश्रेष्टी प्रवहणयुतो बब्बरकुले समागत एव मिंजगणैः परिवेष्टितां जि
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
दाना | नस्तवनान्युच्चारयंती इतस्ततः परिभ्रमंती ग्रथिलां नर्मदां विलोकयामास श्रेष्टना चिंतितं नूनमेषा वृत्तिथा नास्ति श्रेष्टा तस्यै प्रोक्तं हे पुत्र त्वं मां जयं कुरु ? इति श्रुत्वा नर्मदया शिशवो भापयित्वा दूरं निष्कासिताः, तदा श्रेष्टिना पृष्टं हे पुत्र केयं तेऽवस्था ? तव पितृव्यवीरदासकथन तोदं भृगु नगरवास्तव्यो जिनदासनामा श्रेष्टी ते शुद्ध्यर्थमेवात्रायातोऽस्मि तत् श्रुत्वा हृष्टा नर्मदा निजोदंतकथनपूर्वकं बाण हे तात मामस्मात्संकटान्निष्कासय ? जिनदासेनोक्तमथ त्वया राजमानगरनारी पानी घटाः कर्करादिप्रयोगेण अंजनीयाः, व्यय तत्संकेतपुरस्सरं तौ द्वावपि नगरमध्ये समागतौ, तत्र नर्मदा हास्यादिविविधकुतूहलानि कुर्वती नगरनारीशिरः स्थान कूपोभ्धृतजलभृतघटान कर्करादिनिर्वगंज, गतश्च राज्ञोऽग्रे नागरजनकृतस्तत्पूत्कारः, राज्ञोक्तमस्ति कोऽपीदृशो नरो य एतां पुरमध्याद्वहिर्निष्कामयेत. वेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्कार्य नांगीकृतं तदा जिनदासेनागत्योक्तं स्वामिंश्चेत्तवाज्ञा तर्हि द्वीपांतरगमनोत्सुकोऽहमेनां प्रवहणे समारोप्य द्वीपांतरे नयामि, राज्ञा तु हर्षेण नगरजनप्रियं तत्कार्य तस्मै समर्पितं .
पथ जिनदासेन नृपाज्ञया लोकानां दर्शनाय बलात्कारेण तस्याश्चरणौ निगमितौ बध्वा
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| च तस्या हस्तौ सा प्रवहणमध्ये मुक्ता, वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा पनि स्नानं कृत्वा जिनदासदत्तवस्त्रानुषणानि परिहितानि. क्रमेण प्रवहणानि भृगुको प्राप्तानि, मिलिता
| च नर्मदा निजपितृव्याय, पितृव्योऽपि हृष्टः सन जिनदासस्य महोपकारं मन्यमानस्तया सह नर्म१४७ दापुर्या समागतस्तां दृष्ट्वा सर्वमपि कुटुंबं प्रमुदितं, तयापि सर्व निजविम्वनं कुटुंबाने प्रकटीकृतं.
प्रयैकदा झानी मुनिरेकस्तत्र समायातस्तंप्रति वंदनार्थ सर्वे गताः, देशनांते नर्मदापित्रा पृष्टं हे नगवन् केन कर्मणा नर्मदा दुःखिनी जाता? मुनिनोक्तं सा पूर्व नवे नर्मदानद्यधिष्टायिका देव्यासीत, एकदा शीतादिपरीषहसहनार्थ साधुरेकस्तत्र समायातः, तं वीदय मिथ्यात्वनावेन तया तस्यो पसर्गाः कृताः, परं साधु निश्चलं झात्वा तं दामयित्वा सम्यक्त्वमंगीकृतं. ततश्युत्वेयं तव तनया न मैदासुंदरी जाता. नवांतरान्यासतस्त!त्पत्तिसमये तस्या मातुर्नर्मदानदीस्नानदोहदो जातः, साधूप सर्गकरणतस्तया च सुखं प्राप्त. इति श्रुत्वा नर्मदया जातिस्मरणं प्राप्य दीदा गृहीता, एकादशांगा. न्यधीत्य विविधतपसा शरीरशोषं विधायैकदा सा परिवारयुता चंद्रपुरीं समागता, महेश्वरदत्तोपाश्रये | च स्थिता श्वश्रूश्वशुरभादीनुपलक्ष्य धर्म श्रावयति, परं ते तां नोपलदयंति. अथैकदा तया महा
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | सत्या स्वलक्षणादीनि व्याख्यातानि यत्स्वरश्रवणेनैवेवं पुरुषादीनां वर्षाकार तिलम वर्षादीनि ज्ञा वृत्ति यं तत श्रुत्वा महेश्वरेण चिंतितं यद्येवंविधं वर्णनं शास्त्रमध्ये वर्त्तते, तदा नूनं मया सा निरप
राधा प्रिया परित्यक्ता इति चिंताकुलहृदयेन तेन पृष्टं हे महासति उक्तज्ञानयुक्ता मयैका निर्दोषा १४ मम स्त्री परित्यक्ता साथ कीदृशी भविष्यति ? साध्योक्तं त्वं खेदं मा कुरु ? संवैषाहं नर्मदा सुंदर्यस्मीत्युक्त्वा प्रतीत्यर्थं तया सर्वोऽपि संकेतितवृत्तांतः कथितः अथ तामुपलक्ष्य महेश्वरेण क्षमा याचिता, साध्योक्तं नैष तव दोषो मम कर्मणामेवायं दोषः, ततो महेश्वरऋषिदत्ते वैराग्यतो दीदां ज. गृहतुः क्रमेण ते त्रयोऽप्यनशनं कृत्वा देवलोके गताः, जवैकेन च मोद गमिष्यंति. ॥ इति शीकुलके नर्मदा सुंदरीकथा ॥
गाथा - भदं कलावईए । जीसरनंमि रायचत्ताए ॥ जं सा सीलगुणें । छिन्नंगा पु नवा जाया ॥ ५ ॥ व्याख्या - कलावत्याः सत्या नई कल्याणमस्तु, रौद्रारण्यमध्ये राज्ञा त्याजि - ता या साखशीलगुणेन कृत्वा विन्नांगा सती पुनर्नवा जाता. || [ ॥ तस्याः कथा चेवं— जंबूद्वीपे मंगलावतीविजये शंखपुरे नगरे शंखनामा राजा राज्यं करोति, यथैकदा विदेशागततन्नगर
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात
दानानिवासिनागश्रेष्टिपुत्रदत्तेन राशोऽग्रे प्राभृतमानीय मुक्तं. कुशलोदंतपूर्वकं राज्ञा पृष्टं चेत्किमप्याश्च
र्य विलोकितं भवेत्तदा कथय ? तेनोक्तं हे स्वामिन् देवशालनगरे मयैकस्त्रियो महास्वरूपं दृष्टमि
त्युक्त्वा तेन राझोऽये तत्प्रतिकृतिचित्रपट्टो मुक्तः, तद् दृष्ट्वा राझोक्तं भो दत्त नूनमियं कापि देवी१४ए व दृश्यते मानुष्या दं रूपं तु पुर्लभं. दत्तेनोक्तं स्वामिन्नियं देवशालपुरेशितुर्विजयसेनराज्ञः श्री
| मतीराझीकुद्दयुजवायाः कलावत्याः प्रतिकृतिरस्ति. या चैवं प्रतिज्ञा कृतास्ति यद्यः कोऽपि मम च. तुःप्रश्नानामुत्तरं प्रदास्यति तस्यैवाहं पाणिग्रहणं करिष्यामि.
अथैकदा राज्ञा मांप्रतीत्यादिष्टं यदस्याः कलावत्या योग्यः कोऽपि राजकुमारो गवेषणीयः,त. त् श्रुत्वाहं तस्याः प्रतिकृतिमादाय भवंतं च तद्योग्यं ज्ञात्वात्र समागतोऽस्मि. तत् श्रुत्वा मदनातुरमानसेन राझोक्तं हे दत्त येन केनाप्युपायेन मच्चित्तधनचौरिकां तां दापय ? दत्तेनोक्तं हे राजन् ! युष्मद्भिः सरस्वती समाराधनीया, यथा तच्चतुःप्रश्नप्रत्युत्तरदानपूर्वकं सा नवतः सुलना नवेत्. तत श्रुत्वा राजा ब्रह्मचर्य पालयन सरस्वतीसमाराधनतत्परो जातः, सप्तमे दिने सरस्वत्या प्रत्यदीयोक्तं हे वत्स तव करस्पर्शनमात्रेणैव स्तनस्थपुत्तलिका तच्चतुःप्रश्नानामुत्तराणि दास्यतीत्युक्त्वा सा तिरो.
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| ऋता. अथ शंखराजा हृदयगततत्प्राप्त्यगिलाषप्रेरितो दत्तसहितो देवशालपुरंप्रति प्रस्थितः, शंखरा
जानं तत्रागतं झात्वा विजयसेनराझा महताबरेण तस्य प्रवेशमहोत्सवः कृतः, अथ नृपतिकारि.
तस्वयंवरमंडपे दानशालायां भोजनार्थिनो विप्रा व कन्यार्थिनोऽने के राजानो मिलिताः, अथ श्वे. १५०] नांबरोपशोभिता हृदयस्थितमुक्तमाला नानालंकरणालंकृतांगोपांगा हस्तन्यस्तवरमाला कलावती स्व.
यंवरमंडपे विदग्धसखीयुता समायाता. अथ प्रतिहारी जगाद-नृपति सघला बोलजो । चार बो. ल सुविचार ।। कवण देव गुरु तत्व कुण | सत्व कहो कुण सार ॥१॥ तत् श्रुत्वा केचिताजा. नो हरि केचिद्रह्माणं केचिविष्णु देवं कथयति. गुरुतत्वसत्वादिस्वरूपवार्तामपि कोऽपि न जानाति. अथ शंखराशा तत्पश्नोत्तरदानार्थ स्तंन्यस्तशालनंजिकोपरि स्वहस्तो न्यस्तः, तदैव सा ज. टिपता येन पुरुषेण मम मस्तकोपरि हस्तो विन्यस्तस्तस्य सत्पुरुषस्य महिम्नाहं प्रत्युत्तरं यहामीत्यु. क्त्वा सोवाच-वीतराग देवो गुरु । पंचमहावतधार ॥ दयाधर्म ए तत्व । सत्येंद्रियजय सार ।।
॥ १ ॥ इति स्वकीयचित्तकलापिकादंबिनीवनितुल्यं प्रश्नोत्तरध्वनिं श्रुत्वा मयुरीवामंदानंदसंदोह्यु | ता कलावती डुतं शंखराजकंठे वरमालां चिक्षेप. श्रथ तां सुमुहूर्ते परिणीय शंखराजा निजनगरं
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ) प्रति प्रस्थितः, महोत्सवपूर्वकं पुरीप्रवेशं विधाय कलावत्या सह विषयसुखं भुंजानोऽयं सुखेन राज्यं वृत्तिकावत्या स्वप्ने कामकुंभं वीक्ष्य राज्ञे तद ज्ञापितं राज्ञोक्तं हे प्रिये सर्वशुलक्षणोपेतो राज्यारधुरंधरस्ते मनोज्ञः पुत्रो नविष्यति यथ कलावती सगर्भा विज्ञाय विज१५१ यसेनराज्ञा सा निजप्रधानपुरुषान् संप्रेष्य स्वगृहे समाहृता. तैः प्रधानपुरुषः सद कलावत्यर्थे तावा जयसेनेन मनोहरवत्रोपेते द्वे जाभरणे प्रेषिते घ्यास्तां राझ्या तु तदा नृपणवस्त्राणि राज्ञो ऽदर्शयित्वैव पेयां मुक्तानि यथ तेषां प्रधानपुरुषाणां महताग्रहेणापि राज्ञा निजराझी न प्रेषिता. ततस्ते व्याट्य निजनगरंप्रति गताः. कदा कलावती जाभरणे परिधाय दास्यविनोदं कुर्वती सखीनामग्रे कथयति, हे स ! येन पुरुषेण ममैतान्यानरणवस्त्राणि मुक्तानि तेन सह ममात्यंतप्रीतिर्वर्तते, कदा स दिवसः समायास्यति यदाहं तेन सद् मिखित्वा ममात्मानममंदानंदसंदोहपराकाष्टां प्रापयिष्यामीत्यादिमिश्रशब्दानुच्चारयंत्येषा प्रवन्नस्थितेन राज्ञा दृष्टा तत् श्रुत्वा च क्रोधाध्मातचित्तो राजा विचारयामास यदस्याः केनाप्यपरपुरुषेण सार्धमवर्णनीय स्नेहो वर्त्तते यस्यैनान्युद्गारसन्निनानि वचनानि तस्या दुः
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| शीलत्वं प्रकटीकुर्वति. अयास्याः परित्याग एव युक्त इति विचार्य तेन रात्रौ मातंगीहयमायोक्तं
युवान्यां कलावती रथे समारोप्य वनमध्ये नीत्वानुषणयुतं तस्या हस्तक्ष्यं च वेदयित्वा. तां च त
त्रैव मुक्त्वात्रागत्य तस्तद्वयं मे समर्पणीयं. अथ ते मातंग्यौ तां स्थाधिरूढां कृत्वाऽरण्ये समागत्य १५१ कथयामासतुः, हे मातन ज्ञायते यत्केन कारणेन राज्ञा त्वं परित्यक्तेत्युक्त्वा राज्ञ श्रादेशस्तस्यै ता.
न्यां प्रोक्तः, तत श्रुत्वैषा विविधान विलापान करोति, इतस्तान्यां तस्या हस्ताक्लंकारयुतौ वेदयित्वा प्रस्थितं. अथ महावेदनाव्याकुलया तया तत्र पुत्ररत्नं प्रसूतं, परं कररहिता सा तस्य जलशुहिं कः तुमप्यसमर्थासीत. इतस्तस्याः शीलमाहात्म्यतस्तत्र जलवृष्टिर्जाता, नद्यां च जलपूरं समागतं. एवं मेघवृष्टयैव तत्पुत्रदेहशुहिर्जाता, ततस्तया किंचिदनुकूलं स्वदैवं विज्ञायोक्तं यदि मया त्रिकरणशु. ध्या शीलं पालितं भवेत्तदा मम करौ पुनः समागतां. तत्दणमेव गगनांगणात्कुसुमवृष्टिपूर्वकं त. स्या अलंकारोपेतं करयुगलं स्थानस्थितं वनव. अयैषा निजानकमादाय तटिन्यपरतटे संप्राप्ता. इ. तस्तत्र स्नानार्थमागत एको वृधस्तापसस्तां तथावस्थामचिरप्रसविनीं विज्ञाय दयाडीतःकरणः कथ. यामास, हे सुजगे हे पुत्रि! एतदवस्थया त्वयात्र वने स्थातुमयुक्तमतो ममाश्रमे समागचेत्युक्त्वा
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CI
दाना- स तां स्वाश्रमे समानीतवान्. ततस्तां खितामाश्वास्य तापसेन पृष्टं हे पुत्रि! त्वं कस्य नार्या? कः । जन स्माचासन्नप्रसविन्यप्यरण्यमध्ये समागता? तत श्रुत्वा कलावत्या स्वकीयः सकलोऽपि वृत्तांतस्तापसा
य कथितः, कृपाबुना तापसेन सा पुनरप्याश्वास्य स्वाश्रमे रदिता. धर्मध्यानयुता सा तत्र सुतसहि| ता निजसमयं गमयांचकार.
अथ मातंगीयुगलेनालंकारसहितं कलावतीकरयुगलं राझोऽग्रे मुक्तं, राजा तदलंकारं यावद् गृह्णाति तावत्तद्वंधुजयसेनकुमारनामांकितं दृष्टं, ततः संब्रांतेन राज्ञा तस्याः सखी तविषये पृष्टा, त. योक्तं स्वामिन् देवशालनगरागतप्रधानपुरुषाणां हस्तेन राश्या जात्रा जयसेनेनानुषणवस्त्रादीनि निजनगिनीकृते प्रेषितान्यजवन् , तत श्रुत्वा राज्ञा ते प्रधानपुरुषा बाह्य पृष्टास्तदा तैस्तथैव यथास्थितवृत्तांतो निवेदितः, तत श्रुत्वा राजा वजाहत व निश्चेतनीय मौ पपात. प्रधानादिनिः शीतलानिलजलादिभिः सचेतनीकृतो नृपो विविधान विलापान कर्तु प्रवृत्तः, विरहानलोद्द्वतांगार राशिभिस्तन्मुखकमलं म्लानिं प्राप्तं. सुःखव्याकुलोऽसौ वह्नौ प्रवेष्टुं समुद्यतोऽनृत्. तदा दत्तव्यव| हारिणा समागत्य राज्ञे विज्ञप्तिः कृता, हे स्वामिन सप्तदिवसावधि त्वं प्रतीदास्व यावदहं तत्र गत्वा
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| तस्याः शुहिं करिष्ये. इति राजानं प्रतिबोध्य स तां गवेषयितुमरण्यमध्ये जमणं चकार. इतस्तेन वृत्ति
सरिदुपकंठे कतिचित्तापसा दृष्टाः, तेन्यस्तेन पृष्टं जो तापसा नवद्भिः किं काचिदेकाकिनी महि.
लात्र दृष्टा ? तैरुक्तं तव तया साध किं कार्यमस्ति ? ततस्तेन सर्व वृत्तांतं कथयित्वोक्तं हे तापसा. १५४
स्तस्याः कलावत्या वियोगेन राजा निजदेहं त्यजति, ततो यदि सा चेत्समासाद्यते तर्हि जीवित. दानपुण्यं भवेत्. इति श्रुत्वा तैरनुमितं नूनमयं राज्ञः प्रधानोऽस्तीति विचार्य तैर्दत्ताय पुत्रसहिता सा कलावती दर्शिता. दत्तं दृष्ट्वा कलावत्या नयनान्यामश्रुधारा पतिता, ततोऽसौ तामाश्वास्य राझो वृत्तांत निवेदयामास, कथितं च पुनस्तेन हे नगिनि कृतं कर्म विना जुक्तं नैव प्रहीयते, तीर्थक रादिसत्पुरुषा अपि निजकर्मफलानि भुक्त्वैवाधिगतानंतसौख्यात्मकमोदानाजो जति. अथ त्वं निजवदनेऽदर्शनतो विरहवमवाग्निदग्धं नृपहृदयानंदमहोदधिं चपलमुलसितं कुरु? अन्यथा नृपो नू नमग्नौ प्रविश्यात्मघातं करिष्यति, अथ कलावती तापसानापृच्छय दत्तेन सह रथस्थिता चवाल, तू.
र्ण च निजनगरपरिसरे प्राप्ता. राजापि तामागतां श्रुत्वा नयनान्यामश्रूणि मुंचन पुतं सन्मुखमाग| तः, निजापराधं च दामयित्वा महोत्सवपूर्वकं पुत्रसहितायास्तस्या नगरप्रवेशमकारयत, ततोंगजन्म
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नोऽपि तेन स्वप्नानुसारेण पूर्णकलश इति नाम दत्तं. अयैकदा कलावत्या राज्ञे पृष्टं हे ग्वामिन् ! वन| केनापराधेनाहं वनमध्ये त्यक्ता कृता च बिन्नहस्ता? तदा लज्जितेन राज्ञा प्रोक्तं हे न त्वं तु
| सर्वथैव गतकलंकासि, मया तु किंचित्पूर्वदुष्कर्मानुसारेण यत्त्वयि यनाचरणं विहितं तन्मातंगैरपि १५५ न क्रियते, इति कथयित्वा तेन सर्वोऽप्युदंतः कथितः.
इतस्तत्रैको झानी मुनिः समायातः, राजा कलावत्या सह मुनि नंतु समागतः, मुनिना देश ना दत्ता, तत श्रवणानंतरं राज्ञा मस्तकेंजलिं कृत्वा पृष्टं हे जगवन्ननया कलावत्या किमेतत्कर्मोपा. र्जितं येन मया निष्कलंकापि सा छिन्नहस्ता विहिता. मुनिरुवाच हे राजन् ! श्रीमहाविदेहे माहें द्रपुरनगरे विक्रमानिधराझो लीलावत्यभिधभार्याकुदिसमुद्भवा सुलोचनाह्वया पुत्री बनव, क्रमेणैषा यौवनं प्राप्यैकदा नृपोत्संगपंकजे हंसलीलायितं दधौ. तदैकेन केनचित्पुरुषेणैकः शुको राज्ञे प्राभृतीकृतः, पतितोऽसौ शुको राज्ञे मधुरवचनैराशीर्वादं ददौ. तुष्टेन राज्ञा स शुको निजपुत्र्यै समर्पित तः, राजकुमारी तं शुकं सुवर्णपंजरे निदिप्य तस्मै गदाणकृते दाडिमदादादि ददाति. अय क्रमेण | तस्य शुकस्योपरि तस्यात्यंतप्रीतिः संजाता, दाणवारमपि सा तस्य विरहं न सहते. एकदा सा सु
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लोचना निजानंदमहोदधीतुल्यं तं शुकं कनकपंजरगतं हस्ते गृहीत्वा क्रीमोद्याने सीमंधरस्वामि
प्रासादे गत्वा प्रभुं नमस्कृत्यानेकरसिककाव्यैः स्तुति कर्तु लमा. तदा राजकुमारीहस्तस्थसुवर्णपंजर
गतः शुकोऽपि तां प्रप्रतिमां दृष्ट्वा चिंतयामास मया त्वेवंविधा प्रतिमा नूनं कापि दृष्टास्ति. इति १५६
चिंतयतस्तस्य जातिस्मरणशानं समुत्पन्नं, तेन स निजपूर्वभवं चिंतयितुं लमो यथा मया पूर्वभवे चारित्रं प्राप्य शास्त्राण्यधीत्यापि वस्त्रपुस्तकपात्रादिमुया चारित्रं विराध्य निजझानं वृथा निर्गमितं. ततः कालं कृत्वाहमत्र वने शुकोऽनवं. अथ मयाद्यप्रभृति सर्वदा प्रमेनं प्रणम्यैव नोजनं कर्तव्य मित्यनिग्रहस्तेन गृहीतः, अथ सुलोचना शुकसहिता पुनः स्वगृहे ममायाता, दितीयदिने सुलो. चनया यदा स शुको हेमपंजराबहिर्निष्कास्य स्वहस्ते गृहीतस्तदा 'नमो अरिहंताणं' इत्युच्चरन् समुड्डीय तत्र प्रासादे गत्वा प्रवप्रतिमां प्रणम्य बहिरागत्य स वनफलानि नदयितुं लमः, सुलोचना त्वत्र शुकविरहातुरा चंडविना चकोरीव विविधान् विलापांश्चकार.
एवं रुदनपरां तां ज्ञात्वा पदातयः शुकानयनार्थ धावितास्तैश्च तत्रानतरुशाखायां शुकं विलो. |क्य गृहीत्वा चपलं कुमारिकायै समर्पितः, सुलोचनया क्रोधे नैतस्य गतिनंगकृते पार्श्वतो दावपि
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना पदौ दितौ स्वर्णपंजरे च स निक्षिप्तः, अथ तत्रस्थेन तेन चिंतितं धिगस्तु मांप्रति यन्मया पूर्व
नवे चारित्रं विराई तेनात्र नवे मम पारवश्यं संप्राप्तं. अथ गृहीतनिजाभिग्रहपालनबहादरोऽयं जिनदर्शनवंचित थाहारं परित्यज्यानशनं गृहीत्वा सौधर्मे देवलोके देवो जातः. सुलोचनापि शु. कशोकविरहातुराऽनशनं प्रतिपद्य सौधर्मदेवलोके शुकदेवप्रिया जाता. ततश्युत्वा हे राजन स शु. कजीवस्त्वं जातः, सुलोचनाजीवस्तु कलावती जाता. एवं भवांतरेऽनया यत शुकपदादयं दितं ते. न कर्मोदयेन त्वयैतस्या हस्तौ दिती. एतत् श्रुत्वा नृपराश्योर्जातिस्मरणं समुत्पन्नं, स्वपूर्वनवान विलोक्य वैराग्येण तान्यां चारित्रमंगीकृतं, ततः कालं कृत्वा तौ देवी जातो, कालांतरे मोक्षे च गमिष्यतः ॥ इति शीलकुलके कलावतीकथा ।
गाथा-सीलवईए सीलं । सकर सक्कोवि वन्निनं नेयं ।। रायनिनत्ता पुरिसा । चनरोवि प. वंचिया जीए ॥ १० ॥ व्याख्या-शीलवत्याः शीलंप्रति शक्रोऽपींद्रोऽपि वर्णयितुं न समर्थो नव ति, यतः शीलगुणा अनंताः, इंडस्य च मतिः स्वल्पा, यया शीलवत्या राज्ञा नियुक्ताश्चत्वारोऽपि जनाः प्रवंचिताः संकटमध्ये निदिप्ताः, अर्थाचतुर्निधूर्तजनैरिति प्रतिज्ञा कृता ययं शीलवती मुं.
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना| जयिष्यामस्तान धूर्तान सा वंचयामास, स्वशीलमपि च तया रक्षितं. ॥ १० ॥ शीलवतीकथा चे
बं-यानंदपुरेऽरिदमनाख्यो राजा राज्यं करोति, तत्र मणिमाणिक्यमुक्ताफलादिनिजऽव्यसमूह
तो स्नाकरं केवलं मकराकरमेव मन्यमानो रत्नाकराख्यो राजमान्यः श्रेष्टी परिवसति. तस्य श्रीना१५०
म्नी जिनधर्मपरायणा भार्यासीत. तया पुत्राभावतोऽजितबलाख्या देवी समाराधिता. नाग्ययोगेनैकं पुत्ररत्नं लब्ध्वा तस्य तयाजितसेनेति नाम दत्तं. यथानुक्रमेण सोऽजितसेनो बाल्यभावमपाकृत्य महिलाहृदयकलापिघनगर्जतुब्यां यौवनावस्थां प्राप्तः. अयैकदा तस्य रत्नाकरस्य कोऽपि सेवको मं. गलावतीनगर्या गतोऽनृत्. तत्र तेन जिनदत्तश्रेष्टिनो गृहे कन्यकैका रूपादिगुणगणैर्दासीकृतामरांगना दृष्टा. अथ तेन पृष्टो जिनदत्तोऽवदत यदि कोऽप्यस्यास्तुव्यरूपादिगुणोपेतो हासप्ततिकला निपुणो वरो मिलिष्यति तदा तेन सार्धमहमेतस्या मे कन्यायाः पाणिग्रहणं कारयिष्यामि. तत् श्रुत्वा तेन सेवकेनोक्तं मम श्रेष्टिरत्नाकरस्यैको जितसेनानिधः कलाकलापनिपुणः पुत्रोऽस्ति. तत् श्रुत्वा हृष्टेन श्रेष्टिना स्वपुत्रीसंबंधकरणार्थ निजपुत्रो जिनशेखरानिधस्तेन सार्ध तत्र प्रेषितस्तेन त । तागत्य रत्नाकराय सर्वा वार्ता निरूपिता पाणिग्रहणं च मेलितं. ततो रत्नाकरो निजपरिवारयुतो
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | मंगलावत्यामागतः, महोत्सवपूर्वकं जिनदत्तेन निजपुत्रीशीलवत्यजितसेनेन सह परिणायिता, ततः वृत्ति पुत्रवध्वादिपरिवारपरिवृतो रत्नाकरः पुनः स्वनगरे समायातः, तवाजितसेनः शीलवत्या सह विषयसुखानि जानः सुखेन तिष्टति.
१५५
कदा रात्रौ सुखसुप्तया तया नदीमध्ये कटिभागवहरत्नपंचकं मृतकं यातीति वदत्याः शृगाव्याः शब्दः श्रुतस्ततः शीलवती डुतं समुछायार्धरात्रौ मस्तके घटं धृत्वा नदींप्रति चलिता. जागरमाणेन श्वशुरेणार्धरात्रावपि तां बहिर्गतीं विलोक्य चिंतितं नूनमेषा दुःशीला वर्त्तते. शीलवती तु नदीतीरे समागत्य मृतकं च जलमध्यान्निष्कास्य तस्य कटीतटाद्रत्नानि गृहीत्वा तन्मृतकं शृगाल्यै जक्षणाय समर्पितं, ततस्तूर्ण गृहे समागत्य निजशय्यायां प्रसुप्ता, प्रजाते श्वशुरेण पुत्रादीनां तद् वृत्तांतं निरूप्यैकः कूटलेखो लिखितो यहीलवती पिता शीलवतीं निजपार्श्वे कस्मैचिदविलं - वितप्रयोजनाय समाह्वयतीति तल्लेखोदतं शीलवत्यै झापयित्वा श्वशुरस्तामादाय प्रस्थितः, चतुरशी लवत्या श्वशुरादीनां मुखाकृतितस्तेषां तत्कपटपाटवं निजहृदयगोचरीकृतं. पथ पथि गतौ तौ वि श्रामार्थं कस्यचित्तरोश्वायायां प्रसुप्तौ श्वशुरस्तु तस्याश्चेष्टाविलोकनार्थं कृत्रिम निद्रायुतो जागरमा
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- णः प्रसुप्तः. श्त एकः काको निकटस्थकरीरवृदस्थितो जम्पति यदत्र वृतमूले दशलदमितं द्रव्यमपनि स्ति, तत श्रुत्वा शीलवत्योक्तं हे काक प्रथमं शृगाटयुक्त्या मे भर्तृविरहोऽनवत, अधुना त्वमप्युः
क्वा किं मातापित्रोरपि वियोगं कारयिष्यसि? तत श्रुत्वाश्चर्य प्राप्तेन श्रेष्टिना छुतमुबाय पृष्टं भो वधु त्वं केन सार्ध वार्तालापं करोषि? तयोक्तमहं तु स्वभावे नैव जम्पामि. गाढाग्रहेण पृष्टया तया तद्रव्यवृत्तांतः श्वशुराय निवेदितस्ततो हृष्टेन श्वशुरेण तत्र खनित्वा तत्सर्व धनं निष्कासितं. पथ श्वशुरेणोक्तमथेत यावां निजगृहे एव गमिष्यावः, शीलवत्योक्तमथ मम पितुर्गामं निकटमस्ति, ततस्तत्र गत्वैवावां पुनर्निजनगरंप्रति गमिष्यावः, श्वशुरेणोक्तमथ पश्चादेव तत्र गमनवार्ता. इत्युक्त्वा श्वशुरस्तया सार्ध पश्चादलितो मार्गे च तेन तदा रात्री गमनकारणं पृष्टा शीलवती यथास्थितं पं. चरत्नप्राप्तिस्वरूपं जगौ. तेनात्यंतहृष्टेन श्वशुरेण गृहे समागत्य पुत्रादिपरिवाराय तस्याः सकलवृत्तांत निरूप्य कथितमियं वधूनूनं सादासदमी रेवास्मद्गृहेऽस्ति. क्रमेण स रत्नाकरश्रेष्टी श्रावकधर्म प्रपाब्य
सद्गतिं गतः. अथैकदा राझाजितसेनमाहृय तस्मै मंत्रिपदवी दत्ता. एकदा नृपो निजसैन्ययुतः पर । देशगमनोत्सुको बच्व, कथितं च तेनाजितसेनाय यत्त्वयापि मया साधै परदेशे समागंतव्यमिति.
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना अथाजितसेनेन गृहमागत्य शीलवत्यै तदंतकथनपूर्वकमुक्तं हे प्रियेऽधुना ते शीलखंकनचिंता मः ।
म जायते. तदा शीलवत्योक्तं हे स्वामिन त्वं चिंतां मा कुरु ? एतां मम पुष्पमालां निजकंठे स्थापयित्वा यूयं व्रजत ? यदि सा म्लानिं प्राप्नुयात्तदा त्वया मम शीलनंगो ज्ञातव्यो नो चेदहमखं. मितशीला ज्ञातव्या. अथ तां मालां कंठे निघाय स नृपेण सह प्रस्थितः, क्रमेण च ससैन्यो नृ पो वृदादिरहितायां महाटव्यां प्राप्तः, यथाजितसेनकंठे तामम्लानां पुष्पमालां दृष्ट्वा नृपेण पृष्टं. हे मंत्रिन्नस्यामटव्यां पुष्पफलादिरहितायां कुत श्यमम्लाना पुष्पमाला त्वया लब्धा ? तदाजितसेनेन स्वकीयसकलोदंतपूर्वकं निजललनाया यखंडितशीलत्वयुक्तं महासतीत्वं प्रकटीकृतं. तत् श्रुत्वा वि स्मितेन राज्ञा तत्परीदार्थ प्रबन्नवृत्त्या कामांकुरललितांगरतिकेल्यशोकान्निधानाश्चत्वारो विट्पुरुषा सकलवृत्तांतकथनपुरस्सरं शीलवत्याः पार्श्वे मुक्ताः, तेऽपि तस्याः शीलखंडनकृते प्रतिज्ञां कृत्वा ततश्वलिताः, नगरमध्ये समागत्य तैः शीलवत्या गृहनिकटे गृहमेकं गृहीत्वा निवासः कृतः, तत्र ते कामोन्मादजनकान्नृत्यगायनादिहावनावान कुर्वति, तत श्रुत्वावि शीलवती बधिरेव तानुपेक्षते. अथकदा कामांकुरेण नोगादिप्रार्थनार्थ शीलवतीपार्श्वे दुती मुक्ता, तया तत्र गत्वा शीलवत्यै तहा
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तो कथिता, शीलवत्या तु सा निर्भर्त्य गृहानिष्कासिता. एवं शेषत्रयेणापि पृथक्पृथक् तथैव कृ. पनि तं, परं शीलवती न चलिता. अथ शीलवत्या चिंतितं नूनं सा पुष्पमाला राज्ञा दृष्टास्ति, तेन चे.
jया मम शीलभंगायैते पुरुषाः प्रेषिताः संति. ततोऽथ मया निजचातुर्येण स्वशीलरदाणपूर्वकं ते. १६५
ज्योऽपि तेषां दुःशीलत्वफलं प्रदर्शनीयमिति विचिंत्य यदा सा दूती पुनरपि तैः प्रेरिता तस्याः समीपे समागता तदा शीलवत्योक्तमेतत्कार्य द्रव्यं विना न भवेदतस्तैः प्रत्येकैरेकैकलदादीनारानय नपूर्वकं रात्रौ मम गृहे क्रमेणैकहित्रिचतुःप्रहरेषु समागंतव्यं. परं तेषु परस्परं केनापि कस्यचिदप्येषा वार्ता नैव प्रकाशनीया, इत्यादिष्टा दूती डुतं तत्रागत्य तेन्यः पृथक्पृथक तवृत्तांतं कथया मास, तत् श्रुत्वा तेऽपि हृष्टा रात्रिं प्रतीक्षमाणाः दूतीवचनतः परस्परमजल्पतः स्थिताः, तः शीलवत्या गृहे पूर्व वर्षाजलसंग्रहार्य निर्मापिका जलरहिता कूपिका कपाटरहिता कृता. तस्योपरि च युक्त्या कपटशय्या कृता. अथ प्रथमप्रहरे कामांकुरितर्बुध्युितः कामांकुरो लदैकदीनारसहितस्तत्रागतः, शीलवतीकृतसत्कारतः स्वात्मानं धन्यं मन्यमानो यावत स शय्योपरि निषीदति तावदेव न| मांगोपांगः कूपिकांतः पतितः. एवं ते त्रयोऽपि सुहृदः क्रमेण परस्परविरहःखं मोढुमशक्नुवंत व
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३
दाना- मिलित्वैव कूपिकांतः स्थिताः. थय सा तेषां सर्वदा स्वल्पमेव धान्यं दवरकबष्मृत्पात्रे निदिप्य द
दाति. अथ कतिचिदिवसानंतरं राजा सर्वान् वैरिणो जित्वा जितसेनसहितो निजनगरे समायातः, | तेषां चतुःपुरुषाणां शुहिं च कृतवान्, परं केनापि तत्प्रवृत्तिर्न कथिता. यथ शीलवत्याऽजितसेनाय | सर्वोऽप्युदंतः कथितो दर्शितं च तचतुर्लदमितं धनं. अथ नारकवद्छुःखमनुजवंतस्ते चत्वारः पुरुषा |
अजितसेनंप्रति कथयामासुढे सत्पुरुष त्वमस्मानिष्कासय? शीलवत्योक्तं यदि मदुक्तं करिष्यथ तहि युष्मानहं निष्कासयिष्यामि, तैरपि तदंगीकृतं..
अथ शीलवत्या विविधपक्वान्नानि निष्पाद्य तेषां करंमका भृताः, रक्षिताश्च प्रबन्नं वृमिगृहे. ततः शीलवत्याः कथनतोऽजितसेनेन राजा नोजनायाहूतः, नृपोऽपि तत्रागत्य कामपि नोजनसा मग्रीमदृष्ट्वा विस्मयं प्राप्तः, इतः शीलवत्या राझोऽग्रे स्वर्णस्थातिका मुक्ताः, पश्चात्तयोक्तं भो यदाः पक्वान्नानि समानयत? तत्कालमेव तैश्चतुर्निः पक्वान्नभृतवंशभाजनानि नृमिगृहत ऊकृितानि. तस्मात्पक्वान्नानि समादाय तया राज्ञे परिवेषितानि. अथ तद्दीदय विस्मयमापन्नो राजा चिंतयति नू. | नमस्या गृहे देवाः पक्वान्नादि पूरयंति. भोजनानंतरं राज्ञा तद्गृहम जितसेनान्मार्गितं. शीलवत्यो
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पि
वृत्ति
१६४
दाना | तं हे राजन् तान याने वाहं जवद्न्यः समर्पयिष्यामि ततस्तया करंडकेषु निक्षिप्तास्ते चत्वारोऽ पुरुषा नृपाय समर्पिताः, राजापि करंडकस्थांस्तान् रथे संस्थाप्य निजगृहे समायातः पथ तेन यो यक्षेन्यः पक्कान्नादिप्राप्यागया रसवतीकृते सूदा निषिधाः, जोजनसमये राज्ञा करंडक थेज्यः पक्वान्नादि मार्गितं, तदा तेन्यो दीनस्वरो निर्गतो यद्ययं कुतो दद्मः ? एवं तेज्यो मनुष्यकृतं दीनस्वरं श्रुत्वा विस्मितेन राज्ञा ते करंडकाः समुद्घाटितास्तदा तेन्यो विकराल रूपा दुर्बलशरीरि ः परिहितजीर्णवस्त्रप्रायाः प्रेता श्व ते कामांकुराद्याः प्रक्टीरताः, राज्ञा पृष्टास्ते सर्वमप्युदंतमुक्त्वा शीलवत्याः प्रशंसां चक्रुः, तत् श्रुत्वा राजा शीलवतीमाकार्य निजापराधं कामयामास इतस्तत्र ज्ञानिगुरवः समागताः, राजादयः र्वेऽपि तस्मै वंदितुं गताः, देशनांते राज्ञा गुरुन्यः पृष्टं हे नगवन् केन गुणेन धर्मेण वा शीलवती बुद्धिनिपुणा जाता ? ज्ञानिनोक्तं पूर्वभवे कुशलपुरे कश्चिदेको दरिद्री बनव, तस्य दुर्गियाख्या नार्या, एकदा तया महासाध्यै पृष्टं हे जगवति वयमाजन्म दरिद्रिणः स्मः, ततोऽस्मान् दुःखात्समुधर ? साध्योक्तं महानुजावे पुण्यं कुरु ? परपुरुषनिषेधं गृहाण ? पुनः पंचमीतपश्च कुरु? दुर्गिलया तत्सर्वमप्यंगीकृतं. ततस्तौ दंपती शुद्धश्राह धर्म पालयित्वा सौधर्मे
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- देवलोके देवौ जातो, ततच्युत्वा तस्या नर्तृजीवोऽयमजितसेनो जातः, सा चेयं शीलवती जाता, ।
पंचमीतपःप्रजावतस्तस्या निर्मला बुधिरनवत्, पूर्वनवान्यासेन तया निर्मलं शीलं पालितं, तत
| श्रुत्वा तान्यां हान्यामपि जातिस्मरणं प्राप्य वैराग्यतो दीदा गृहीता, शुष्चारित्रं प्रपाब्य पंचमे दे। १६५
वलोके तो देवी जातो, ततश्युत्वा मनुष्यत्वमासाद्य तो मोदं गमिष्यतः. ॥ इति शीलकुलके शी. लवतीकथा ॥
गाथा-सिविघमाणपहुणा । सुधम्मलाचुत्ति जीए पठविन ।। सा जयन जए सुलसा । सा. स्यससिविमलसीलगुणा ॥ ११ ॥ व्याख्या-श्रीवर्धमानप्रणा धर्मलाज इति यस्याः प्रति श्रावकांबडेन सार्ध कथापितः, सा सुलसा जगति जयतु, सा कीदृशी? शरत्कालस्य यः शशी चंद्रस्तइनिर्मलाः शीलादिगुणा यस्याः ॥ ११ ॥ तस्याः कथा चेबं-राजगृहनगरे श्रेणिकाभिधो राजा स्ति, तत्रैको नागनामा दत्रियो वसति, स महाशूरो जिनधर्ममर्मज्ञश्वासीत. तस्य शीलादिगुणग| णोपेता सुलसानिधा भार्या बच्व. सा संतानरहितत्वात् सर्वदा स्वचित्ते खेदमवहत. अथकदा तां | खिन्नां विज्ञाय ना कथितं हे प्रिये! त्वया कश्चिद्देव बाराध्यः, सुखसयोक्तं हे स्वामिन मिथ्या.
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| विदेवाराधनेन श्रेयोऽनिलाषा निष्फलैव, अतोऽहं श्रीवीतरागगुरुपूजनपूर्वकं शुEसम्यक्त्यमाराधयि
ध्यामीत्युक्त्वा सा श्रीजिनधर्मसमाराधनकव्यापारा जाता. इतः सौधर्मेण निजसभायां सम्यक्त्वा
राधने सुलसायाः प्रशंसा कृता. तदसहमानः कश्चिन्मिथ्यात्विदेवो ग्लानसाधो रूपं विधाय सुल१६६
सागृहे समागतः, सुलसया वंदित्वागमनकारणं पृष्टेन तेनोक्तं तव गृहे लदपाकतैलं वर्तते तन्मे रोगापनयनकृते देहि ? तत् श्रुत्वा स्वं धन्यं मन्यमाना सुलसा तत्तैलकुंपिकामपवरकादानयामास. श्तः सा कुंपिका देवकृतमायातः पतित्वा भमा, एवं कुंपिकात्रयं नमं तैलं सर्व च नष्टं, तथापि त स्या मनसि तछानितो मनागपि खेदो न बव, प्रत्युत तया चिंतितं ममाभाग्यवशादेतत्साधोरुपयोगे नायातं. देवेन झानबलात्तचित्तं निश्चलं विज्ञाय प्रकटीनय तत्तैलनाजनानि सज्जीकृत्य तै. लसंभृतानि कृतानि, तस्या मस्तकोपरि च पुष्पवृष्टिः कृता, ततस्तेन सौधर्मेऽकृततत्प्रशंसादिसर्ववृत्तां तं कथयित्वा स्वापराधं च दामयित्वोक्तं हे सुलसे त्वं वरं मार्गय ? तदा सुलसया संततिर्मागिता,
तुष्टेन देवेन तस्यै हात्रिंशजुटिकाः प्रदत्ताः, कथितं च पुनरपि कार्यावसरे मम स्मरणं कर्तव्यमि. । त्युक्त्वा सोऽदृश्यीनृतः, अथ सुलसया विचारितं द्वात्रिंशत्पुत्रोत्पत्तितः सामायिकादिधर्मक्रियाया अं.
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तरायो नविष्यतीति विचार्य द्वात्रिंशलदाणोपे तैकस्यैव पुत्रस्याशंसया तया सर्वा अपि गुटिकाथूव र्णाकृत्य भदिताः.
अथ समकालमेव द्वात्रिंशत्पुत्रगर्नोत्पत्तितः पीड्यमानया तया स देवः संस्मृतस्तदा देवेन तत्पीडोपशमनकरणपूर्वकं कथितं हे सुलसे त्वयैतत्समीचीनं न कृतं, एकनालोत्पत्तितस्ते सर्वेऽपि खटपायुष्का नविष्यतीत्युक्त्वा देवः स्वस्थानं गतः, प्रधानुक्रमेण तया द्वात्रिंशत्पुत्राः प्रसूता यौवनं च प्राप्यातिबलवंतः संतस्ते श्रेणिकनृपसेवां कुर्वति. दैवयोगेन चिलणापहरणसमये ते सर्वेऽपि पं. चत्वं प्राप्ताः, सुलसा तु गतशोकैव धर्म करोति. अथैकदा श्रीवीरप्रशुश्चंपायां समवसृतस्तत्रांबडपरिव्राजकेन वंदनपूर्वकं प्रनोर्देशनां श्रुत्वोक्तं स्वामिन्नहं राजगृहनगरे व्रजामि. प्रनुणोक्तं तत्र सुल साश्राविकायै मे धर्मलानः कथनीयः, तथेति प्रतिपद्यांवरमार्गेण गबतांबडेन चिंतितं राजगृहे तु बहवः श्रावकाः संति, परं भगवता सुलसाधर्मलानकथनान्नूनं तस्यां कश्चिदिशेषः संनवति. यतस्तस्या मया परीक्षा कर्तव्येति विचार्य तेन राजगृहोद्याने समागत्य दिनत्रयावधि प्रतिदिनमामंबरयुतं क्रमेण ब्रह्माविष्णुमहेश्वररूपं प्रकटीकृतं, बहवो नगरलोकास्तं वंदनार्थमागताः, परं सख्यादिन्नि
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७
दाना| बहु प्रेर्यमाणापि सुलसा तं मायाविनं निश्चित्य निजसम्यक्त्वनंगनयात्तत्र न गता. चतुर्थ दिने
निजलब्धिशक्तितः समवसरणरचनपूर्वकं तेन तीर्थकररूपं प्रकटीकृतं, तथापि निश्चलमानसा सुलसा नागता. ततोंबडः स्वकीयमूलरूपं प्रकटीकृत्य सुलसागृहे समागतस्तदा सुलसयान्युडानस्वागत प्रश्नादिपूर्वकं तस्यादरः कृतः, ततोबडेन यदि नगवतोक्तो धर्मलानस्तस्यै कथितस्तदा हर्षेण रोमो.
मोरफुल्ल गात्रया तया श्रीवीराय नमस्कारः कृतः. अथांबडः प्रोवाच हे सुश्राविके मया श्रुतं यदत्र नगरादहिब्रह्मादिदेवाः समागता आसन त्वया ते वंदिता न वा ? सुलसयोक्तं हे अंबम सम्यक्त्वी जीवः कथं रागादिदोषदृषितांस्तान वंदते ? किं चैवंविधा इंद्रजालिका जगति बहवः संति, श्रहं क दाचिदपि मिथ्यात्विनां संगं न करोमि. पुनरंबडेनोक्तमिह खत्यु पंचविंशतितमस्तीर्थकरोऽपि किं समागतोऽनृत् ? सुलसयोक्तं हे अंबड त्वं शुष्श्रावकीय कयमेवं मिथ्यावचनं श्रद्दधसि ? तीर्थकराश्चतुर्विशतिरेव श्रीवीरेण कथिताः संति. इति तस्या दृढसम्यक्त्वं निश्चित्यांबडेन स्वकृततत्स्वरू पादिवृत्तांतनिरूपणपूर्वकं निजापराधः दामितो गतश्च तां मुहुर्मुहुः प्रणम्य स्वस्थानं प्रति. सुलसापि निरतिचारतया धर्ममाराध्यानशनं कृत्वा देवलोके गता. अागामिचतुर्विशत्यां च तस्या जीवः पंच ।
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः दशमो निर्ममनामा तीर्थकरो नविष्यति, मोदं च गमिष्यति. ॥ इति शीलकुलके सुलसाकया। वति गाथा-हरिहखंजपुरंदर-मयनंजणपंचवाणवलदपो ॥ लीला जेण दलिन । स थूलि.
| भद्दो दिसन भदं ॥ १५ ॥ व्याख्या–स श्रीस्थूलनद्रस्वामी नई कल्याणं दिशतु, येन जगवता १६ए
हरिः कृष्णो हरो रूद्रो ब्रह्मा पुरंदरश्च, एतेषां यो मदो गर्वस्तस्य नंजने समर्थ एतादृशो यः पंचबाणः कंदर्पस्तस्य दर्पोऽहंकारो लीलया हेलया दलितो मर्दितोऽर्थात्कंदर्पमदं हत्वा तेन शुद्धं शीलं पालितमिति भावः ॥ १२॥ श्रीस्थूलभद्रकथा चेब-भरतक्षेत्रे पाटलीपुत्रनगरे नंदाभियो राजा, शकडालाख्यश्च मंत्री, तस्य लक्ष्मीवत्यन्निधाना भार्या, तस्याः कुदिदरोसमुद्भुतौ सिंहाविव वैरिंगजविदारणदमौ स्थूलभद्रश्रीयकाख्यपुत्रौ दावतो. तयोर्मध्ये श्रीयको नंदनृपस्य सेवां करोति. स्थू. लनद्रश्च पितुः प्रसादेन कोशावेश्यागृहस्थितः सुखानि जुनक्ति. इतश्चैको वररुचिनामा काव्यक | लाकलापनिपुणः साहित्यसारोदधिपारंगतो दिजस्तत्रागतः, स निरंतरमष्टोत्तरशतनवीनकाव्यानि . | पस्तुतिगर्भितानि कृत्वा नंदनृपं स्तौति, तदा नंदः शकमालानिमुखं पश्यति, शकमालस्तु तस्य मि| थ्यात्वनावेन प्रशंसां न करोति. एवं स्तुतिं कुर्वतोऽस्य ब्राह्मणस्य वरिदिनानि गतानि, किंतु राजा
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
१७०
तस्मै किंचिदपि दानं न ददानि. वररुचिना चिंतितं शकडालकृतप्रशंसांविना राजा दानं नैव दा. स्यतीति विचार्य रू शकडालगृहे समागत्य तस्य नार्या स्तोतुं लमः, एवं प्रतिदिनं कुर्वतो वररुचे रुपरि लक्ष्मीवती संतुष्टा, तदा तेनोक्तं हे मातर्यथा नृपसंसदि मे काव्यानां शकमालः प्रशंसां कु. त्तिथा कुरु ? लक्ष्मीवत्या तत्प्रतिपद्य शकडालाय तद् झापितं. अथ द्वितीयदिने यदा वररुचिः संसदि नृपस्तुतिबध्नवीनकाव्यानि पठित्वा विरमितस्तदा स्त्रीवचनप्रेरितेन शकडालेनोक्तं स्वामिन काव्यानि त्वेतानि मनोहराणि संति. ततस्तुष्टेन राज्ञा वररुचयेऽष्टोत्तरशतदीनारदानं दत्तं, अथैवं तंप्रति प्रतिदिनं राजा दानं दातुं लमः. अथैकदा मंत्रिणा चिंतितमयं तु मिथ्यात्ववृधिमत्सकाशा माता, अतः सा निवारणीया, इति विचार्य द्वितीयदिने तेन राजे कथितं स्वामिनिमानि काव्या नि तु जीर्णानि संति, यतो मम पुत्र्योऽप्येतानि जानंति. तद्विषयेऽहं प्रातर्नवतः प्रतीति कारयिष्या मि. अथ तस्य मंत्रिणो यदायददिन्नादिसप्तपुत्र्यः संति, स्वप्रज्ञातिशयस्तासां क्रमेणैकहित्र्यादिस. सवारावधि श्रवणानंतरं काव्यादि सुखमुखोच्चारं भवति. प्रभाते मंत्रिणा संकेतपूर्वकं ताः सप्तापि क. न्या यवनिकांतरे सन्नायां स्थापिताः, अय वररुचिरप्यागत्य स्वकीयनवोनस्तुतिनिपं तुष्टाव. तदः
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नंतरं मंत्रिकृतसंकेततो यदादिन्निः सप्तन्निरपि कन्यानिस्तान्येव स्तुतिकाव्यानि पठितानि, ततो रुनटेन राझा तस्मै दानं निवास्तिं. अथ वररुचिर्विषाणो गंगातटे गत्वा जलमध्ये एकं कपटयंत्रं कृत्वा
लोकानां पुरो गंगास्तुतिं कृत्वा कथयति, हे मातर्गगे यदि राजा दानं न ददाति तर्हि त्वं मे यजे. त्युक्त्वा जलांतःस्थं यंत्रं पादेनाकर्षयति, ततस्तत्र पूर्वमुक्ता दीनारग्रंथिबहिरापतति. एवं प्रतिदिनमाश्चर्यप्राप्तानां लोकानां पुरः स करोति. नगरे सर्वत्र सा वार्ता प्रसिधा जाता. राजापि तवृत्तांत| माकश्चिर्ययुतस्तद्दर्शनगंतुमना मंत्रिसन्मुखमैदत. मंत्रिणोक्तं स्वामिन् प्रनाते वयमपि तत्र गत्वा तदाश्चर्य विलोकयिष्यामः, अथ रात्रौ मंत्रिणा तत्र नदीस्थाने निजमेकं गुप्तचरपुरुषं प्रेष्य वररुचिन्यस्ता दीनारग्रंथिरानायिता.
अथ प्रभाते नृपयुतो मंत्री तत्र समागतः, सर्वनगरलोका अपि तदाश्चर्य दृष्टुं समागताः, व. ररुचिरपि मंत्रियुतं राजानमागतं दृष्ट्वा महता वरेण गंगास्तुति पठमानो दीनारग्रंथिं पादप्रचारपू.
र्वकं मार्गयामास. परं तत्कपटपाटवतः कुपितेव गंगा तस्मै किमपि नार्पयति. शंकाकुलेन वररुचिना | यंत्रे बहुशः पादपहारा दत्ताः परं तत्पादप्रहारतो विशेषतः क्रुदेव गंगाजलोबलनोतसीकरकणच
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| पेटाभिस्तं ताडयामास. तदासौ विषमोन्यग्मुखीन्य स्थितः, ञः शकमालेन सा ग्रंथिर्निजकदातो
निष्कास्य रादोऽग्रे मुक्त्वा सकलोदंतपूर्वकं प्रकटितश्च तस्य कपटजालो लोकानां पुरः, अयात्यंत
कुपितो वररुचिः शकमालमंत्रिणश्खिडाण्यन्वेषयामास. एकां मंत्रिगृहदासी द्रव्यदानादिनावय स १७२ | सर्वदा मंत्रिगृहवाती पृडति. अथकदा मंत्रिगृहे श्रीयकोदाहमहोत्सवः समारब्धः, तत्पगे नृपोप
हारार्थ मंत्रिणा नवीनबत्रचामरासनशस्त्रादीनि स्वगृहे निष्पाद्यंते. दासीमुखात्तदंतं लब्ध्वा वररु चिना सुखभदिकादिभिर्वाला थावर्जिताः, पावितं च तेषामिदं लोकनाषाकाव्यं-मृढ लोक जा णे नहि । जं शकमाल करेसी ॥ नंदराय मारी करी । सिरियो राज ठवेसी ॥ १ ॥ अथ ते बा. लका नगरमध्ये स्थाने स्थाने ब्रमंतस्तदेव काव्यं पति. राजापि तत् श्रुत्वा शंकितो निजगुप्तपुरुपान मंत्रिगृहचर्याविलोकनाय प्रेषयामास, तैरपि केनचिन्मिषेण मंत्रिगृहे समागत्य तत्सर्वसामग्री दृष्टा, कथितश्च तदुदंतो राज्ञे. तदा राझा चिंतितं नूनं बालवाक्यं सत्यं दृश्यते. ततः प्रजाते यदा मंत्री मन्नायामागत्य नृपाय प्रणाम कृतवान् तदा नृपः पराङ्मुखीचय तस्यानादरं कृतवान्. फुतमेव मंत्रिणा गृहमागत्य श्रीयकमाहूय कथितं हे वत्स केनापि दुर्जनेन प्रेरितो नृपोऽद्य ममोपरि क्रुको
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना) ऽस्ति, ततश्च यावत्सकलकुलाविनाशकालो न समापतेत्तावता कुलरदाणप्रयत्नो विधेयः, अयाहं प्र.
जाते मुखमध्ये तालपुट विषं धृत्वा नृपंप्रति नमिष्यामि तदा त्वया करवालेन मम शिरश्छेदः कर्तव्यः, महता कष्टेन कथमपि तत्कार्यकरणाय तं प्रतिबोध्य मंत्री प्रभाते सनायामागत्य नृपाय प्रणामं कृतवान, परं राजा पराङ्मुखो जातस्तदैव श्रीयकेन करालकरवालतो मंत्रिशिरश्छेदः कृतः, हा हेति कथयता राझा श्रीयकः पृष्टो हे वत्स किमेतत्त्वया कृतं ? श्रीयकेनोक्तं स्वामिन् यो नवतोऽपमानपात्रं जातस्तेन पित्रापि किं प्रयोजनं? यतो येन कर्णस्त्रुट्यते तत्सुवर्णमपि निरुपयोग्येव. तत् श्रुत्वा संतुष्टो राजा तस्मै मंत्रिमुद्रां दातुं लमः, श्रीयकेनोक्तं हे स्वामिन् मम वृष्ञाता स्थूलभद्रो वेश्यागृहे वसति, तत्रस्थेन तेन सूर्योदयास्तमप्यजानता द्वादशसुवर्णकोटिविलसितास्ति. त. माहूयेयं मुद्रा दातव्या. राजा तमाहृय शकडालमरणकथनपूर्वकं तस्मै मंत्रिमुद्रिकां दातुं प्रवृत्तस्तदा स्थूलभजेणोक्तमहं विमृश्योत्तरं दास्यामि. राझोक्तमस्यामशोकवाटिकायां गत्वा विमृश्य फुतं समा
गब? इत्युक्तः स्थूलनमोऽशोकवाटिकायां गत्वा विचारयति, अहो धिक्संसार यया मंत्रिमुद्रया ज| नकाय मरणं दत्तं, तया मे किं श्रेयो नविष्यति ? अयं संसारः केवलं स्वार्थव्याकुल एव, न को
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| अपि कस्यापि वल्लभोऽस्तीति विचार्य तेन ‘ करेमि भंते ' इत्यादिपाठः समुचरितम्तदैव शासनदे। पनि वतया तस्मै संसारांनोनिधिपारप्रापणार्थ पोत श्व साधुवेषो दत्तः, सांसारिकवेषं शरीरविलमं तुजंग
मिव परित्यज्य तेन स वेषः स्वीकृतः, अथ साधुवेषयुतोऽसौ चपलं नृपसभायामागय धर्मलाना | शिर्ष दत्तवान्. राझोक्तं किमिदं त्वया कृतं, तेनोक्तं राजन् मयैतदेवालोचितमित्युक्त्वा स्थूलनद्रस्ततो मुक्तनिर्मोको नाग श्व निर्गतः, राज्ञा तमनमार्गविलोकनाय तत्पृष्टे निजसेवका मुक्ताः, स्थूलाजद्रस्तु चांडालपाटकमिव वेश्यापाटकं दूरतो मुक्त्वा श्रीसंवृतिविजयसमीपे समागत्य दीदां गृही. तवान्. सेवकमुखादाझा तं तथान्तं विज्ञाय श्रीयकाय मंत्रिमुद्रा प्रदत्ता. थथ स्थूलनई दीदितं विज्ञाय विरहातुरा कोशा श्रीयकपाधै समागत्य रुदनं चकार. श्रीयकेनोक्तमेतत्सर्वमपि विपरीतकार्य वररुचिना कृतमस्तीत्युक्त्वा तेन सर्वोऽपि वृत्तांतस्तस्यै कथितस्तदा कोशापि वररुचेरुपरि भृशं कोपातुरा जाता. श्रीयकेनोक्तं त्वद्भगिन्योपकोशया सह वररुचेः संबंधोऽस्ति, ततस्तां कथयित्वा स कथंचिदपि मदिरापानासक्तः कार्यस्ततोऽहं येन केनाप्युपायेनैतद्वैरनिष्क्रियां करिष्यामि, कोशया पि तदंगीकृत्य तथैव कारितं.
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- अथ वररुचिर्निर्नयः सन सर्वदा नृपसनायां समायाति, काव्यैश्च नृपं प्रसन्नीकृत्य ऽव्यं गृह्णा
ति. अथकदा निर्जनमवसरं प्राप्य श्रीयकेन राझो विज्ञप्तिः कृता, स्वामिन् संप्रति जांमागारे ऽव्यं
स्तोकमस्ति. राझा शकडालं स्मृत्वा कथितं तस्मिन सुमंत्रिणि सति मम जांमागारे कदापि द्रव्य १७५
न्यूनता नानृत. श्रीयकेनोक्तं स्वामिन्ननेन मद्यपेन वररुचिना तदा बालानां मृषाकाव्यमध्याप्य ज. वन्मनो विप्रतारितं. राझोक्तं किमयं मद्यपानं करोति ? श्रीयकेनोक्तं प्रजातेऽहं भवतां तत्प्रतीति कारयिष्यामि. अथ श्रीयकेन गृहे समागत्य मालिनमाहूयोक्तं प्रभाते राजसभायां सर्वेन्यस्त्वयैकैकं कमलं देयं, तदा वररुचेर्हस्ते त्वया मदनफलरसनावितं कमलं देयमित्याग्रहपूर्वकमुक्त्वा स विस. र्जितः. अथ प्रनाते राज्ञः सजा मिलिता, तदा वररुचिरपि निजव्यसनतो नित्यनियमानुसारेण कृ. तमदिरापान एव सनायामागतः, संकेतानुसारेण मालिना सजास्थसर्वजनेन्य एकैकं कमलं दत्तं, वररुचयेऽपि तीव्रमदनरसनावितं कमलं दत्तं. स्वभावे नैव सर्वेऽपि निजनिजपुष्पाण्याघातुं लमास्तदा वररुचिरपि यावत्तत्पुष्पमाघाति तावत्तन्मदनरसगंधस्वगावतस्तस्य वमनं जातं, वमननिर्गतमदिरामिषतस्तस्यांतःकरणमालिन्यं सन्नायां प्रकटीतं, वमितमदीरोद् तदुर्गेधात्तत्प्रकटी नृतदौर्जन्यादिव
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
दाना | राजादिसनागतसकलजना व्याकुलतां नाटयामासुः, राज्ञोबाय प्रोक्तमरे एनं मालिन्यमालाकलितं पनि उष्टमद्यपं नगराबहिनिष्कास्य काननगोचरीक्रियतां? तत् श्रुत्वा लज्जावनतकंधरः सकलसगाजनै
हास्यास्पदं प्राप्यमाणः प्राहरिकैर्यष्टिमुष्ट्यादिन्निस्ताड्यमानः स सभाया निर्गत्य नगरबहिर्गतः, अथ सा वार्ता मरुदारूढेव ग्रामे ग्रामे नगरे नगरे च विस्तृता, सर्दिजैमिलित्वा स झातिबहिष्कृतः, ततोऽसौ त्रपया मितादिष्टकृततप्तत्रपुपानो मृतः. अथ श्रीयको निष्कंटकः सन् पितृवैरनिष्क्रियात थानंदितमानसः सुखेन मंत्रिपदं जूनक्ति.
श्तः श्रीस्थूलभद्रमुनिर्गुरुसमीपे एकादशांगायधीतवान जातश्च गीतार्थः, अयासन्ने चतुर्मासके शिष्यैर्विविधाभिग्रहा गुरुपाचे गृहीताः, एकेनोक्तमहं चातुर्मासोपवासयुतः सिंहगुहादारे कायोत्सर्गोपेतः स्थास्यामि, द्वितीयेनोक्तमहं दृष्टिविषसर्पविले कायोत्सर्गस्थश्चतुर्मासावधि स्थास्यामि. तृ तीयेनोक्तमहं कूपाधप्रदेशकाष्टे कायोत्सर्गपूर्वकं चातुर्मासं स्थास्यामि. एवमन्यैरपि शिष्यैर्विविधाः
सुकरा निजशक्त्यनुसारेणानिग्रहा गृहीताः, स्थूलभडेण विझतं स्वामिन्नहं पझरसाहारनोजनयुतो | ब्रह्मचारित्वेन कोशावेश्यागृहे तस्याश्चित्रशालायां चातुर्माः करिष्ये, गुरुणा निजझानवलेन तेषां
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाता
दाना सर्वेषां तत्तत्करणे योग्यतां विज्ञायादेशा दत्ताः, अथ ते लयोऽपि शिष्या निजनिजस्थाने गताः, ।
स्थूलनाद्रमुनिरपि कोशावेश्यागृहे समायातः, कोशा तं वीदय हृष्टा सती चिंतयामास नूनमेष को. '| मलकमलसुकुमालः खगधारातीवं चारित्रं पालयितुमशक्नुवन् मम जाग्यदवरकाकृष्ट श्वात्र समाया
तोऽस्तीति विचिंत्य सा सहसान्युताय सन्मुखमागत्य हृदयगतस्नेहोद्गारानिष्कासयंतीव स्वागतं स्वा. मिन्नित्यादिविविधस्नेहालापानुच्चरंती नानाप्रकारान् हावभावान कुर्वती जगाद. हे स्वामिन मम दा. स्या साझामादिशध्वं? स्थूलभजेणोक्तं हे कोशे चतुर्मासावधिस्थितिकृते तव चित्रशालां समर्पय ? वेश्ययोक्तं स्वामिन्नहमपि त्वदी यैवास्मि तर्हि चित्रशालाया मार्गणे प्रश्नः कः! स्वामिन् सुखेनैव मम हृदये श्व चित्रशालायां निवासं कुरुत? अथ दमितमदनविकारः स्थूलनद्रो महामुनिश्यार्पितचित्रशालायां धर्मध्यानपरः स्थितः, ततो हृष्टया कोशया पझरसोपेतानेकप्रकाररसवती निष्पाद्य स नोजितः, नोजनानंतरं सकलशृंगारगासुरा पादारुणनखांशुनिकरैर्मदनार्कोदयं दर्शयंत निजोरुणा मदनगंधगजेंद्रबंधनकृते स्वर्णस्तंभवित्रमं प्रकटयंती मुष्टियाएकटीतटेन मृगेंद्रकटीगर्वमपि खर्वयंती निजपीनतुंगकग्निोरुस्तनयुगलदंनेन यूनां मदनोदधिपारप्रयाणार्थ कुंनौ दर्शयंती स्वकीयवदनेंदू. )
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्त
दाना- दयतो विरहाकुलपुंसां चित्तचकोरानमंदानंदसंदोहं प्रापयंती नूपुरमणकौरैः पुरुषहृदयसुप्तमदनं ग.
तनिळं कुर्वती कर्णाताकृष्ट चूचापोन्मुक्तकटादशरपंक्तिभिर्मदनांधपुरुषहृदयानि विदारयंती विविधवि.
लासोपेतहावनावान दर्शयंती सा कोशानिधवेश्या श्रीस्थूल गडमुनिसमीपे चित्रशालायां समाग १७७ ता. तत्र तया नू पुरकिंकिणीनादानुयायि तिरस्कृतभरतनाट्याचार्यनृत्यकलामंबरं लजीकृताप्सरोगण
कलकलाकलापं नृत्यमकारि. ___ एवंविधनृत्यकलाहावनावादिनिरपि तमनुब्धं झात्वा सा निजवचनचातुरी दर्शयामास. हे स्वा. मिन् पूर्वमावान्यां यथा विविधविलासोपयुक्ता नोगा जुक्ताः संति, तथैवाधुनावि त्वं निःशंको मया सह भोगान सुंदव ? किमनेन यौवनवयोविमंबननिनेन चारित्रेण? यौवनवयोवृदफलास्वादनयोग्योऽयं वर्षाकालः किं त्वयैवं विभवनमात्रेण वृथैव निर्गम्यते ? चिरकालवियोगानल विधुरां मांग. वत्कमलामलकोमलांगालिंगनामृतसंचयसिंचनेनोपशांतां कुरु ? तस्या श्यादिवचनविलासशरनिकरैरपि स्वीकृतचास्त्रिाभेद्यसन्नाहो महामुनिस्थूलमडो मनसापि मनाग्नेदनावं न प्राप्तः, एवं तया । सर्वदा विविधहावभावपरिमंडितवाग्विलासादिटंकनैर्मुनिमनो भेत्तुं प्रयत्नः कृतः, परं श्रीस्थूलभद्रमहा
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- मुनिहृदयं वज्रनिर्मितमिव मनागपि नो भिन्नं. अथ स्वकीयोपांगेक्षणप्रचंडानिलैरपि सुमेरुमिव तं
निश्चलं विज्ञाय मस्तकन्यस्तांजलिः कोशावेश्या निजापराधमेवं दामयामास, हे महामुने मोहद
शावशंगतया मया भवतः दोनाय योऽपराधः कृतः स मयि कृपापरैर्भवन्तिः दमाविषयीकार्यः. इति १७ए
श्रुत्वा स्थूलनद्रमुनिनोक्तं हे कोशे संसारबिलोद्भवा एते विषयविषनुजंगमा निजविषानलज्वलज्ज्वालाभिः प्राणिनां चैतन्यधनं दाणादेव भस्मीकरोति, अतस्त्वमपि निजचैतन्यधनरदणकृते वि. विधोपदेशमणिमंत्रधारामंमितं जिनोपदिष्टघनागमामृतनिकुखं स्वीकुरु ? ततः प्रबुध्या तया श्रावि कात्वमंगीकृतं. अथ वर्षाकाले व्यतीते सति पंचाननगहनगुहानिवास्यादयस्ते त्रयोऽपि वाचंयमा अखमितानिग्रहा गुरुसमीपमुपाययुस्तदा गुरुभिः स्वासनास्किंचिडाय सन्मानपूर्वकं तेन्यः प्रोक्त महो भवद्भिर्डष्कर कार्य कृतं. शिष्या अपि गुरुन्नमस्कृत्य स्वासनान्यलंचक्रुः. तो महात्मा स्थूल. भद्रोऽपि निजपवित्रपादन्यासरुपाश्रयमिमलंचकार. तदर्शमात्रत एव तदखमब्रह्मचर्यमाहात्म्यदवरकाकृष्ट श्व गुखोऽपि ससंब्रममासनादुबायोपाश्रयहारागतं स्थूलभद्रमहामुनिममंदानंदोद्गारसन्निनैः | स्वागतादिवचनामृतरसैर्महादरेण ब्रह्मचारिशिरोमणित्वराज्यानिषेकं कुर्वाणा व स्वपयामासुः, हे
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दाना- पुष्करदुष्करउष्करकारकेतिपदत्रयीमुच्चरंतस्तस्यानिर्वचनीयब्रह्मचर्यपटहोद्घोषणां कुर्वत श्व सन्माननयामासुश्च. स्थूलनद्रोऽपि चिरदृष्टगुरुचरणारविंदयो रोलवायितशिरा नमस्कारं कृतवान् . ततोऽयं नि
खिलब्रह्मचारिराजहंसोपमः स्थूलभद्रवाचंयमो निजासनकमलमलंचकार. अथ स्थूवनप्रति गुरुद. त्तबहुसन्मानादि विलोक्येानल बुष्टहृदयास्ते त्रयोऽपि मुनयो घनागमवचनामृतरसैः मिच्यमाना थप्युपशांतजावं न प्राप्ताः, विचारितं च तैर्गुरखोऽपि नूनं मोहोटसुनटप्रेर्यमाणा मंत्रिपुत्रवेन तस्मै बहुसन्मानादि चक्रुः, मोहपटलावतलोचनैर्गुरुनिः किल पम्साहारोपेतचिरपरिचितवेश्यागृहस्थितिः प्रत्यददूषणात्मकापि यजुत्तमोत्तमगुणगणोपेता दृष्टा तन्नूनं तेषां पदपातमेव सूचयति. अथ चेत् परसाहारपूर्वकवेश्यागृहस्थितितो शुष्करऽष्करदुष्करकारकेति त्रिपदात्मका पदवी लन्यते तर्हि व. यमप्यागामिचतुर्मास्यां तस्या एव कोशाया गृहे स्थिति करिष्यामोऽधिगमिष्यामश्च तां महापदवीं गुरुन्य इति निश्चित्य ते त्रयोऽपि निजहृदयगतेानलं मौनजस्मनाबाद्य चतुर्मासदणं प्रतीक्षमाणाः स्थिताः, क्रमेण तन्मनोऽभिलाषरज्ज्वाकृष्टेव चतुर्मास्यपि निकटं संप्राप्ता, तदा तेषां त्रयाणां मध्यादेकेन गतचतुर्मास्यां सिंहगुहानिवासिसाधुना पूर्वकृतान्यासवशात्स्वं वेश्यामृगीप्रति सिंहमिव
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- मन्यमानेन नतिपूर्वकं गुरखो विज्ञप्ताः, हे जगवन्नहमप्यस्यां चतुर्मास्यां निर्विकारः कोशावेश्यागृहे वन स्थितिं करिष्यामि. तत् श्रुत्वा गुरुणा चिंतितं नूनमेष स्थूलनऽमहात्मन ईर्ण्य यैव प्रेर्यमाणो तत्र
गमनोत्सुको जातोऽस्ति. तत्र गतश्चासौ कोमलकदलीस्तंन्न श्व वेश्यावशाकंपितो मूलगुणोन्मूलि१७१ तो ध्रुवं विशरारुतां गमिष्यतीति ज्ञानोपयोगतो गुरुणा निश्चित्योक्तं हे महानुनाव! एतदनिग्रहा
पारपारावारपार प्राप्तुं ते सामर्थ्य मे मानसे नानुमीयते. अतस्त्वमन्यमेवाभिग्रहं गृहाण ? अयैवं गुरूक्तवचनप्रदीपं हृदयोवृतेर्ष्यानिलेन विधाप्य मानतिमिरावृतलोचनोऽसौ वाचंयमः स्वबंदतया | त्वरितचरणैः संचरन् कोशावेश्यागृहावटेऽपतत्. कोशाप्यनुमानतस्तं स्थूलगर्व्ययागतं विझाय स. | न्मानपूर्वकं तस्य निवासकृते निजचित्रशालामर्पयामास. पारसनोजनास्वादानंतरं कोशापि तंपत्ति पूर्वोक्तविधिना नृत्यादिहावन्नाववचनविलासादीश्वकार. क्रमेण च निशितकटाक्षेषुप्रहारैस्तस्य चरणकरणात्मकलोहान्नित्तिमपि विदार्य महासुभटीव सा वेश्या तन्मनोमहादुर्गे प्रविश्य तस्य मूलोत्तरगु. पदविणसंचयविनाशकृत्कामानिं प्रदोपयामास. तदैव कामज्वरपीमितोऽसौ त्रिदोषतां प्राप्त व निजामुख्यरत्नत्रयविक्रयेणापि निजतापोपशांतये तस्या अधरामृतपानं मार्गयितुं विविधप्रार्थनादुर्ललि.
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तानि वचनानि जजल्प. तदा तत्प्रतिबोधनकधिया वेश्ययोक्तं हे साधो घनधनं विनाऽस्मद्धोगामृता.
खादो न लन्यतेऽतो तदानय ? मुनिनोक्तं मम पार्श्वे किमपि धनं नास्ति. तयोक्तं हे साधो यदि । तव मया साध नोगकरणेबा भवेत्तर्हि त्वं पुतं नेपालदेशे व्रज ? तद्देशाधिपतिर्विदेशागतसाधवे १२
सपादलददीनारमौल्यं रत्नकंबलैकं ददाति, तद्गृहीत्वा त्वमत्रागत्य मे च तत्समर्प्य सुखेन मया स. ह जोगान भुंदव ? तत् श्रुत्वा जोगागिलापानिलप्रेरित व स साधुर्निजचारित्रमार्ग विस्मृत्य घना. गममप्यवगणय्योत्पथेनापि गबन्नेपालदेशे संप्राप्तः, तत्र राजानं मिलित्वा ततो रत्नकंबलं च गृहीत्वा पथि चौरनयेन तदंशांतर्निदिप्य चलितः, मार्गे सत्यवचनतश्चौरविमुक्तोऽसौ रत्नकंबलयुतो वेश्यासमीपे समागतः, ततस्तद्रत्नकंबलं वेश्यायै समर्प्य तेन नोगप्रार्थना कृता, वेश्यया तु तत्कालमेव त. स्मिन् मुनी पश्यति सति तद्रनकंवलेन निजचरणप्रमार्जनं विधाय तदुर्गधकर्दमोपेतनिजगृहखालविवरे प्रदिप्तं. तद् दृष्ट्वा मुनिनोक्तं हे सुनगे मया महाकष्टेनानीतं महामृत्यमेतद्रत्नकंबलं कथं स्वया खालविवरे निदिप्तं ? वेश्ययोक्तं हे मुने त्वं किंचित्प्रयाससाध्यमेतद्रनकंबलं तु शोचसि, परं | नवकोटिदुर्लभं तवैतचारित्ररत्नं मया गणिकामात्रयापि नोगाभिलाषघनैर्विनाश्यमानं कथं न शोच
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GIR
दाना- सि? इति श्रुत्वा प्रबुछो मुनिः पुनर्वैराग्यमासाद्य वेश्यायै कथयामास, हे कोशे! त्वयाहं संसारसानगरे निमऊन सम्यक तारितः, अहमझानवशात्स्थूलभद्रमहामुनेरीय॑यात्र समागमं. परमय पश्चा.
त्तापं गतो विचारयामि यन्मेरुरिव महाचंडानिलविषयैरकंपितः क स्थूलभडो वाचंयमेशः, व चाहं तूल श्वेष फुत्कारमात्रतोऽपि विशरारुतां गम्यमानः? अथ तं मुनि प्रतिबुद्धं विझाय कोशापितं प्रणम्योवाच हे मुने! भवत्प्रतिबोधार्थ मया यत्किंचित्त्वांप्रति विरुछाचरणमाचरितं तन्मयि कृपापरे. ण त्वया दंतव्यं. अथ स्वात्मानं निंदन पुतं गुरुसमीपे समागत्य सर्वोदंतं निवेद्य निजापराधं च क्षमयित्वा स पुनरालोचनापूर्वकं शुघ्चारित्रं जग्राह.
थर्थकदा तुष्टेन नंदराझा सा कोशा कस्मैचिद्रथिकाय समर्पिता, परं संप्रति परपुरुषनोगानि लापपराङ्मुखा कोशा तंप्रति सर्वदा स्थूलभद्रगुणगणान् वर्णयामास, तदसहमानेन तेन रथिकेन तस्यै निजकलाकलापप्रदर्शनार्थ गवादास्थेन वाणानुवाणानुसंधानकलयाम्रगुळ समाकृष्य वेश्यायै समर्पितं. कोशयापि सर्षपभृतस्थालं पुष्पैराबाद्य तदंतर्गतसूच्युपरि नृत्यं विधाय स्वविज्ञानमपि तस्मै दर्शितं. तद् दृष्ट्वा तुष्टेन रथिनोक्तं हे सुभगे त्वया दुष्करकार्य कृतं. वेश्ययोक्तं हे रथिक त्वया म
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८४
वृत्ति
दाना | या च कृतेपि कार्ये दुष्करे न, किंतु स्थूलनडेण यत्कार्यं कृतमस्ति तदुष्करेन्योऽपि करं ज्ञेयमित्युक्त्वा तया सर्वोऽपि स्थूलभद्रोदतस्तस्मै निवेदितस्ततः प्रतिबुद्धेन तेन दीक्षा गृहीता. vaisa द्वादशवार्षिक दुष्कालः पतितः साधुसाध्वीभिश्च महाकष्टेन स निर्वाहितः, तदापत्तौ पठपावनाभावतः सिताः साधूनां मुखपाठतो विस्मृताः, दुष्काळानंतर पाटलीपुत्रे सर्वसंघो मिलि. तः, तदा यो यः सिद्धांत जागो यस्य यस्य मुखपाठे मिलितस्तत्सर्वमेकीकृत्य महाप्रया से नैकादशांगानि पूर्णीकृतानि यथ तस्मिन् काले चतुर्दशपूर्ववेत्ता श्रीमद्रबाहुस्वामी नेपालदेशे विहृतवान्. तस्याकारणार्थं पाटलीपुत्र मिलितसंवेन पूर्वोछारकृते तत्र हौ मुनी प्रेषितौ, मुनिन्यां तत्र गत्वा श्री
द्राखामिने संघसंदेशो ज्ञापितः, तेनोक्तं संप्रति मया महाप्राणध्यानं समाख्धमस्त्यतस्तत्र मयातुं न शक्यते तदा तौ साधू पश्चात् पाटलीपुत्रे समागत्य तत्संदेशं श्रीसंघाय निवेदयांचऋतुः, संवेन पुनर्दो साधू तत्र प्रेष्य तस्मै संदेशितं च यः कश्चित्संघाज्ञां न मन्यते तस्य को दंडो देय इति तच तात्पर्य विचिंत्य श्रीमद्रबाहुना कथितं श्रीसंघो मह्यं कृपापरो नृत्वात बुद्धिनिधीन साधून प्रेषयतु, तेन्योऽहं पूर्ववाचना दास्यामि, येन श्रीसंघकार्य सफलता विधानपूर्वकं ममापि ध्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
दाना नांतरायो न भवेत. श्रीसंघेनापि तत्स्वीकृत्य स्थूलभद्राद्याः पंचशतबुद्धिनिधानमुनयस्तत्र प्रेषिताः, पनि कियता कालेनैकं स्थूलभद्रमहात्मानंविनाऽन्ये सर्वेऽपि साधवः सिद्धांताध्ययनोदिनमानसाः संतः प.
श्वादलिताः, स्थूलनडेण तु तत्र स्थित्वा दशपूर्वाण्यधीतानि. अर्थकदा गृहीतदीदा यदाद्याः स्थूबन्नद्रभगिन्यम्तत्र गुरुवंदनार्थ समागताः, भद्रबाहुस्वामिनं वंदित्वा तत्र च स्थूलभऽसुनिमदृष्ट्वा तानिर्विनयावनतमस्तकान्निः पृष्टं हे गुरवः स्थूलनऽमुनिः क्वास्ति ? गुरुचिरुक्तं निकटदेवकुले स्वाध्यायपरः स्थितोऽस्ति. तत् श्रुत्वा ता महासत्यो निजबातरं वंदितुं तन्निकटस्थदेवकुलंप्रति गमनं चक्रुः, दूरतस्ताः समागबंतीविलोक्य निजचापव्यतः कुतूहलोत्कंठितमानसेन तेन निजविद्यावतास्वकीयं विकरालसिंहरूपं विकुर्वितं. ताश्च तत्रस्थं महाभयंकरं पंचाननं विलोक्य मुग्धमृग्य श नयकंपितचित्ता पुतं पश्चादलित्वा गुरुसमीपमागताः, प्रोक्तं च तानिर्दे गुरवस्तव त्वस्मातरं नूनं कवलीकृत्यैको जयंकरः पंचाननः समुपविष्टोऽस्ति. गुरुभिर्ज्ञानोपयोगचकुषा विलोक्य कथितं संप्रति तत्र सिंहो नास्ति, स्थूलभऽ एव समुपविष्टोऽस्ति. गुरुवचनप्रामाण्यं मन्यमानास्ताः पुनस्तत्र गता दृष्ट्वा च स्थूलन्नई हृष्टाः संयो वंदनां विधायाग्रे समुपविष्टाः, स्थूलभद्रेण पृष्टं श्रीयकः क्वास्ति ?
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| तदा तास्वेकावदत् तेनाप्यस्माभिः सहैव दीदा गृहीता, परं दणमपि बुभुदितुमसमर्थत्वादेकाशन
मपि नाकरोत्. इतः पर्युषणापर्वोपागतं, महासत्याग्रहतस्तेन तहिने पौरुषी कृता, तदनंतरं साईपौरुषी, एवं महताग्रहेण तपोवृद्धितः संध्या समागता. ततो महासत्या तस्मै प्रोक्तमधुना रात्रिस्तु सुखेनैव निर्गमिष्यत्यतः प्रभाते एव पारणकं कार्य. तोऽईरात्रिसमये तेनारावनापूर्वकं कालः कृतः, प्रभाते मुनिघातपातकालिप्तमात्मानं मन्यमानया महासत्या पारणकं न कृतं, संपेन मिलित्वा महासत्यै कथितं शुघाध्यवसायेन तत्तपःकारणे त्वं निर्दोषैव, तथापि तयोक्तं मां यदि वीतरायो निर्दोषां प्रक टीकुर्यात्तदैवाहं पारणं विधास्ये. तदा संवेन कायोत्सर्गपूर्वकं शासनदेवताराधिता, ततः सा प्रकटी. ऋय संघाझया तां महासती सीमंघरपार्श्वेऽनयत्. तत्र सीमंधरप्रभुस्तां निर्दोषां प्रकटीकृत्य चूलिकादयं दत्तवान्. ततो महासत्या शासनदेवीसहायेनात्रागत्य ते चूलिके संघाय समर्पिते. इत्यादिवार्ताला पं विधाय ताः सर्वाः स्वकीयोपाश्रमे समागताः, ज्ञश्च स्थू ननद्रो वाचनाकृते श्रीनदयाहुसमीपे स. मागतः. परं गुरुणा सिंहरूपविकृतितस्तमयोग्यं कथयित्वा वाचना न दत्ता. स्थूलभद्रेण बहुविधविन| योपायैः दमा याचिता परं गुरुणा पाठो न दत्तः, संवेन मिलित्वा महताग्रहेण दमायाचनपूर्वकं गु.
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दाना खो विज्ञप्तास्तदा तैः केवलं सूत्रपाठतः शेषचतुःपूर्वाणि स्थूलनडाय पावितानि, नक्तं च त्वयापि
शिष्येन्यो दशपूर्वाण्येव देयानि न त्वपराणि. अथैकदा स्थूलनद्रमुनिर्विहरनेकस्मिन्नगरे पूर्वमित्रगृहे समागतः, मित्रं तु विदेशगतमत्, तस्य नार्यया सन्मुखमागय मुनेः स्वागतं कृतं, स्थूलभ | द्रेण तां विषमां विज्ञाय पृष्टं मम सुहृत्सोमः कास्ति ? तयोक्तं हे जगवन् स तु धनार्जनकृते देशां.
तरे गतोऽस्ति. तदा दयाबुना स्थूलनडेण तस्य गृहमध्ये स्तंनाधो नृतलांतव्यसमूहं शानोपयो | गतो दृष्ट्वा तस्यै तत्स्तंभसन्मखं महमहर्निजहस्तं विधायोपदेशो दत्तः, ततो महामुनिस्थूलनद्रोड न्यत्र विजहार. कियदिवसानंतरं स सोमोऽपि खांतरायकर्मयोगतो धनार्जनं विनैव विषमः सन् गृहे समागतः, नार्यया च स्थूलमनागमनवृत्तांतः कथितः, हृष्टेन सोमेनोक्तं तेन प्रचणा किं क. थितं ? तयोक्तं हे स्वामिन तेन भवन्नाम गृहीत्वोक्तं स क गतोऽस्ति ? मयोक्तं हे भगवन् स धना जनकृते देशांतरं गतोऽस्ति, ततस्तेन महात्मना मुहुर्मुहुरेतत्स्तंनंपति हस्तं प्रसार्य मह्यमुपदेशो दतः. इति श्रुत्वा सोमेन चिंतितं नूनं तस्य महात्मनः संज्ञा निरर्थका नैव भवेदिति विचार्य तेन तस्य स्तंभस्याधो मिः खनिता, तत्कालमेव ततः सपादलदमितं द्रव्यं निर्गतं. अथ श्रीस्थूलनद्रस्वामी।
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना। प्रांतेऽनशनं विधाय स्वर्गे गतः ॥ इति श्रीशीलकुलके स्थूलनकथा ॥
गाथा-मणहरतारुणचरे । पबिळांतोवि तरुणिनियरेण ॥ सुरगिरि निच्चलचित्तो । सो वयरमहारिसी जयन ॥ १३ ॥ व्याख्या-मनोहस्यौवनचरे स्त्रीणां वृंदैः प्रार्थितोऽपि यः श्रीवज्रस्वामी १०० सुरगिविन्मेरुवन्निश्चलचित्तोऽन्त स श्रीवज्रस्वामी जयतु ॥ १३ ॥ श्रीवज्रस्वामिकथा चेचं-माल
वदेशे तुंबवननामा ग्रामोऽस्ति, तत्रातिधनवान् धर्मवांश्च धनगिरिनामा व्यवहारी वसति, स वैराग्यवासितमानसोऽपि पितृन्यां महताग्रहेण सुनंदानिधकन्यया सह परिणायितः, अथो धनगिरिणा चिंतितं पुत्रोत्पत्त्यनंतरमहं दीदां गृहिष्ये. कालांतरे सुनंदायाः कुदौ कोऽपि देवजीवो गर्नत्वेनो. त्पन्नस्तदा धनगिरिणा वैराग्येण मोहोन्मादं परिहत्य श्रीसिंहगिरिगुरुसमीपे दीदा गृहीता, धनगि. रिमुनिर्निजमातुलार्यसमितमुनिना सह शास्त्राध्ययनं करोति. अथ सुनंदया संपूर्णसमये तेजोऽनिराममेकं पुत्ररत्नं प्रसूतं. तस्य जन्मोत्सवे गृहे मिलिता नार्यः परस्परं कथयति यद्यस्य बालस्य पिता दीदां नाग्रहिष्यत्तर्हि बालस्यास्य जन्मोत्सवं स महतामंवरेणाकरिष्यत. तत् श्रुत्वा तस्य वा. लस्य जातिस्मरणं संपनं, ततस्तेन दीदाग्रहणेनुना मातुरुदेगाय रात्रिंदिवा रुदनं कर्तुं समारब्धं,
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१जए
दाना) एवं रुदतस्तस्य षएमासा व्यतिक्रांताः, नविनया मात्रा प्रातिवेश्मिकादिकथनतो चिंतितं यदस्य पि.
ता चेदत्र समागबेत्तर्हि रुदनशीलो बालोऽयं तस्मै एव मया समर्पणीयः, तो धनगिर्यादिपरिवारयु. ताः श्रीसिंहगिरयस्तत्र समागताः, धनगिर्यार्यसमितावुभावपि गुरुमापृच्छ्याहारार्थ चलितो. तदा श्रु. तोपयोगतो गुरुणोक्तमद्य युवान्यां सचित्ताचित्तं यदपि मिलेत्तद्ग्राह्य, तथेति कृत्वा तौ विहरमाणौ सुनंदागृहे समागतो. तो समालोक्योहिमया तया प्रोक्तं रुदनशीलोऽयं नवदंगजो गवतैव ग्राह्यः, अस्य दिवारात्रि रुदतोऽगजस्यो दिमाया मम न किंचिदपि प्रयोजनमस्ति, तान्यामपि गुरुवचनं संस्मृत्य सर्वसादियुतं तं वालं फोलिकायां निदिप्याने चलितं, अथ स बालोऽपि रुदनतो विरराम, क्रमेण च तावुपाश्रये समागतो. कोलिकां वरिभारयुतां दृष्ट्वा गुरुणा तस्य वज्र इति नाम वि. धाय साध्वीनामुपाश्रये रक्षितस्तानिश्च शय्यातरश्राविकायै पोषणार्थ समर्पितः, तत्रोपाश्रये पालनके सुप्तो वज्रो महासतीनां पठनश्रवणेनैकादशांगानि सुत्रार्थतः पठितवान. गुरवस्त्वन्यत्र विजह्वः, व. ज्रोऽयं श्राविकागृहे क्रमेणाष्टवार्षिको जातः, तस्य सरससुकोमलवचनैः श्रीसंघोऽप्यत्यंतं प्रमोदं प्राप्तः. अथ सुनंदा स्वकीयांगजमेवंविधं निपुणं मनोहररूपवाग्विलासादियुतं दृष्ट्वा दुर्खलितेव मोहदशां
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| प्राप्ता श्राविकायै मुहुर्मुहुः कथयामास, ममांगजोऽयमतो मह्यं समर्पय ? श्राविकयोक्तमेतद्गुरुन्या
सोऽस्ति कथमहं तुन्यं समर्पयामीत्युक्ता निराशा शोचनीया सुनंदा मोहवशेन सर्वदा तद्गृहे स. मागत्यान्येव वज्रं दृरादेव विलोक्य हृदि दूना पुनर्निजगृहे समायाति, चिंतयति च यदि धनगि रित्रागमिष्यति तर्हि ममैनं पुत्रं तस्य कथयित्वा गृहिष्यामीति विचिंत्य सा घसाघनमिव तदागमनं प्रतीक्षमाणा स्थिता, इतस्तदाशागुणाकृष्टा व धनगिर्यादियुताः श्रीसिंहगिरिसुरयस्तत्र समाग ताः, हृष्टा सुनंदा छुतमुपाश्रये समागत्य धनगिरितः पुत्रं मार्गयामास. धनगिरिणोक्तं हे महानु नावे तदेव त्वया बहुजनसादिकं सोऽस्माकं समर्पितोऽस्ति अतस्ते पुन: मिलिष्यति. परस्परं विवादो जातः, प्रांते राझोऽये सर्वे गताः, राझोक्तं यस्याहूतो बालो गबेत्तस्य समर्पणीयः, द्वितीयदिने राजसभा मिलिता तदा सुनंदा विविधप्रकारसुखजदिकावस्त्रालंकारकुतूहलका विस्तूनि गृहीत्वा राजस भायां समागता, मुनयोऽपि श्रीसंघयुता वज्रमादाय तत्र समागताः. अथ नृपाझया सुनंदा बहुसुख
नादिकादिवस्तूनि दर्शयित्वा वज्रमाह्वयामास, तदा वज्रेण चिंतितं यद्यपि माता पूज्या, तस्यै दुःख | दानं नैव युक्तं, परं यदि मातरं प्रीणयामि तदा संघापमानं नवेत्, तच महद्दषणं, किंच मम दो
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
दाना- दातो वैराग्यमापन्ना मे मातापि दीदां गृहिष्यतीति विचार्य स मातुरंतिके नायातः. ततो राजाझ । सन या धनगिरिणा वज्रप्रत्युक्तं हे वत्स अस्माकं पार्श्वे रजोदरणमुखवस्निके स्तः, यदि तवेला भवेत्तदा
गृहाण ? तदा वज्रेण रजोहरणं रागाद्यतरंगारिरजोहरणैकददं संसारसुभटनंगैकमुशरं च मन्यमाने. न पुतं गृहीत्वा नृपसभायां नर्तितं. तद् दृष्ट्वा संघः प्रमुदितः, सुनंदयापि दणं क्लिप्य कथितं यदि मे भर्तृपुत्रान्यां दीदांगीकृता तर्हि संप्रत्यहमपि चारित्रं गृहिष्यामीत्युक्त्वा मातृपुत्रान्यां सिंहगिरिगुरुसमीपे दीदा गृहीता. प्रांते सुनंदा चारित्रं प्रपाख्य समतिं गता. अथैकदा गुरवो बहिर्गता थासन् तदा श्रीवज्रस्वामी सर्वसाधूनामुपधीन गृहीत्वा शिष्यस्थाने च संस्थाप्य मध्यस्थितः स्वयं वाचनाचार्य श्चैकादशांगपाठान महता वरेण दातुं प्रवृत्तः, तो गुस्खस्तत्रोपाश्रयदारं समागताः, महता ध्वनिनैकादशांगवाचनादानपरं वज्रस्वामिनं विझायाश्चर्यगतमानसेन गुरुणा तददोभार्थ मह ता स्वरेण नैषेधिकीमुच्चार्योपाश्रये प्रविष्टं. गुरुशब्दं श्रुत्वा वज्रस्वामिना सहसोबाय सकलोपधीन योग्ययोग्यस्थानेषु मुक्त्वा तं गुरुसन्मुखमागत्य निजात्मदालनमिव गुरुचरणदालनं कृतं. अथ गुरुर्विज्रस्वामिझानझापनार्थ सर्वसाधुन्यः कथितमहं स्तोकदिनावध्यासन्नग्रामे गमिष्यामि, साधु
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | निरुक्तं हे स्वामिन् तर्हि यस्माकं वाचनाः कः प्रदास्यति ? गुरुभिरुक्तमयं वज्रस्वामी युष्मन्यं वावृत्ति चनाः प्रदास्यति, साधुनिस्तदाकर्याधिगताश्चर्यैरपि गुरुवचनं प्रमाणमितिमन्यमानैस्तु ष्णि स्थितं.
प्रजाते गुरुविहारानंतरं श्रीवज्रस्वामिना सर्वसाधुन्यस्तया वाचना दत्ता यथा मासैकपाठोऽपि तैर्दि १२ वसैकमध्ये साश्चर्य हगोचरीकृतः, कालांतरे गुरवस्तव समागतास्तैः पृष्टाश्च शिष्या वज्रस्वाम्यधिगतवाचनाप्रशंसां चक्रुः, ततो गुरुभिः श्रीवज्रस्वामिने वाचनाचार्यपदं दत्तं यथैकदा परिवारयुता गुरवोऽतप्रति प्रस्थिताः, मार्गे श्रीवस्वामिपूर्वभव मित्र तिर्यग्जुंनकदेवैः श्रावकरूपं कृत्वाऽहारकृते श्रीवज्रस्वामिनो निमंत्रिताः परं तैर्देशकालानुमानादिनिस्तं देवपिं विज्ञाय न गृहीतस्तदा तुष्टैस्तैतस्मै वैकिलध्याकाशगामिन।विद्ये प्रदत्ते. क्रमेण गुरुवचनतस्तेन श्रीमऽगुप्ताचार्य पार्श्वाद्दश पूर्वा णि पठितानि तदा तिर्यग्जृंभकदेवकृतमहोत्सव पूर्वकं गुरु निस्तस्याचार्यपदं दत्तं क्रमेण श्रीसिंहगिरिरीणां स्वर्गगमनानंतरं वज्रस्वामी निजचरणन्यासैपीठं पावयन्नने कनव्यजीव कल्पपादपान्निजोपदेशामृतधाराभिः सिंचयन् विजहार इतः पाटलीपुत्रनगरे धनश्रेष्टिनो धारिणीनार्या कुड्युद्भवारूपनिर्जितनिर्जरांगना रुक्मि एवं निधाना पुत्री वर्त्तते सा निजगृहनिकटस्थोपाश्रये साध्वीन्यः शा
3
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना साध्ययनं करोति. अयैकदा साध्वीमुखात् श्रीवज्रस्वामिनो रूपादिगुणवर्णनं निशम्य मुग्धतया त. | यैवं प्रतिज्ञा कृता यदस्मिन् नवे मम नर्ता श्रीवज्रस्वाम्येव भवतु. तत्पित्रा तत्प्रतिझां विज्ञाय तस्यै
कथितं हे मुग्धे स वज्रस्वामी तु वीतरागो निस्पृहो नवजीतः संसारसागरतरणैकवकदो विषयप १५३) राङ्मुखो वर्तते. इतः श्रीवज्रस्वाम्यपि विहरन् पाटलीपुत्रनगरे समागतस्तदा स धनश्रेष्टी शतकोटी
दीनारद्रव्यविविधालंकारवस्त्रादिभिर्युतां तां रुक्मिणी पुरस्कृत्य श्रीवज्रस्वामिसमीपे समागत्य कथया मास हे स्वामिन्नियं मे पुत्री गवद्गुणगणाकृष्टहृदया जवंतमेव परिणयितुं गृहीतानिमहा वर्तते, त देतद्रव्ययुतां तां स्वीकुरु ? गुरुणोक्तं हे महानुनाव धनकन्ययोर्कोहशिलानिर्मितनौनिन्नयोः संसारसागरतरणैका जिलापस्य मे प्रयोजनं नास्ति. तत् श्रुत्वा विषमया रुक्मिण्योक्तं हे स्वामिन् तर्हि मया कृता प्रतिज्ञा कथं पूर्यते ? गुरुणोक्तं यदि तव ममोपर्येव रागो वर्तते तर्हि त्वमपि मयाची र्णमेव पंथानमनुसर ? किमेजिरसोरः क्षणविध्वंसिविषयजन्यसौख्यैः किं च प्रांते रागाद्यतरंगारिनिकरैरप्यगम्यायां मोदानगर्या गत्वा ततावां मिलित्वा निःशंकं निर्भयं शाश्वतानंतानंगुरानंदसंदोह । युतं सुखास्वादं लनिष्यावहे. कृते चैवं तव प्रतिझापि पारं प्रयास्यति. इति श्रुत्वा प्रतिबुध्या तया
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| वैराग्यं प्राप्य तत्सकलद्रव्यव्यययुतमहोत्सवपूर्वकं दीदा गृहीता. अथेतो दादशवार्षिको दुष्कालः नमसमागतस्तदा धान्याद्यनावतः सकलसंघो दुःखजाग्वन्व. कृपाबुः श्रीवज्रस्वामी निजविद्याप्रभावतः
सकलसंघं काष्टपट्टे समारोप्याकाशमार्गेण सुजिदयुतायां नगर्या समागतः, नत्र पर्युषणापर्वणि बौ १] मतानुयायिगका इष तो जिनमंदिरे पुष्पनिषेधः कृतस्तदा संघकया श्रीवजन्वामी जिनशास
नप्रभावार्थ निजविद्यायलेन नंदनवनाविंशतिलददिव्यपुष्पाण्यानयत् . तद् दृष्ट्वा प्रतिबुझेन राझा जैनधर्मोगीकृतः, अथ श्रीवज्रस्वामिनो निजशिष्यं वज्रसेनं गणं समाकथयन यदा त्वं सोपा रकनगरे लदामूख्यपाकतो निदां लभसे तदिनतः सुकालो भविष्यतीति कथयित्वा स्वयमनशनं प्रतिपद्य स्वर्गे गताः, अय श्रीवज्रसेनमूरिरपि विहरन् कमेण सोपारकं साप्तस्तत्र च तेन लदमूल्यपाकतो निदा लब्धा गतश्च दुष्कालः, श्रीवज्रसेनसूरीतो नागेंद्रचंद्रनिवृत्तिविद्याधराख्याश्चत्वारः शाखा निर्गताः ॥ इति श्रीशीलकुलके वज्रस्वामिकथा ॥
गाथा-मुणिलं तस्स न सका । सढस्स सुदंसणस्स गुणनिवहं ॥ जो विसमसंकडेसुधि । | पमिवि अखंसीलवरो ॥ १४ ॥ व्याख्या-तस्य सुदर्शनश्रेष्टिनः श्रावकस्य गुणनिवहं ज्ञातुं पं ।
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११
वृत्ति
दाना | मिता यपि समर्था न, यो महानुभावो विषमसंकटे पतितोऽप्यखमशीलधारकः संजातः ॥ १४ ॥ तस्य कथा - अंगदेशे चंपानगर्यो दधिवाहनो राजा, तस्य रूपनिर्जितरंनानयानामभार्या. किं चतस्यामेव नगर्यो रुपभदासाख्यः श्रेष्टी तस्य जार्याऽईदास्यनिधानास्ति तयोर्गृहे सुभगानिधो गोमहिष्यादिपालको गोपालोऽस्ति स सर्वदा गोमहिष्यादिचारणार्थं वने याति कदा वनात्पवालमानेन तेनैको निर्वस्त्रः शीतपरीषहं गृह्णन् प्रतिमास्थो मुनिर्दृष्टः, सुभगो गृहमागत्य तत्साशीतकष्टं स्मरन रात्रिं कथंचिदतिक्रम्य प्रज्ञाते पुनर्गोमहिष्यादियुतस्तव वने समागतः मुनिं च तथैव ध्रुवमिव तत्र निश्चलं दृष्ट्वा हृदि चमत्कृतः, तावन्मुनिः 'नमो अरिहंताणं' इत्युचरन्नाकाशे समुत्पतितः, तदा सुभगेन चिंतितं 'नमो अरिहंताणं' इति नूनं गगनगामिनी विद्या संभवतीति विचार्य स दिवारात्रिं तदेव पदं जल्पति अथैकदा वर्षाकाले तस्मिन् गोमहिष्यादियुते व स्थ सति नद्यां जलपूरं समागतं, तदा पशवस्तु तरित्वा परपारं प्राप्ताः सुभगस्तु तटिनीतटस्थित एव चिं. यति मम पार्श्वे या गगनगामिनी विद्या वर्त्तते तस्या पद्याहं परीक्षां करोमति ध्यायन 'नमो व्यरिहंताणं' इत्युच्चरन्नद्यां पपात इतो जलांतःस्थखदिरकाष्टाग्रेण विद्यो मृत्वा नमस्कारध्यानमाहा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| स्येनार्हदासीकुदौ पुत्रत्वेनोत्पन्नः, तस्या गर्नानुभावतो धर्ममयदोहदाः समुत्पन्नाः, संपूर्णसमये पुः । नत्रजन्म जातं. मर्वांगसुंदरं च तं दृष्ट्वा तस्य सुदर्शन इति नाम दत्तं. क्रमेण यौवनं प्राप्तोऽसौ पि.
|त्रा मनोरमया कन्यया सह परिणायितः, जैनधर्मामिलापैकमानसेन तेन गुरुसमीपे परस्त्रीभोगनि१६ यमो गृहीतः. अय तत्रैव नगरे कपिलनामैकः पुरोहितो वसति, तेन सह सुदर्शनस्य प्रीतिर्जाता.
अयैकदा पुरोहितभार्याकपिला सुदर्शनस्य मनोहरं रूपं दृष्ट्या मदनातुरा जाता. कपिले ग्रामातरं गते सति सैकदा सुदर्शनसमीपे समागत्य कथयामास नो सुदर्शन तव मित्रशरीरेऽद्याकुशलमस्त्य तोऽसौ त्वां मिलनार्थमाह्वयति. तत श्रुत्वा सरलः सुदर्शनो मैत्र्यगुणाकृष्ट श्व पुतं तया सह मित्रगृहे समागतः, सुदर्शने गृहांतः समायाते सति कपिलया गृहकपाटौ दत्तौ. सुदर्शनेन चिंतितं नू नमेतद्ब्रह्मादीनामप्यगोचरं स्त्रीचरित्रं दृश्यते. इतः कपिला स्फारशृंगारा नानाविधताकनावान दर्शयं ती निजांगोपांगान प्रकटीकुर्वती मारविकारावि वकलितैर्विविधवचनैस्तस्मै गोगप्रार्थनां चकार. त. दावसरज्ञेन सुदर्शनेनोक्तं हे कपिले एतत्कार्य जगति कस्य प्राणिनः प्रियं नास्ति ? परं त्वया तु सर्वथैवायं मिथ्या प्रयत्नः कृतो यतोऽहं क्लीवोऽस्मि. तत श्रुत्वा गलितमदनविकारया तया सद्यो गृह
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना. कपाटौ ममुद्घाटितौ, तदा सुदर्शनोऽपि जुतं ततो निःमृय व्याधपंजरमुक्तपदीव निजगृहे समायातो
| गृहीतश्च तेनाद्वितीयेन परगृहगमने नियमः. श्तश्चैकदा विश्वेऽपि नगरजना इंऽमहोत्सवे समा.
गते वनमध्ये गंतुं प्रवृत्ताः, धगयाराश्यपि कपिलायुता सुखासनस्थिता वने चचाल. मार्गे तान्यां १७
पंचांगजपरिवृता तांबूलचर्वणारुणाधरपल्लवा स्तनफलस्तवकान्विता विकसितहास्यकुसुमोत्करा जंगमा कल्पवतीव सुदर्शननार्या मनोरमा दृष्टा. तां रिपुत्रवती दृष्ट्वा साधारणस्त्रीस्वभावतः कपिलयाऽ. भयायै पृष्टं हे सखि कस्येयं भार्या वर्तते ? अजययोदितमियं पंचपुत्रोपेता सुदर्शनश्रेष्टिभार्यास्ति, तदाश्चर्य गतया कपिलया हसित्वोक्तं हे सखि क्वीवस्यापि किं संततिः संगवति ? अभययोक्तं त्वया कथं झातं यत्सुदर्शनः जीवोऽस्ति ? तदा तयाप्यतिस्नेहेन स्वकीयः सर्वोऽपि वृत्तांतस्तस्यै कथि तः, तत् श्रुत्वा हसित्वानययोक्तं हे सखि त्वमीदृशी चतुरापि तेन धूर्तेन वंचिता, नूनं स परस्त्री. संगे एव नपुंसकोऽस्ति, स्वगृहे गृहिण्याः पुरतो नपुंसको नास्त्येव. तत् श्रुत्वा हास्यकोपकलितया कपिलया प्रोक्तं हे नगिनि मम चातुर्य तु भस्मनि हुतमिव निरर्थकं गतं, परं यदि संप्रति वं चे. । सुदर्शनं वंचयेस्तदैवाहं तवापि चातुर्य सत्यं जानामीत्युक्ता सानिमाना राश्यपि तत्कार्यार्थ प्रतिज्ञां
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- चकार. अथ कतिविद्दिवसानंतर राज्या निजधात्रीमातुः पुरो निजप्रतिज्ञावार्ता कथिता. धात्र्या
प्रोक्तं त्वं चिंता मा कुरु ? तवेमां प्रतिझामहं पूरयिष्यामीत्युक्त्वा तामाश्वासयामास. अथ क्रमेण त. या झातं यत्सुदर्शनोऽष्टमोप्रमुखपर्वणि पौषधं गृहीत्वा कस्मिंश्चिनून्यगृहे कायोत्सर्गस्थस्तिष्टति. अय कार्तिकपूर्णिमायां कौमुदीमहोत्सवे समागते सति राजादिनगरलोका वनमध्ये गताः, राझी तु नि जदेहापाटवमिषेण निजप्रासादे एव स्थिता. अथ धात्री प्रथमत एव निर्मितां सुदर्शनसदृशी काष्ट. मयों प्रतिमां सुखासने संस्थाप्य सखीभिः परिवृता यदप्रतिमोत्सवमिषं कुर्वाणा राजदुर्गप्रतोख्या व | हिर्निर्गता. प्रतोलीरदकैश्च सा काष्टमयी यदापतिमा दृष्टा. बहिरागत्य तां प्रतिमां गुप्तापवरके संस्था प्य शून्यगृहे कायोत्सर्गस्थं सुदर्शनं मार्जारी मूषकमिवोरपाट्य सा तस्मिन सुखासने स्थापयामास, पुनस्तेनैव मार्गेण राजाप्रतोदयां समागता, सविश्वासैरारदकैरनिवारिता सुदर्शनयुतं सुखासनं रा झीसमीपे समानयत्. राझी तं दृष्ट्वा हृष्टा सती विविधहावभावान् प्रदर्शयंत। कटादविक्षेपपूर्वकं त. स्मै भोगप्रार्थनां चकार. सुदर्शनस्तु मेरुरिव तस्या विविधवचनपपंचचंडवातैरहब्ध एव कायोत्सर्ग ध्याने स्थितः, तदा तया निर्लऊया स्वकीयवस्त्राणि परित्यज्यानेकविधानुकूलोपसर्गास्तस्य कृतास्त.
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना थापि तं निश्चलं ज्ञात्वा तया नानाविधनयवचनानि कथितानि. परं सुदर्शनस्तु चतुःप्रहरान्यावः । पनि कायोत्सर्गे एव तस्थौ. अथ प्रातःकाले यदा नृपागमनावसरो जातस्तदा निःकृपया तया निजदेहं
खनखैर्विदार्य वस्त्रानुषणानि च त्रोटयित्वा निजदुराचरणोद्घोषणं कुवैतीव पूत्कारं चकार. तत्दाण १एए मेव प्राहरिकैस्तत्रागत्य कायोत्सर्गस्थः सुदर्शनो दृष्टो झापितश्च तैपाय. नृपोऽपि तत्रागत्य सुदर्श
नं दृष्ट्वा चिंतितवान् यदमृतादपि विषप्रकटीजवनं न संगवतीति विचार्य राज्ञा सुदर्शनस्तद्वत्तांत पृष्टः, सुदर्शनेन राझीदयया किमपि न जल्पितं. तदा राझानुमितं नूनमेष नीतिपयन्रष्टो विज्ञाय. ते. ति विचिंत्य राज्ञा दुर्गपालायादिष्टं यदेनं नगरमध्ये विभब्य शूलायामारोपयेति. राज्ञ यादे. शमासाद्य यमदूतैरिवातिभयानकै पालसेवकैः स कचेष्वाकृष्य बहिनिष्कासितस्ततो मुंडिताधमस्तकं कंठस्थापितार्कपुष्पमालं कृतरक्तांजनललाटतिलकं शिरोधार्यमाणसूर्पउनमेवं विवविविधविमंत्रनापूर्वकं सुदर्शनं रासगोपरि समारोप्य ते राजमार्गे चेलुः, इतस्तं वृत्तांतं श्रुत्वा तद्भार्यया मनोरमया चिंतितं चंद्रादपि कदाचिदंगारवृष्टिर्भवेत् परं मम गर्नुः परस्त्रीलंपटत्वमसंभवितमेवेति विचार्य सा | गृहदेवालये गत्वा जिनं पूजयित्वा कथयामास हे शासनदेवि मम भर्तुः सांनिध्यं कार्यमित्युक्त्वा
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना सा कार्योत्सर्गे तस्थौ. तत्दणमेव शासनदेव्या प्रकटीन्य तस्यै कथितं हे महासति त्वं चिंतां मा
कुरु ? अहं तडीलमाहात्म्यात्सांनिध्यं करिष्यामीत्युक्त्वा साऽदृश्या वव. अथैवं विव्यमानं सुदर्श.
नं ते शूलीसमीपे समानीय तस्यामारोपयामासुः, तत्दाणमेव सा शूली सिंहासनरूपा जाता, तत. २००
स्तैस्तस्मै खसादिप्रतारा दत्तास्ते प्रहारा अप्यलंकारतां नेजुः, अथ तैर्दुर्गपालसेवकैस्तवृत्तांतो राज्ञे निरूपितस्तदा राजा स्वयं तत्रागत्य तथास्थितं च सुदर्शनं दृष्ट्वा प्रणामं कृत्वा स्वापरा, दामयामास, सन्मानपुरस्सरं च तं तद्गृहे प्रेषयामास. ततो राजा तत्सत्यवृत्तांतं विझायाऽनयां गृहानिष्कासयितुं लमस्तदा सुदर्शनेनागत्य राजानं च विज्ञप्य तस्यै अजयदानं दापितं. किंतु लज्जया विषमीनृतया तया गलपाशेनात्मघातः कृतः । अथ तस्या धात्रीमातापि राज्ञा नगरानिष्कासिता पाटलीपुत्रे देवदत्तागणिकागृहे स्थिता. कियता कालेन सुदर्शनो वैराग्यमासाद्य दीदां गृहीत्वा पाटली. पुरे समागतः, तदाऽजयाधात्री तमुपलक्ष्य कपटश्राविकी न्याहारदानमिषेण देवदत्तागृहे समानीय
देवदत्तायुता तस्य नानाविधोपद्रवांश्चकार. किंतु तं निश्चलं विज्ञाय संध्यायां स्वयमेव मुमोच. सु. | दर्शनमुनिरपि स्मशाने गत्वा कायोत्सर्गेण तस्थौ. तत्र व्यंतरीनृतोऽजयाजीवः पूर्व वैरेणागत्य तंप्र.
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | त्यनेकानुपसर्गचकार, किंतु शुभध्यानेन सुदर्शनमुनिना केवलज्ञानमासादितं. देवैश्च महोत्सवः वृत्ति कृतः, जयाजीवव्यंतर्यापि सम्यक्त्वमंगीकृतं देवदत्तानया धात्री मात्रादिनिश्च श्रावकत्वमंगीकृतं. क्रमेण च सुदर्शन केवल मोदं गतः ॥ इति श्रीशीलकुल के सुदर्शन श्रेष्टिकथा ||
२०१
गाथा - सुंदरि सुनंद चित्रण - मणोरमा जणा मिगावई || जिणसास सुपसिद्या । महासनं मुहं दिंतु || १५ || व्याख्या सुंदरी सुनंदा चिह्नणा मनोरमा व्यंजनासुंदरी मृगावती, घ्यादिशब्दादन्या दमयंतीप्रमुखा महासत्यो ज्ञातव्याः, जिनशासनमध्ये प्रसिधास्ता महासत्यः सुखं ददतु ॥ १५ ॥ यत्र सुंदरीकथा तपःकुलके विख्यातास्ति, श्रीवज्रस्वामिमातुः सुनंदायाः कथा व
मियां कथिता यया गर्तुर्वियोगेऽपि शुद्धं शीलं पालितं. सुदर्शन श्रेष्टिनार्यामनोरमायाः कथा सुदर्शनष्टिवृत्तांते कथिता. पय चिह्नणांजना सुंदरीमृगावतीनां कथाः कथ्यंते, तव प्रथमं चिल्लायाः कथा प्रारम्यते - विशालायां नगर्यो श्री वीरप्रमातुलश्रेटका निधो राजा राज्यं करोति. तस्य च सप्त पुत्र्यो वर्त्तते, चेटकराझा द्वादश श्रावकत्रतानि गृहीतानि अथ तस्य सप्तपुत्रीमध्याज्येष्ट चित्रणानिधाने पुत्र्यौ कुमारिके यास्तां श्रेणिकेन सुज्येष्टां मनोहररूपां निशम्य चेट
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- कंप्रति प्रेष्य सा मार्गिता, किं तु न्यूनकुलत्वेन चेटकः श्रेणिकाय तां नार्पयत् ततोऽभयकुमा रः सुगंधितैलविक्रयकारक वेषं धृत्वा वैशाल्यां समागत्य चेटकराजद्वारा व्यापणं कृत्वा स्थितः, ततो यदा ज्येष्टया दासी तैलग्रहणार्थ समायाति तदा स स्तोकमूल्येन बहुतैलं ददाति श्रेणिक चित्र२०२ प्रतिकृतिं च दर्शयति तदनंतरं दानी तां प्रतिकृतिं सुज्येष्टायै दर्शयामास सापि श्रेणिकराजमति - कृतिं दृष्ट्वा मोहिना, ततस्तया बुद्ध्या ज्ञातं नूनं मदानयनकृतेऽत्राजयकुमारः समागतोऽस्तीति विचित्य तया लेख लिखित्वाऽनयकुमाराय ज्ञापितं यदि त्वं प्रवीणोऽसि तदा मां श्रेणिकेन सह मेलय ? तताऽभयकुमारेण प्रन्नतया सुज्येष्टायाः प्रासादावधि सुरंगैका कारिता, तन्मध्ये रथस्थः श्रे - पिकः सुलसाया वात्रिंशत्पुत्रैः सह समागतो द्रत्तश्च संकेतः सुज्येष्टायै, तयोक्तं ममागरणकरमकं गृहीत्वाधुनैवागमत्युक्त्वा त्वरितपदैः सा प्रासादमध्ये समागता तदा चित्रणा तामतित्वरमाणां विलोक्यापृहद् हे भगिनि त्वं कथं व्याकुला दृश्यसे । सुज्येष्टया चिंतितं भगिन्यै कथयित्वैव गा मीति विचार्य सा सर्वमप्युदंतं कथयित्वा नृपणकरंमकं गृहीतुमपवरकमध्ये गता. तमवसरं प्राप्य डुतं चिह्नणा सुरंगायामागत्य श्रेणिकरथे समारूढा, विलाया श्रेणिकेनापि तामनुपलक्ष्य रथो नोदि
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| तः, इतः सुरंगायामागता सुज्येष्टा रथमनालोक्य प्रासादे च चिलणामप्यदृष्ट्या पूत्कारं चकार, तः | पनि दणमेव चेटकराजसेवकैः सुरंगायां प्रविश्य पृष्टस्थसुलसाहात्रिंशत्पुत्रा मारिताः, शोऽविलंबं रथं प्रे
र्यमाणः श्रेणिकश्चेलणायुतो राजगृहे समागतः. कृतं च चेल्लणया सहैव तेन पाणिग्रहणं. पश्चा २०३
सुज्येष्टया वैराग्येण श्रीवरप्रनुसमीपे दीदा गृहीता. अथ चिल्लणायाः कोणिकहल्लविहलाख्यास्त्र यस्तनयाः संजाताः, श्रीवीरेण ता सप्तापि नागिन्यः सतीत्वेन व्याख्याताः, श्रेणिकोऽपि दायिकस म्यक्त्वधारी वर्तते. अथैको विजजीवो मृत्वा दर्दुरो जातः स जगवबंदनार्थमागबन पथि श्रेणिका. श्वखुरेण मृतः श्रीवीरध्यानतो देवश्च जातः, अथैकदा देवसभायां सौधर्मेण श्रेणिकसम्यक्त्वप्रशं. सा कृता, तदश्रद्दधानेन तेन कुष्टिरूपं कृत्वा प्रभुपार्श्व समागत्य प्रभोः स्पर्शः कृतः, मत्स्यजालवारिसाधुरूपं कृतं, गर्जिणीसाध्वीरूपं च कृतं, एवं तेन बहुधा श्रेणिकसम्यक्त्वपरीदा कृता, परं तं निश्च. लं विझाय संतुष्टेन तेन श्रेणिकायैको हारो गोलकद्वयं च दत्तं. श्रेणिकेन स हारश्चेक्षणायै दत्तो गोलकद्दयं च नंदाराश्यै समर्पितं, क्रुघ्या नंदया तझोलकद्वयं नित्तावास्फालितं, तत्दणमेवैकस्मा. | कुंमलइयं द्वितीयमध्याच दौमयुगलं निर्गतं, तद् दृष्ट्वा नंदा हृष्टा सती तत्कुंमलदयेन चीवरह
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात
दाना- येन च स्वशरीरं अषयति, चिक्षणा च हारं धारयति. अयेकदाऽभयकुमारेण श्रेणिकं प्रतिबोध्य नं
दामातृसहितेन श्रीवीरसमीपे दीदा गृहीता, कुंमलयुगलं चीवरयुगलं च चिलणापुत्रहलविहल्ला
न्यां समर्पिते, एकदा श्रेणिकेन कोणिकाय राज्यं दातुं चिंतितं, सेवाणकहस्तिहारौ च हल्लविह १०४
लान्यां दत्तो. तद् दृष्ट्वा ऋछन कोणिकेन कालादिदशकुमारैः सहालोच्य श्रेणिकः काष्टपंजरे निदिप्तः, स्वयं च राज्ये स्थितः श्रेणिकं सदा कशाप्रहारेस्तामयति. चिल्लणा महादु खं दधाति. अ. थैकदा कोणिकार्यया पद्मावत्या पुत्ररत्नं प्रसूतं, कोणिकोत्संगस्थेन तेन पुत्रेण जोजनसमये स्थाव्यां मृत्रितं, तन्मिश्रितं चोजनं भुंजानेन तेनोक्तमहो कीदृक् वा धान्यमस्ति ? तत् श्रुत्वा चि लणया रुदनं कृतं, तदा कोणिकेन पृष्टं हे मातस्त्वं कथं रोदिषि ? मात्रोक्तं यदा पूर्व त्वदंगुली दुःखितासीत तदा त्वपित्रा श्रेणिकेन सा निजमुखे धृतासीत्, स्वपुत्राः सर्वेषां वल्लनाः संति परं त्वं तु पितरं सर्वदा ताडयसीति दुःखेनाहं रोदिमि. तदैव पितृस्नेहोल्लसिता वतमानसः स काष्टपंजरों गाय कुठारं गृहीत्वा धावितः, श्रेणिकेन तं तथावस्थमागतं विलोक्य नीतेन तालपुटविषमावाया स्मघातः कृतो गतश्च स प्रथमं नरकं. तद् दृष्ट्वा कुणिको महापश्चात्तापं कुर्वन्नादितुं समः, शो
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कातुरेण तेन तन्नगरं त्यक्त्वा चंपानगर्या वासः कृतः. अथ ढल्लविहल्ली ताकुंडलाद्या ऋषणानि प.
रिधाय सेचनकगजस्थितौ नगरमध्ये ब्रमतस्तौ च दृष्ट्वा कोणिकनार्या कोपातुरा स्वत्रं कथया.
मास हे स्वामिन्नेतानि वस्तूनि त्वं बलादपि तान्यां गृहाण ? ततो भार्या प्रेरितेन तेन तानि वस्तू१०५ नि तान्यां मार्गितानि, तान्यामुक्तमावान्यां पित्रा समर्पितानि तत्कथं दीयते ? तदा कोणिकेन व.
लादपि तानि गृहीतुं यदि प्रयत्नः कृतस्तदा तो सांतःपुरौ सर्ववस्तृनि गृहीत्वा सेवानकोपरि समारु ह्य विशालायां निजमातुलचेटकराजसमीपे गतो. तद् ज्ञात्वा कोणिकेन दृतं प्रेष्य चेटकात्ती मार्ग तौ. चेटकेनोक्तं शरणागतार्पणे दत्रियाणां धर्मो नश्यति. तदा कोणिको निजसैन्यमादाय विशा लायां प्राप्तः, चेटकोऽपि सन्मुखमागतः, सैन्ययोर्महायुद्धं जातं, तस्मिन युके कोट्येकाशीतिलदम नुष्या मृताः, श्रेणिकराज्ञः कालादिदशकुमाराश्चेटकेन मारिताः, प्रांते कोणिकमजेयं झात्वा चेटकः प्रतोलीं पिधाय विशालायां प्रविष्टः, कोणिको दादशवर्षपर्यतं विशाला परिवेष्ट्य स्थितः, प्रांते स विशालां भक्त्वा चंपायामागतः, चेटकोऽनशनमाराध्य वर्गे गतः, हलविहलावपि दीदामादाय स्वर्गे | गती. अयैकदा श्रीवीरश्चंपायां समवसृतस्तदा कोणिकेन प्रभुं प्रणम्य स्वगतिः पृष्टा, स्वामिनोक्तं त्वं
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः) षष्टं नरकं प्रयास्यसि ? कोणिकेनोक्तं सप्तमं नरकं के व्रति ? प्रभुणोक्तं केचिचक्याद्या गबंति.
ततोऽसौ गृहमागत्य चक्रादिकृत्रिमचतुर्दशरत्नानि मेलयित्वा देशसाधनाय निर्गतः, क्रमेण तमिस्रा
गुहोद्घाट कृतप्रयत्नः कृतमालदेवेन स भस्मसाकृतो मृत्वा च षष्टे नरके गतः. चेलाणा तु श्रीवीरप्र. २०६
लुसमीपे दादामादाय सजतिं गता ॥ इति श्रीशीलकुलके चेल्लणा कश || अयांज सासुंदरीकया कथ्यते-जंबूढीपे भरतक्षेत्रे वैताब्यपर्वते प्रल्हादनपुराभिधं नगरमासात्, तत्र प्रल्हादानिधराज्ञः पद्मावतीराझीकुदयुद्भवः पवनंजयाख्यः पुत्रो बनव. स निजमित्ररुषभदत्तेन सह सुखेन निजसमयं गमयति. अथ तस्मिन्नेव वैताट्यपर्व तेंजनपुराभिधं नगरं, तत्रांजनकेतुराज्ञोजनावतीराझीकुट्युत्पन्नां. जनासुंदर्यभिधाना पुत्री सकलकलाकलापोपेता वव. यौवनं प्राप्तां तां विलोक्य राझा तस्या वि वाहार्थ मंत्री पृष्टः, मंत्रिणोक्तं दत्तकुमारो रूपादिगुणोपेतोऽस्ति परं केवलिना सोऽष्टादशमे वर्ष मो. दगामी प्रोक्तोऽस्त्यतस्तस्मै स्वल्पायुषे कन्या कथं दीयते ? अथैकदा नंदीश्वरयातायामने के विद्याधराः संमिलितास्तत्रांजनकेतुराज्ञा पवनंजयकुमाररूपमालोक्य तेन महांजनसुंदर्या विवाहो मेलित स्ततः सर्वे यातां विधायं निजनिजगृहे समेताः, पवनंजयेन स्वमित्ररुपनदत्तायोक्तं लमदिवसो दूरे
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७|
दाना- स्ति, ततोंजनारूपविलोकनायावां तत्र गमिष्यावः, श्युक्त्वा स प्रबन्नतयाकाशमार्गेण मित्रयुतस्तत्र
सभागतः, तदांजनसुंदरी निजसखीयुता गवादस्थितासीत. सख्योक्तं हे अंजने पूर्व त्वदर्थ यो द. तकुमारो वरो विलोकितः स स्वस्पायुर्दोषयुतो बन्व, तेन तं विहाय तव विवाहः पवनांजयेन सह मेलितः, अंजनयोक्तं हे सखि स्तोकमप्यमृतं समीचीनं, बपि विषं तु कष्टदमेव. प्रबन्नस्थितः पव नंजयस्तहवः श्रुत्वा कुपितः करवालं गृहीत्वा तस्या वधकृते सज्जीनृतः, परं मित्रेण निवास्तिः, ततस्तौ दावपि स्वस्थाने समागतो. अय लमदिवसे महोत्सवपूर्वकं तयोगिहो जातः परमंतःकोपा. नलज्वलितं पवनंजयं विज्ञाय कमलसुकुमालांजनासुंदरी म्लानिं प्राप. तथापि सा निजपतिव्रतत्वै. कतत्परा आर्भिक्तिं कुर्वाणा स्वकर्मणामेव दोषं ददाति, अयैकदा पवनंजयः पितुरादेशादरुणेन सह युद्धं कर्तुं समुद्यतस्य निजमित्रस्य रावणस्य सनायार्य रिसैन्यं गृहीत्वा मित्रयुतः प्रयाणाभिमुखो बनव. तदासौ निजमातरं नंतु समागतः, परं तत्र स्थितामंजनां दृष्ट्याप्यनालोक्य मातरं न त्वा प्रयाणमकरोत्. तदांजनसुंदरी मनस्यतीवदूना नयनांबुदनिर्गताश्रुधारानिर्निजकर्ममलं दालयं। तीव रुदनं चकार. अथ पथि पवनंजयोऽनेकराजहंससंचयालंकृतकमलजालं स्फटिकामलजलांतर्ग:
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना.) तप्रकटदृश्यमानशौक्तिकेयकदंबकैर्निजोदार्यशंसिसुमानसत्वं प्रकटयंत पालीगतमालिचलत्कोमल
किसलयवृंददनेनात्यादरपूर्वकं पथिकप्राघूर्णकानाह्वयतं तटगतानेककोकिलादिपदिकृतकलकलारावः | मिषेण जगदिस्तृतस्वकीयकीर्तिबिरुदावलिं ख्यापयतं मानसाख्यं तडागं दृष्ट्वा विश्रामार्थ तत्र नि. जसन्यं स्थापयामास. तत्र जोजनजलक्रीडादि कृत्वा मानससरोरम्यतां च दृष्ट्वा मोऽमंदानंदकलितो बनव. श्तश्चतुर्याममितमपि पतिविरहमसहमाना तेजस्वितारकनिकरदातोंतःसुवर्णबिंदुशालिनी लांबराबादितदेहागा चंडोपलमरङलनिरनिकरधारामिषतो निजनायकविरहोद्भवनयनाथूणि निष्कासयंती काननमध्यभागज्वलदौषधीसमूहबद्मना निजहृदयोहतविरहानलं प्रकटी हुवी विक | सितकुमुदकदंबकदंनेन कटादविक्षेपान कुर्वनी निजजोगविलामांतरायच्यानिखिलजगतुजातं गा. ढनिद्रावश कुर्वती प्रथमपतिसंगरंगनंगच्यावज्जयेव निजाकाशावामप्रकाशितं दिनकरदीपं विव्यापयंती स्वकीयप्रियपतिचंऽमसमिलनाग यंतमुत्सुका तमिस्रा समागता. इतः पतिवियोगतश्चक्रवाकीकृतानंदं श्रुत्वा पवनंजयेन निजमित्ररुपनदत्ताय पृष्टं हे सखे किमियं पक्षिणी विलापान करोति ? तेनोक्तं हे मित्र यं चक्रवाकी निजपतिवियोगदुःखिनी हृदयस्फोटं विलापान करोति. तत् श्रुत्वा ।
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
वृत्ति
दाना | पवनंजयेनांजनासुंदर्येतराय कर्मदयवशादिति मनसि चिंतितं यदि परिणामप्येतादृशं विरहदुःखं भ वति तर्हि मया त्यक्तांजनसुंदरी तु द्वादशवर्षवियोग ः खात्रांतास्तीति विचार्य तेन मित्रायोक्तं हे मित्र यं त्वतस्तत्र गत्वांजन सुंदर्या मिलिया डुतं पश्चादागमिष्यामि, व्यय मया विरहदुःखं सोढुं न शक्यते इत्युक्त्वा पवनंजयो निशायामेवाकाशमार्गेण प्रन्नतयांजनागृहे समागतः तत्र तेन शय्यायां जलं विना शफरीवेतस्ततो दुव्यमाना वदनाद्दीर्घोष्णनिःश्वासान् निष्कासयंती नेत्राश्रुजलधाराभिराकृतशय्यावरणा निजपतिनामाक्षरमालां गणयंती चिरपतिविरहदु खशिथिल नांगोपां गांजनासुंदरी दृष्टा. इतः पवनंजयो डुतं तत्र चंद्र श्व प्रादुर्भूय तन्मनोगतशोक तिमिरनिकरं दूरीकृ
चकोरीमिव तामवर्णनीयानंदोल्लसितां चकार ततः स्वानुरतचक्रवाकोवार्त्ती तस्यै निवेद्य तया सद् गाढालिंगनपूर्वकं जोगविलासं विधाय स प्रभाते प्रस्थितुं लमस्तदांजन सुंदर्योकं हे स्वामिन्नद्यैव मया ऋतुस्नानं कृतमस्ति ततः कदाचिन्मे गर्मोत्पतिसंगवोऽस्ति एवं च सति लोका मह्यं क - लंक प्रदास्यति तत् श्रुत्वा पवनंजयेनोक्तं हे प्रिये त्वं चिंतां मा कुरु ? त्वस्तिमहं समागमिष्यामि, तथापी मम नामांकिता मुद्रिका त्वया रक्षणीया कार्यावसरे चसा दर्शनीयेत्युक्त्वा मुडिकां च त
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
२१०
दाना ) स्यै दत्वा पवनंजयः प्रस्थितः प्रथालांजन सुंदरी निजपतिबहुमानेन हृष्टा सती गर्भं दधार, तृतीयप्रकटवतः श्वशुरादयस्तामसतीं मन्यमाना गृहान्निष्कासयितुं प्रवृत्तास्तदांज नया तदभि ज्ञानमुद्रिका दर्शनपूर्वकमुक्तं मम नर्तुरेव गर्भोऽस्ति परं तैस्तदचनममन्यमानैः सा गृहान्निष्कानि ता. काय साधाच्या सढ नगरान्निर्गत्य पितुगृहे गमनोत्सुका जाता, परं तया चिंतितं यस्यामवस्थायां पितृगृहे गमनमप्यनुचितमिति विचार्य सा वने एव स्थिता निजकर्मोदयविपाकं मन्यमाना जि धर्मध्यानलीनमानमा फलानि भुंजाना कर न्निर्फर निर्मलजलं पिबंनी च पूर्णावधी पुत्ररत्नमजनयत् इतस्तया वनमध्ये कश्चिदेको मुनिर्दृष्टस्तस्मै तया सपुत्र्या वंदनं कृतं मुनिनापि धर्मोपदेशो दत्तः, ततस्तया निजदुःखानि कथयित्वा मुनिः पृष्टः हे भगवन् किं मयेदृकर्म बद्धं ये. नादमेवंविधदु खजाजनं जाता. मुनिनोक्तं पूर्वनवे त्वमेका सपत्नीयुता व्यवहारिजार्यासीत् तस्वास्ते सपल्या जिनधर्मानुरागत्वा निप्रतिमापूजनानंतरं जोजन करणे नियमोऽनृत. त्वयैकदा समत्सरया द्वादशप्रदरावधि तां प्रतिमां रजःपुंजे निक्षिप्य तस्याः पूजन जोजनांतरायः कृतः, पश्चात्तां रुदतीं दृष्ट्वा त्वया साप्रतिमा ततो निष्कास्य तस्यै समर्पिता. तत्कर्मणा तवापि द्वादशवर्षावधि प
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | विरह व धर्म द्वेषेण सपत्न्याः कलंकदानेन चाद्यापि त्वं दुःखं सहसे. पथ त्वं धर्म कुरु ? धवृत्ति एव प्राणिनः सुखीजवंति तत श्रुत्वा तया सम्यक्त्वं गृहीतं. श्नोंजनामातुलः सूर्यकेतुनामा वि arat विमानस्थो गगन मार्गे गबन स्खलित विमानोऽधो मौ साधुं दृष्ट्वा वंदनायावतीर्णः, तत्र११ स्थामंजनामुपलक्ष्य तेनात्रागमनकारणं पृष्टं तयापि सर्व वृत्तांतं निरूप्य विलापः कृतः, तदा मातुवस्तामाश्वास्य सवनयधात्री विमानाधिरूढां विधायाग्रे चलितः, मार्गे मातुरुसंगस्थितेन तेन वालेन घंटावः श्रुतस्तदा घंटामुद्दिश्य यावत्स निजहस्तमग्रे करोति तावत्स विमानात्पतितस्तदांना वि विधविलापान कर्त्तुं लमा. अथ तं पतितं ज्ञात्वा सूर्यकेतुर्यावदधः पश्यति तावत्स बालो यत्पर्वतशि लोपरि पतितोऽस्ति सा पर्वतशिखा चूर्णी तास्ति ततस्तेन विमानं तव समुत्तारितं दृष्टश्च तवासौ बाल उपवर दितो रममाणः, ततस्तं गृहीत्वा तन्मातुः समर्प्य तस्य शिलाचूर्ण श्यनिधानं दत्तं.
विमानस्थाः सर्वेऽपि निजनगरे प्राप्तास्तव मातुलेन महामंत्ररेण तस्य जन्म महोत्सवः कृतः, व्यंजनापि तत्र स्वकीयमखमं शीलं पाजयंती भर्तृनामाक्षरमालां जयंती धर्मध्यानपरा सपुत्रा तिष्टति. पवनंजय वरुणं विजित्य रावणाज्ञया स्वगृहे समायातः, तत्र तेन निजपत्नीवृत्तांतं वि
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | झाय विखीतेन सर्वमपि तृणवत् परित्यज्य विलपितुमारब्धं ततस्तेन वह्नौ प्रवेशेखा कृता. तदा रुदत्तनोक्तं हे मित्रत्वं दिनत्रयं प्रतीक्षस्व ? श्तोऽहं तव प्रियां समानयिष्यामीत्युक्त्वा रुानद तो विमानाधिरूढो गगन मार्गेणाने कराजनगराणि पश्यन् पृवंश्व सूर्यकेतुगृहे समागतः पुत्रसहितां २१२ | चांजनसुंदरीं तत्र दृष्ट्वा हृष्टस्तथापि स निजपतिकुशलोदतं पृष्टस्तदा तेनोक्तं मम सुहृत्वविरहेणाप्रवेश कर्त्तुं समुद्यतोऽस्त्यतस्वं शीघ्रं तत्रागच्छ ? ततस्तां विमाने संस्थाप्य स प्रह्लादपुरे समागतस्तां दृष्ट्वा पवनंजयोऽपि प्रमोदं प्राप्तस्ततस्तेन महोत्सवपूर्वकं पुत्रस्य दनुमानिति नाम दत्तं ततः प्रांते हनुमंत राज्ये संस्थाप्य पवनंजयोंजनया सह दीक्षामादाय सद्गतिं गतः, हनुमानपि बहुकालं राज्यं प्रपाब्य रामलक्ष्मणयोः सेवां कृत्वा प्रांते बहुपरिवारेण सह दीक्षां गृहीत्वा श्रीशत्रुंजये संस्तारकं विधाय मोदं गतः इति श्रीशील कुलके अंजनासुंदरीकथा. या मृगावती कथा - वत्सदेशे कौशांन्यां नगर्यौ सहस्रानी कसूनुः शतानीकानिधो नृपो राज्यं करोति तस्य चेटकराजपुत्री सतीशिरोमणितुल्या मृगावत्यभिधाना राज्ञी वर्त्तते. क्रमेण गर्भवत्यास्तस्या रुधिरभृतकुंमिकायां स्नानक दोहदोऽत् परं तत्कार्य हिंसामयं विज्ञाय तया राज्ञे तद्वृत्तांतो नो कथितः परं दोहदा पूर्ण
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | त्वेन कृष्णपक्षीयचंड लेखेव सा दिनानुदिनं कार्यभावमापन्ना एवं तां दुर्बलीयतां विलोक्य राज्ञा तत्कारणं पृष्टं तदा तयोक्तं स्वामिन दोहदा पूर्णत्वेनाहं दुर्बलीनता स्मि, परं स दोहदो हिंसामयोऽस्ति ततस्तं कथयितुं मे मनो नाभिलषति. बह्वाग्रहेण पृष्टया तया निजदोहदो ज्ञापितस्तदा राज्ञो - २१३ |क्तं हे प्रिये वंचितां मा कुरु ? यथा तव दोहदः सुखेन पूरयिष्यते तथाहं करिष्यामि यथ राज्ञा मंत्रिणमाहूय तद्दोहदपूरणोपायः पृष्टस्तदा मंत्रिणोक्तं स्वामिन् कुसुंनरसैः कुंडिकामापूर्य तस्यां राज्ञी सुखेन स्नानं करोतु. थोक्तप्रकारेण राज्ञी निजदोहदं पूर्णीकृत्य यावत्कुंमिकातो बहिर्निर्गता तागनगामिना नारं पणैकेन सा दृष्टा, ततस्तां मांसपेशीं मन्यमानोऽसौ पक्षिराद निजचरणमध्ये समुत्पाट्ाकाशे समुत्पतितः राज्ञी बह्नाकंदं करोति सुभटा यपि हाहाखं कुर्वाणा इतस्ततो मंति, परं क्रमेण स पक्षी तु दृष्टिपथातीतो वळव. राज्ञा ग्रामनगरदेश पर्वतवनकूपतडागादिषु तस्याः कृते बहुः शुद्धिः कारिता, परं सा न मिलिता एवं च चतुर्दशवर्षाणि व्यतिक्रांतानि, राजा तु तयिोगानलदग्धांतःकरणः कुत्रापि स्वकीयात्मनि सुखं न बनते. छाथैकदा तस्यामेव नगर्यो कस्यचित्स्वर्णकारस्य समीपे कोऽपि व्याधः कंकणैकं समादाय विक्रयार्थ समागतः स्वर्णकारेण त
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
दाना| कंकणं मृगावतीराझीनामांकितमालोक्य कंकणयुतोऽसौ व्याधो नृपसमीपे समानीतः, राजा तत्कं
कणं समुपलक्ष्य सादाम्मिलितमृगावतीमिव निजहृदयेनास्पृशत् , चिंतितं च तेन नूनं मृगावती व्याघादिवनवासिङ्क्रपाणिनिनदितैव दृश्यते. ततो राझा भयकंपमानदेहो व्याधः प्रोक्तो भो ना त्वं नयं मा कुरु ? यदहं त्वांप्रति पृनामि तस्य त्वया सत्यमुत्तरं देयं. त्वं कोऽसि कुतश्च त्वयैतल्ल. ब्धं ? नयकंपितहृदयो व्याधः रखलबचनो बनाण हे राजन् अहं शातितो मृगयुरस्मि, वनमध्ये पा. शं मुक्त्वानेकजलचरस्थलचरखेचरजीवान मारयामि, यतोऽस्माकं कुलक्रमागतमेतदेव कर्मास्ति. थ. थैकदाहं वनवासिपशुमारणार्थ मलयाचले गतः, तत्रानेकचंदनतरुनिरलंकृतं सुरनिवातोन्माथितपथश्रमं नंदनवनोपमं मयैकं काननं दृष्ट्वा तत्र प्रविष्टं, तूर्णमेव मयैको महासर्पो निजेबयेतस्ततो ब्रमंश्च दृष्टः, तस्य फणोपरि च धनतरुनिकरविस्तृतगहनगहनांधकारापहारिणं मनोहरं मणिमेकं दृ. ष्ट्वा मनःप्रादुर्चततद्गृहणाभिलाषेण करालकरवालो मया निःकोषीकृतः, यावच्चाहं तस्य मारणाय धावितस्तावत्पृष्टे निकटस्थघनवृदालिनिकुंजान्मा मेति शब्दो मे श्रवणगोचरीबव. वलितकंधरेण मया पृष्टे विलोकितं, तेदै वैको निजमनोहररूपनिर्लज्जीकृतमकरध्वजश्चंविधानुकारिखदनमंडलः
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | कोमल कमलानुकारिकरुणारसा त विलोचनो द्वात्रिंशल्लक्षणलक्षितदेहो मया तापसकुमारो दृष्टः, तं दृष्ट्वा मया पृष्टं भो तापसकुमार मणिप्राप्त्यर्थं सर्पमारणाय समुद्यतं मां त्वं कथं निवारयसि ? एवंविधममूल्य रत्नं पुनर्मया का लभ्यते ? तत् श्रुत्वा करुणारसैक निर्मितांतःकरणोन तापसकुमा २१ रेणोक्तं यदि तव मणिरत्नग्रहणेवास्ति तर्हि दणं त्वं प्रतीख ? यहं तुन्यमेतादृग्नरिम पिरत्नगणैर्युतमानृषणं मम मातुः पार्श्वदानीय दास्यामि तस्यैतानि मनोहरवचनानि श्रुत्वा मयापि करवालः कोषे निःक्षिप्तः, तापसकुमारेणापि तं निजाश्रमे गत्वा निजमातुः पार्श्वदेतत्कंकणमानीय मह्यं दत्तं. पमप्येतत्कंकणं गृहीत्वा क्रमेण गृहे समायातः पंचवर्षावधि मयैतद्गृहमध्ये एव रदितं. पद्य पुनर्निर्धनत्वेन भार्यया प्रेर्यमाणेन विक्रयार्थ मयैतद्गृहादानीय स्वर्णकाराय दर्शितं, परं ममानाग्यवशात्सोऽयं हतपरः स्वर्णकारः कंकणयुतं मामव भवत्समीपे समानीतवान्, न जानेऽथ Sasaraथा जविष्यतीति कथयित्वा स तृष्णिं स्थितः । यथ व्याधोक्तवृत्तांतं निशम्य राज्ञा चिंतितं नूनं मृगावती सपुत्राद्यापि जीवति ततो राज्ञा तं व्याधं भयव्याकुलं विज्ञाय वस्त्रानृषणादिनिः संतोषयामास कथितं च तेन त्वं मया सह समागत्य तत्स्थानं मे दर्शय ? यतः परमपि त्वा
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना। महं बहुपकारपूर्वकं द्रव्यादिभिः संतोषयिष्यामि. तत् श्रुत्वा व्याधोऽपि निर्भयो हृष्टः सन् परिवारयुः
तराशा सह चचाल. कियदिवसानंतरं राजा मलयाचले तहनं प्राप, तदा व्याघेनोक्तं खामिन्ममा
त्र स्थाने तापसकुमारेण कंकणं दत्त, किं चेतो निकटे तापसानामाश्रमोऽस्ति, तत्र च मादृशाः पा. १६ /
पन्नारभारितदेहा व्याधास्तापसथापनयेन गंतुं न शक्नुवंति, अतोऽहमस्मात्स्थानादेव पश्चादलिष्ये. तदा राज्ञा बहुधनदानपूर्वकं स पश्चादालितः, अथ राजापि निजपरिवारं तापसाऽदोभकृते तत्रैव संस्थाप्य स्वयमेकाकी तापसाश्रमंप्रति चलितः, अंग्रे गलता तेन परित्यक्तपरस्परवैरान व्याघमृगादिश्वापदानप्येकत्रस्थाने संचय मिलितान दृष्ट्वा निजमनसि चमत्कृतेन राज्ञा चिंतितं नूनमिदं कि चिबांतमेव प्रजाविकं स्थानमनुमीयते. इतस्तेनैकतापसयुतोऽतिमनोहरस्तापसकुमारो दृष्टः, राझा तत्समीपे गत्वा प्रणामं च कृत्वा पृष्टं भो महात्मन् कस्यायं कुमारोऽस्ति ? तत् श्रुत्वा तापसेनोक्तं शृणु तवृत्तांतं. अयं ब्रह्मतितापसस्याश्रमोऽस्ति, तस्य शिष्यो विश्वतिनामास्ति, स चैकदा चंदनवने समागतस्तत्र च तेन कौसुंभरागाभिषिक्तदेहा महिलैका मूर्षिता दृष्टा, दयया वारिणा सिंच यित्वा च सजीकृता. तदा सचैतन्यया तया प्रोक्तं 'हे कौशांबीपते शरणं नव' ततो विश्वतिना
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
दाना | साजनीति कृत्वालापिता स्वकीयं मृगावतीति नाम कथयित्वा सकलमपि निजवृत्तांतं निवेदयावृत्ति मास. ततस्तेन सा ब्रह्मतितापससमीपे समानीता, तेनापि च सा पुत्रीति कृत्वा मानिता. कियदिवसानंतरं गर्भवत्या तथा शुनसमये पुत्रैकः प्रसूतस्तस्य जन्मोत्सवानंतरं ब्रह्मदतिना चिंतितं वावस्यास्य किं नाम दीयते ? श्तो 'बालस्यास्य उदयन इति नाम देयं एवंविधा गगनवाणी जाता. तदा हृष्टेन कुलपतिना तस्य ' उदयन' इति नाम दत्तं क्रमेण बालोऽसौ सकलकला संपूर्णो वृद्धिं प्राप्तः सन् महाबलवान् योद्यो जातो हस्तिना सहापि युद्धं करोति, कस्यापि तिरस्कारं न सदते, सोऽयं दुर्धर उदयनकुमारोऽस्ति यहं च सैष विश्वतितापसोऽस्मि व्यस्य बालस्य माता मृगावत्यप्यधुनात्र समायास्यति, यथैवममृतरसधारातुल्यानि तस्य वचनानि श्रुत्वा शतानीको राजा - त्यंतं प्रमुदितो दस्तावग्रे कृत्वा तं तापसकुमारप्रति कथयामास हे पुत्र त्वमव ममोत्संगे समागछ ? तत् श्रुत्वाऽपरिचितेनोदयनेन कथितं विना शतानीकं मां पुत्र इति कथनपरस्य पार्श्वेऽप्यहं न समागवामि इतस्तव तापसीवृंदपरिवृता तारकगणवेष्टितशशिलेखेव परिहितवल्कलवस्त्रा मृगावती ब्रह्मजूतिकुलपतिप्रणामाय समागता. तां विलोक्य समुपलक्ष्य च गतधैर्येण राज्ञा प्रोक्तं हे प्रिये वर
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना हानलदग्धं मां निजनेत्रवीदाणपीयूषधारान्निः सिंचय ? मृगावत्यपि तमुपलक्ष्य नयनांबुदनिर्गतह वनांश्रुजवधाराभिस्तस्य विरहामिमुपशामयंती चरणदालनं कुर्वतीव मौनमालंब्य स्थिता. ज्ञ नद
यनेन मातुः समीपमागयोक्तं हे मातः कोऽयं परमस्नेहवान जनो यो मां पुत्र इत्युक्त्वाह्वयति. मा२१०
त्रोक्तं हे पुत्र तब सुनाग्याकृष्टोऽयं तव जनकः शतानीको राजा तव मिलनायात्र समागतोऽस्ति, तत श्रुत्वातिप्रमोदं प्राप्त नदयनोऽपि तात तातेति जम्पन् पितुश्चरणे पतितः, शतानीकोपि तमुबाप्य खोत्संगे स्थापयित्वा चंद्रमसं संप्राप्योदधिखिोल्लासनावं प्राप्तः, इतस्तापसा एनं वृत्तांतं ब्रह्म ऋति कुलपतये निवेदयामासुः, तदा ब्रह्मतिरपि तत्रागत्य निजैकं दक्षिणकरमूर्वी कृत्य कथयामास जो राजन त्वं दिष्ट्या वर्षसे ! साष्टांगप्रणामं विधाय राझोक्तं भो महात्मन् नवत्प्रसादादपारसंसारसा. गरे पतितं प्रियारत्नं मयाय संप्राप्तं. ततः कुलपतिनोक्तं नो श्यं मृगावती महासती गंगोरुजलनिमलशीला त्वया ज्ञातव्या. शो राजा तत्र कियत्कालावधि स्थित्वा प्रियापुत्रसहितो निजनगरे समागतः, हृष्टैर्नगरलोकैस्तस्य प्रवेशमहोत्सवः कृतः, शतानीको राजा निजप्रासादे समागत्य मृगाव | त्या सह केलिकोतुकैश्विरविरह मुःख दूरीकारयामास. अथैकदा पुत्रयुतसनास्थितस्य नृपस्य पार्श्व
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रत
दाना- कोऽपि वीणावादकः समायातः, कथितं च नेन नास्ति स कोऽपि जनो जगति यो मया सह वी.
णावादं कुर्यात्. तत् श्रुत्वोदयनकुमारेण निजवीणा तथा वादिता यथा सनाजनयुतः स वीणावा
दकोऽपि महदाश्चर्य प्राप्तः, हारितश्च कुमारपादयोः पतितस्ततो राझा पृष्टं भी वत्स त्वयेयं कला का. १५
त्यस्ता ? कुमारेणोक्तं हे तात ? मयैकदा तत्र चंदनवनमध्ये व्याघव्यापाद्यमानः सर्पको दृष्टः, कृ. पापादु वाजतःकरणेन च मया व्याधप्रति मम मातुः कंकणं समर्प्य तस्मै सर्पायानयदानं दत्तं. तोऽसौ सर्पस्तिरोन्य देवी तो ममाग्रे समागयोवाच हे उदयन अहं तव पूर्वभव मित्रमस्मि, ते दयाऽभावतश्व तुष्टोऽस्मीत्युक्त्वा स मामेतां वाणां वादनवरदानपूर्वकं दत्वा तिरोऽनत्. अथैकदा हृ. टेन राझोदयनाय युवराजपदवी दत्ता. इतः कौशांबीनगरीवास्तव्यः सुरप्रियनामा कश्चिचित्रकारकः साकेतपुरे गतः, अथ तत्र नगर्यामेका यदमूर्तिरस्ति, तां मूर्ति राजाझया प्रतिवर्षमेकैकश्चित्रकारश्चित्रयति, स च चित्रकारस्तस्मिन्नेव दिने मृत्युमासादयति, यदा च न चित्रयति तदा सर्वलोका. नां मरणसंकटमायाति. तद् दृष्ट्वा राझा सर्वचित्रकाराणां क्रमो बधः, अय यस्य चित्रकारस्य गृहे पूर्वोक्तः कौशांबीवास्तव्यश्चित्रकारः प्राघूर्णकः समायातस्तस्यैव चित्रकारस्य यदमूर्तिचित्रक
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | ते तदा वारकः समायातस्ततोऽसौ विलापं कर्त्तुं नमः, प्राघूर्णिकेन तत्कारणं पृष्टोऽसौ सकलवृत्तांतं कथयामास तदा प्राघूर्णकेनोक्तं त्वं मा जयं कुरु ? पद्य तव स्थानेऽहं यदकार्य क रिष्यामीत्युक्त्वा तेन चिंतितं नूनमविधिकृत चित्रतोऽयं यदचित्रकार मारयतीति विचार्य स स्नानपू२२० | र्वकं पवित्रवस्त्राणि परिधाय मुखेऽष्टपुटवस्त्रं च बध्ध्वा चिवरंगऽव्याणि च पवित्रजाजने स्थापयित्वा लेखिन चापि पवित्रीकृत्य भक्तिपूर्वकं यदमूर्त्ति चित्रयामास ततो निजकरदयं योजयित्वा स्तुतिं च कृत्वा तेन विज्ञप्तं नो यक्षराज मदपराधं क्षमस्व ? अथ तस्य भक्त्या संतुष्टो यः प्रत्यक्षीनय प्रार्थयामास. चित्रकारेणोक्तं त्वं जीवहिंसां त्यज मह्यं च तां कलां देहि ? यथाहं कस्या पि प्राणिनोगांशमावविलोकनेनापि तस्य संपूर्णरूपालेखनशक्तियुक्तो जवामि यक्षेण तदुक्तं सर्वे कृतं. व्यथ स चित्रकारः क्रमेण कौशांब्यां समागत्य राजादेशतो नृपप्रासादं चित्रयितुमारब्धवान्. दैवयोगात्तत्रापवर्गोतःस्थाया मृगावत्या दक्षिणकरांगुष्टस्तेन दृष्टस्तदा तेन कुतुहलतो मृगावत्याः संपूर्णरूपं नित्तावालेखितं व्यकस्माच्च तस्मिंश्चित्रे राझ्या गुह्यस्थाने मबीबिंदु ः पतितस्तदा तेन स बिंदुवरं दूरीकृतस्तथापि तृतीयवारमपि तत्रैव मषीबिंदुः पतितस्तदा तेन ज्ञातं यत्तत्र स्थाने नूनं
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१५१
दाना-| तिलांकमस्ति. ततस्तेन स बिंदुस्तत्रैव रक्षितः, अथैकदा राजा निजप्रासादचित्राणि विलोकयितुं स
मागतस्तदा राझ्याश्चित्रं गुह्यस्थानगततिलांकितं विलोक्य चित्रकार प्रति कुपितः, ततो राजा चित्र कारमाहूय तत्स्वरूपमपृचत्, तदान्यैरपि सर्वचित्रकारैरुक्तं स्वामिन्नस्य देवेन तत्संबंधिवरो दत्तोऽस्ति. तदा राज्ञा तत्परीदार्थमेकायाः कुब्जदास्या अंगुष्टस्तस्मै दर्शितस्तदा तेन चित्रकारेण तथानृतं त. स्याः स्वरूपमालेखितं, तथापि छन राझा तस्य चित्रकारस्य चत्वारो दक्षिणांगुब्यश्विनाः, ततोऽ. सौ दूनः साकेतपुरे समागत्य यदस्य स्तुतिपरो बनव, तदा यक्षेण तस्य वामकरे चित्रकरणवरो द. त्तः, पश्चात्तेन मृगावत्याः सविशेष स्वरूपमालेख्य चंडप्रद्योताय दर्शितं. तद् दृष्ट्वा व्यामोहितेन राझा शतानीकंप्रति स्वप्रधानं मुक्त्वा मृगावती मार्गिता, परं शतानीकेन स नर्भर्त्य निष्कासितः, तदा चंडप्रद्योतो निजसैन्यमादाय कौशांबीप्रति चलितः, इतोऽत्र शतानीकोऽतिसाररोगेण मृतस्तदा मृगावत्या निजशीलरदणकृते निजबुझेरुपयोगः कृतः, तया चंम्प्रद्योताय संदेशः प्रेषितो यन्मम भर्त्ता तु मृतः, नदयनश्च लघुरस्ति, अतोऽधुना त्वमेव ममाधारोऽसि. परं प्रथमं त्वयोदयननगर| रदणकृते शत्रुभिरप्यजेयो धनधान्यपूर्णो वैशालीवप्रः कार्यः, मोहमुढेन चंप्रद्योतेन तथैव कृतं.
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाअथ तस्मिन् वप्रे स्थितया मृगावत्या चंडप्रद्योतंप्रति संदेषः प्रेषितो रे मूर्ख मया त्वेषो वो मम | वृत्ति
शीलनगररदाणकृते त्वत्पार्श्वे कारापितोऽस्ति. तत् श्रुत्वा क्रुश्चंडप्रद्योतस्तत्रागत्य वैशालीग्रहणकृत बहुप्रयत्नोऽपि निष्फलत्वं प्राप. श्तो मृगावत्या चिंतितं यदि श्रीवीरप्रस्त्र समागबेत्तदाहं दीक्षिता नवामि. इतः श्रीवीरप्ररपि लानं विज्ञाय तत्र समवसृतस्तस्यातिशयप्रभावतश्च चंप्रद्योतस्य मन सि वैरमुपशमितं, ततो मृगावत्या श्रीवीरप्रभुपार्श्वे दीदा गृहीता, ततः प्रदेशनां श्रुत्वा प्रतिबुछश्चंप्रद्योतो वैशाब्यामुदयनस्य राज्याभिषेकं कृत्वा स्वस्थाने गतः, मृगावत्या महासत्या चंदनवाला. समीपे एकादशांगानि पठितानि. अयैकदा कौशांब्यां श्रीवीरप्रभुवंदनार्य सूर्यचंयौ निजमूलविमान युतौ समागतो, संध्याकाले सर्वसाध्व्यः स्वस्थाने गताः, परं मृगावती प्रमादवशेन सूर्यविमानतेजसा रा. त्रावपि दिवसं मन्यमाना तत्रैव समवसरणे स्थिता, ज्ञः सूर्यचंद्रौ स्वस्थाने गतो. तदा रात्रि ज्ञात्वा शंकितभीता मृगावती नगरमध्ये चंदनवालासमीपे उपाश्रये प्राप्ता. तदा चंदनवालयोक्तं नो म. हानुनावे एष साच्या पाचारो नास्ति. तत् श्रुत्वा निजप्रमाददोषं विज्ञाय मृगावती मुहुर्मुहुर्निजा। पराधं दामयामास, शुनध्यानतश्च तस्याः केवलझानं समुत्पन्नं, ज्ञानेन तया तमस्यपि सर्प आग
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
दाना बन दृष्टस्तदा तया चंदनवालायै कथितं सर्पः समायाति, चंदनयोक्तं कथं त्वयैतद् शातं? तयोक्तं वृत्ति
नवत्प्रसादान्मम केवलं समुत्पन्नमस्ति. तदा केवल्यासातनामयाचंदनवालाया अपि दामयंत्याः केवलोत्पत्तिर्जाता, क्रमेण च ते मोदं गते. ॥ इति ॥ ___ गाथा-अचंकास्थिचरिध। दहण को न धुणाशकिर सीसं । जा यखमियसीला । जि. झवश्कयडिप्रावि ॥ १६ ।। व्याख्या-बच्चंकारिभट्टायाश्वस्त्रिं दृष्ट्वा को निजशीर्ष न धुनोति ? अपितु सर्वेऽपि धुन्वंति चमत्कारं च प्राप्नुवंति. या अचंकारीभट्टा अखंमशीले स्थिता पसीपतिकर. गता बहुकदर्थनां प्राप्ता, परं तया स्वशीलं रदितं. अत्राचंकारीकथा-उज्जयिन्यां नगर्यामेको वि जस्तिलसंग्रहं करोति तेनासौ लोके तिलभट्ट इत्युच्यते. तस्य धनश्रीनामनार्या कुशीला परपुरुषरक्तास्ति, तया चापवरकसंगृहीताः सर्वतिला भदिताः । अथैकदा स दिजो निजक्षेत्रे रात्रौ स्थि तोऽनुत् , तदा तया कुशीलया पिशाचिनीरूपं विधाय तत्र गत्वा स जापितः कथितं च तिलान न.
दयामि वा तिलनटुं जदयामि ? तेन जीतेन दिजेनोक्तं तिलान् भदय ? ततोऽत्यंतं नयाकुलः । स हिजो पुतं गृहे समागत्य मृतः, संबंधिनस्तं वनमध्येऽमिना ज्वालयामासुः, परं तस्य चितामनु
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रति
२४
दानाः पशाम्यैव ते सर्वे गृहं समागताः, इतस्तञ्चितोत्पतितामिकणतो वनमध्ये दावानलः प्रकटीनृतस्तदा
तत्र कायोत्सर्गस्थ एको जैनमुनिर्दग्धः, स च नगरमध्ये समागतस्तदा तस्य चिकित्साकृते नगरस्थितैर्मुनिगिलदपाकतैलशुद्धिकरणायाचंकारीनट्टागृहे समागत्य धर्मलानो दत्तः, प्रोक्तं च तया भगवन् किमर्थ यूयं समागताः ? साधुनिः प्रोक्तं जो श्राविके लक्षपाकतैलार्थ समागताः स्मः, तत श्रुत्वा सा हर्षिता. इतः सौधर्मेण निजसजायामचंकारीभट्टायाः दमा प्रशंसिता, तदा कश्चिद्देवस्तत्परीदार्थ तत्र समागतः, अथाचंकार्या दास्यै प्रोक्तं गृहमध्यासदपाकतैलकुंपिकामानय ? अथ दासी यावत्तां कुंपिकां समानयति तावददृश्यदेवेन सा कुंपिका पातिता, नष्टं च सर्व तैलं, अथ द्वितीया | तृतीयापि तथैव पातिते, ततश्चतुर्थीमध्यात्तेन साधवे तैलं प्रतिलाभितं. तदा साधुभिरुक्तं हे भजे त्वया
दास्य कोपो न कार्यः, तत् श्रुत्वाचंकार्योक्तं हे भगवन् मया क्रोधफलानि बहूनि दृष्टानि, तदादितो मम | कोपकरणे नियमोऽस्ति. साधुनिरुक्तं त्वया क्रोधफलानि कथं दृष्टानि? तदा सा बनाण. अस्मिन्नेव नगरे | धनश्रेष्टिनः कमलश्रीनार्यातः समुतानां सप्तपुत्राणामुपर्यहमचंकारीभट्टाभिधाना पुत्रीजाता. मातापि. |त्रोरतीववल्सनत्वान्मम कथनकरणतत्परेण सुबुध्मिंत्रिणा सहाहं परिणायिता. अथैकदा मया मंत्रिणे
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
दाना-| कथितं नवद्भिनिशायां त्वस्तिमागंतव्यं, तेनापि तत्प्रतिपन्नं. थय झातैतवृत्तांतेन राईकदा स मंत्री रा
त्रौ बहुवारं रदितः, विप्रहरानंतरं स गृहे समागतः परं मया दार नोद्घाटितं, तदा तेनोक्तं हा दैव मयेयं कुरंमा क परिणीता ? तत् श्रुत्वा क्रुछाहं हारमुद्घाट्य गृहान्निर्गता मंत्री च गृहे प्रविष्टः, श्राऋषणयुता च पथि गवत्यहं चौरैर्धता, चौरपतिश्च मां निजनार्या कर्तुमुत्सुकोऽनृत्परं मयैतन्न मानितं. तदा मम शीलं दृष्ट्वा श्रापभीतेन तेनाहं सार्थवाहाय विक्रीता. सार्थवाहेनापि भार्याकृते मम गाढप्रार्थना कृता, परं मां दृढचित्तां विज्ञाय क्रुछन तेनाहं बब्बरकुले विक्रीता. तत्रानार्यलोकैर्मम रुधिरं निष्कास्य वस्त्राणि रंजितानि, एवं च प्रतिदिनं करणतोऽहं तत्र दुर्बला जाता. अथैकदा व्या. पारार्थमागतेन मम जाता बहुऽव्यव्ययेनाहं तेन्यो व्याघेन्यो मृगीव मोचिता, ततस्तेनात्रागत्याहं पुनर्नर्ने समर्पिता. अतः कारणात् हे जगवन मम क्रोधकरणे नियमोऽस्ति. तत श्रुत्वातिहृष्टाः सा. धवस्तैलमादायोपाश्रये प्राप्ताः, अय तस्य दमागुणेन तुष्टेन देवेन प्रत्यदी न्योक्तं हे सुशीले मया तव दमापरीदार्थ त्रयो घटा नमा श्रतो मां दमख ? श्युक्त्वा तस्या घटांस्तैलपूर्णान सजीकृत्य स स्वस्थाने गतः, षचंकारीनट्टापि प्रांते दमायुक्तशुधशीलाराधनपूर्वकं कालं कृत्वा समतो गता.॥
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्ता
दाना.इति श्रीशीलकुलके अचंकारीनट्टाकथा ।
गाथा-नियमित्तो नियभाया । नियजन नियपियमहो वावि ॥ नियपुत्तोवि कुसीलो। | न वल्लहो होश लोयाणं ॥ १७ ॥ व्याख्या-कुशीलः शीलरहितो निजसुहृद् निजत्राता निजज१६
नको निजपितामहो वा निजपुत्रोऽपि लोकानां वल्लभो न भवति. ।। १७ ।। __गाथा-सवेसिपि वयाणं । भग्गाणं अति को पडियारो ॥ पक्कघडत्सव कना । नाहो सीलं पुणो भग्गं ॥ १० ॥ व्याख्या-प्राणातिपातादिसर्वेषामपि व्रतानां कदाचिदझानतया नमा नां कोऽपि प्रतीकारोऽस्ति, अर्थात्तेषां प्रायश्चित्तेनापि शुधिर्भवति, परं पक्कघटकर्णवद्भमं शीलं कदाचिदपि नो सजीभवति. तस्मात् शीलं निरतिचारतया पालनायं ॥ १७ ॥
गाथा-वेधालनअरकस-केसरिचित्तकगदसप्पाणं । लीला दल दप्पं । पालंतो निम्मलं सीलं ॥ १७ ॥ व्याख्या-वेतालतरादसकेसरिचित्रकगजें सर्पाणां दर्प निर्मलं शीलं पालयन्मनुष्यो लीलया हेलया दसति ॥ १५॥ ___गाथा-जे केश कम्ममुक्का । सिघा सितंति सिनिहिंति नहा ॥ सवेसिं तेसिं बलं । विसा.
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लसीलस्स उझलियं ॥ २० ॥ व्याख्या-ये केऽपि कर्मनिर्मुक्ताः सिघाः सिध्यति भविष्यकाले | बचि सिधि प्रयास्यति तेषां सर्वेषां विस्तीर्णशीलस्य दुर्ललितं विलसितं बलं ज्ञातव्यं ।। २० ।। ..
॥ इति श्रीशीलकुलकं समाप्तं ।।
॥ अथ श्रीतपःकुलकं प्रारम्यते ॥ ___ गाथा-सो जयन जुगाइजिणो । जस्संसे सोहए जमामनमो॥तव काणग्गिप्पज्जलियकम्मिंधणधूमलहरिव ॥१॥व्याख्या-स श्रीयुगादिजिनो जयतु, यस्य स्कंधे जटामुकुटस्तपोध्यानरूपा. मिना ज्वलितानि यानि कर्मरूपंधनानि तेषां लहरीव श्रेणिरिख शोनते इति गाथार्थः ॥ १॥ यदा श्रीऋषनदेवप्रभुणा दीदावसरे लोचः कृतस्तदेंद्रस्य कथनतः पंचमीमुष्टिपरिमिताः केशा अडंचिता | एव रक्षितास्ते च सुवर्णकलशोपरि नीलकमलानीवाशोनंत.
गाथा-संवरियतवेणं । कानस्सगंमि जो ठिन नयवं ।। पूरिवनियपश्नो । हरन दु. स्थिाई बाहुबली ॥२॥ व्याख्या-वार्षिकं तपः कृत्वा यो भगवान कायोत्सर्गे स्थितः स पूरितनि:
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | जतिको बाहुबलिनामा मुनिर्दुरितानि पापानि हरतु विनाशयतु ॥ २ ॥ बाहुबलिकथा पूर्व श्री ऋपनदेवचरित्रे कथिता.
वृत्ति
गाथा - थिरंपि थिरं बँक - पि उज्जुयं दुलर्हपि होइ सुलहं | इसपि सुसनं । तवेण 925 संपज्जए कं ॥ ३ ॥ व्याख्या - तपः प्रजावेनांस्थिरमपि कार्य सुस्थिरं संपद्यते, वक्रमपि च ऋजु सरलं नवति, दुर्लभमपि कार्य सुखनं नवति यथाऽनयकुमारेणाष्टमतपसा धारिण्या राज्या कालेपि मेघवृष्टिदोहद: पूर्णितः, पुनर्यदुःसाध्यमपि कार्य सुसाध्यं जवति, यथा चक्रिणामष्टमतपसा मागधवरदाम प्रभासकृतमा लप्रमुखा देवा वशीजवंति, अर्थात्तपसा चिंतितं सर्वमपि कार्य संपद्यते. ३
गाथा - बठ्ठे छठ्ठेण तवं | कुणमाणो पढमगणदरो जयवं । परकीणमदाणसी । सिरिगोयमसामि जय ॥ ४ ॥ व्याख्या - षष्टं षष्टेन तपसा पारणं कुर्वन् प्रथमगणधरः श्री गौतम स्वा मी भगवान् दक्षीणमदानसीलब्धियुतो जयतु. लब्धिवान्मुनिर्यवस्तुमध्ये यावन्निजदक्षिणांगुष्टं धास्यति तावत्तत्वमेव भवति, स्वयं उक्ते सति च तत्दीयते सा महानसीलब्धिरुच्यते ॥ ४ ॥ पथ श्रीगौतमस्वामिवृत्तांत स्त्विचं - मगधदेशे गोर्वरग्रामे वसुमतिनामैको धनाढ्यो हिजो वसति,
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्श्य
दाना-| तस्य च पृथ्व्यन्निधाना नार्या वर्तते. तत्कुदिसंभवा इंऽतिरमितिर्वायुऋतिश्चेति त्रयः गौतम
गोत्रीया पुत्रा श्रासन. श्तोऽपापायां नगर्या सोमिलविजकारितयज्ञे ते इंद्रनृत्याद्या एकादश या| झिका विजा निजनिजशिष्ययुता मिलित्वा यज्ञं कुर्वति. तदा तत्र महसेनवनखंडे श्रीवीरप्रभुः स मवसृतो देवश्च समवसरणं रचितं. तं महिमानं दृष्ट्वेऽतिः प्रलु सर्वज्ञमश्रद्दधन निजपंचशतशिष्य परिवारयुतः प्रतुसमीपमागतस्ततः स्वामिना तन्मनोगतो जीवसंबंधिसंशयो दूरीकृतस्ततस्तेन वैराग्य मासाद्य निजपरिवारैः सह प्रभोः समीपे दीदा गृहीता, एवं च तैः सर्वैरप्येकादशयाझिकदिजैः प्र. भोः समीपे निजसंदेहान् दूरीकृत्य निजनिजपरिवारयुतैर्दीदा गृहीता. इंद्रनतये च प्रणा गणध रपदवी दत्ता, तेन द्वादशांगी रचिता, क्रमेण च स श्रीगौतमस्वामी चतुर्ज्ञानधरो महालब्धिवान्महातपस्वी षष्टं षष्टेन पारणं करोति. एकदा श्रीगौतमस्वामिना चंपायामागत्य शालमहाशालादीनां प्रतिबोध्य दीदा दत्ता, तैः सह च स यावन्महावीरप्रभुपार्श्वे समायाति तावतेषां नवदीक्षितानां के. वलझानं पथि समुहतं, ते च तवागत्य केवलिपर्षदि समुपविष्टास्तदाश्चर्य प्राप्तेन गौतमस्वामिना प्रभुः पृष्टः हे नगवनेते केवलिपर्षदि कथं समुपविष्टाः ? प्रतुणोक्तं तेषां केवलझानं समुत्पन्नमस्ति.
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | तदा गौतमेन तान् दामयित्वा स्वामिनंप्रत्युक्तं हे जगवन् मम केवलज्ञानं कदा समुत्पत्स्यते ? प्र ऋणोक्तं तवापि समुत्पत्स्यते. गौतमेनोक्तं तस्य चिन्हं कथयत ? प्रणोक्तं यः कोऽपि निजतपोलब्धिबलेनाष्टा पदयात्रां करोति रात्रौ च तत्रैव वसति स मोदं गच्छेत् तत् श्रुत्वा कोमिन्नदिन्नसेवा - २३० | लाख्यास्त्रयस्तापसाः प्रत्येकं पंचशत शिष्यपरिवृत्ता यष्टापदाग्रे समायाताः, तत्रैकोपवासकारिणः प्रथ ममेखलायां, षष्टतपःकारिणो द्वितीय मेखलायामष्टम तपःकारिणश्च तृतीय मेखलायां स्थिताः परं ततो ऽग्रे गंतुं शक्ता न बनूवुः, इतः श्री गौतमस्वामिनं दृढपुष्टशरीरयुतं तत्रागच्छंतं विलोक्य ते चिंतया - मासुरेषः श्री गौतमः शरीरभाराकांतः कथमुर्ध्वं गमिष्यतीति चिंतयतां तेषां पश्यतामेव निजतपोलब्ध्या श्रीगौतमः क्षणैकमध्येऽष्टापदोपरि संप्राप्तस्तत्र 'जगचिंतामणीति चैत्यवंदनं विधाय स - नालयाद्वहिर्निशायां तत्रैव स्थितः, प्रज्ञाते तत्र मिलितानां विद्याधरदेवानां पर्षदि तेन देशना द त्ता. तदा तत्रायात श्री वज्रस्वामिजीवतिर्यग्जूंनकदेवः पुष्टशरीरं श्री गौतमस्वामिनं निरीक्ष्य दसितो यन्मुनयोऽपि किमीदृशाः पुष्टदेहाः संभवति ? तदा श्रीगौतमेन तस्यानिप्रायं विज्ञाय कंमरीकपुंम कसंबंधमाख्याय तत्संदेहो दुरीकृतः, पश्चात्तेन देवेन दामितं ततः पश्चादलमानेन श्री गौतमेन
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | पंचशततापसानां दीक्षा दत्ता, तथाऽदीपमहान सीलन्ध्या पात्रमेकं दीरेण भृत्वाष्टम तपःकारिणां वृत्ति तेषां साधूनां पारणं कारितं, तत्र च तेषां केवलज्ञानं समुत्पन्नं, द्वितीयपंचशतानां च पथि केवलं समुत्पन्नं, तृतीयपंचशतानां च प्रसमवसरणे दृष्टे सति केवलमुत्पन्नं यथ श्री गौतमेन त्रिंशहर्षा -
२३९
यावत्प्रभुसेवां विधाय चतुर्ज्ञानयुतेनापि प्रभोः प्रश्नपूर्वकमने के संशया निवारिताः यथांयतुर्मासेऽपापायां स्थितेन प्रभुणा निजनिर्वाणसमयं विज्ञाय देवशर्मद्विजप्रतिबोधायासन्नग्रामे श्री गौतमः प्रेषितः, तं प्रतिबोध्य प्रजाते समागछन् श्रीगौतमो देवोक्तश्री वीरनिर्वाणवार्त्तामाकर्ण्य दां शून्यचित्तीय बालवदनेकान् विलापानकरोत् ततस्तेन चिंतितमदो वीतरागास्तु निःस्नेहा एव भवति, पदं तु मृषैव मोदं करोमीत्याद्यनित्यभावनां नावयता केलज्ञानमासादितं, इंद्रादिनिश्च तस्य महोत्सवः कृतः, सहस्रपत्रकमलं चासनीकृत्य तेन देशना दत्ता, एवं द्वादशवर्षपर्यंत केवलिपर्याय पालयित्वा वैजार गिरौ संस्तारकं विधाय स मोदं गतः । इति श्रीतपः कुलके श्रीगौतम गणधर कथा ॥
गाथा - सोदइ संकुमारो | तवबलखेलाइल सिंपन्नो || निध्धू कवलयंगुलिं । सुवासोहं पयासंतो ॥ ५ ॥ व्याख्या - स श्रीसनत्कुमारचक्री शोभते, यस्तपोबलेन खेखादिलब्धिसंपन्नः
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
२३२
दानाः श्लेष्मादिलब्ध्युपेतः सन केवलं मुखवारिणा स्वांगुली विलिप्य देवानां पुरः सुवर्णशोनामप्रकाश
यत्. ॥ ५॥ सनत्कुमारवृत्तांतस्त्विबं–कुरुदेशे हस्तिनागपुरे नगरेऽश्वसेनाभिधो राजा, सहदेवी च राझी, तयैकदा चतुर्दशमहास्वमसूचितः सनत्कुमाराहयस्तनयो जनितः, क्रमेण यौवनाभिमुखस्य तस्य प्रधानपुत्र महेंद्रसिंहेन सह प्रीतिर्जाता. अथ कदाचिदसौ सनत्कुमारो विपरीतशिक्षिताश्वारूढो महाटव्यां प्राप्तः, पित्रा तस्य शुचिकृते बहूपायाः कृताः परं स वापि न लब्धस्ततो महेंद्रसिंहस्तन्त्रुधिकरणार्थ प्रस्थितः. अथ वर्षेकानंतरं चरिभामिनीपरिवारपरिवृत्तं हंसीसंचयसेवितं राजहंसमिवैकस्मिन सरसि क्रीमंतं सनत्कुमारं दृष्ट्वा स मिलितः, सनत्कुमारोऽपि तं दृष्ट्वा तिहृष्टः सन् मातृप्र. भृतीनां कुशलोदंतं पृष्टवान्. ततः स्नाननोजनानंतरं महेंऽसिंहेन पृष्टं भो मित्र त्वयैतावती समृद्धिः कुतो लब्धा ? ततः सनत्कुमारेण विज्ञप्तिविद्यां स्मृत्वा कथितं हे मित्र तदाश्वापहृतोऽहं निरंतरजंबूजंबीरनारंगाम्रादिघनतरुश्रेणिनिर्दिनकरकरनिकरैरप्यगम्यायां सिंहव्याघसूकरादिहिस्रश्वापदकुलै-- कुलायां सहस्रकिरणानस्तघोरतिमिरततिकृतनिवासायां कचितश्रूयमाणगिरिकंदरलीनघोरघूकघूत्कारशब्दायां कचित्क्वचिदूरतः श्रवणगोचरीनवत्पक्वडमालिललितफलावलिरदणवृदोपविधमंचक
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GIn
१३३
दाना- स्थितकृषीवलमुग्धकुमारिकोजीयमानगीतमधुरालापायां तुंगगिरिवरमरनिर्मलजलनिरकंकारावरमनाणीयायां महाटव्यां संप्राप्तः अयामितश्रमोन्मथितमानसो यावदहं मुक्तवल्गोऽश्वादुत्तरितस्तावदेवाश्वो | मृत्वा मौ पतितः, तदा विषाणीनृतोऽहं यावत्पादप्रचारैरग्रे गामि तावत्तृषाक्रांतो मूर्डितो वटवृदायो जमावपतं. तो मम पुण्यगुणाकृष्टेन वटवृदयास्तव्ययक्षेण मह्य मानससरःपानीयमानीय पायितं. स. चेतनीतेन मया पृष्टं त्वं कोऽसि कुतश्चैतत्तिरस्कृतामृतमाधुर्य त्वया पानीयमानीतं. तेनोक्तमहमे. तहटवृदाधिष्टायकयदोऽस्मि, दयया चैतन्मानससरःपानीयमानीय मया तव पायितं. ततो मया क. थितं हे यदराज मम मानसं मानससरःसलिले स्नानकरणाभिलाषि वर्ततेऽतो ममोपरि कृपां वि. | धाय मां तत्र नय ? दयाबुना यक्षेणाप्यहं तत्र मुक्तः, मयापि तत्र स्फटिकनिर्मलजले स्नानं कृत्वामंदानंदः संप्राप्तः, इतः पूर्वनववैरिणाऽसितनाम्ना यक्षेण सह तत्र युद्धं कृत्वाऽहं तं व्यापाद्य विजयवाननवं. ततोऽग्रे प्रस्थितेन मया भित्तिखचितमणिकरनिकरैरस्तांधकारा बनेके दिव्यावासा दृष्टाः,
इतस्तत्र सहसा नानुवेगानिधेनैकेन विद्याधरेणागत्य स्वागतपूर्वकं मम भोजनादि दत्तं, कथितं | च हे कुरुवंशशिरोमणे अश्वसेनतनय ममाष्टौ कन्यास्त्वं परिणय ? मयोक्तं त्वं कथं मामुपलदसे ?
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्त
दाना- तेनोक्तं वयं वैताब्यवासिविद्याधराः स्मः. एकदा मया पृष्टेन ज्ञानिनोक्तं यो हि असितयदं जे.
ष्यति स त्वदीयकन्यानां नर्ता नविष्यति, चक्रवर्तित्वं च लप्स्यते, अतोऽद्यासितयदाजयात्त्वामहं त.
मेव जानामि. ततोऽहं तत्र ताः कन्याः परिणीय वैताढये समागतस्तत्र च मया चंद्रवेगराझो बकु२३४ | लमतीप्रमखकन्याशतं परिणीतं. तावदत्रत्वं मम मिलितः अथ महेंसिंहेन पृष्ट तेनासितयक्षेण
सह तव पूर्व वैरं कथमस्ति ? तदा तेनावलोकिनी विद्यां प्रयुज्य कथितं तेन सह मम पंचनववर| मस्ति. कंचनपुरनगरे विक्रमयशोराको रूपवत्यः पंचशतराश्य यासंस्तथापि भोगेन्यः सोऽतप्त प| वासीत. अथ तत्रैव नगरे नागदत्तव्यवहारिणो विषाणुश्रीनामभार्यासीत. एकदा गवादस्थां तां वि. लोक्य राजा व्यामोहितः सन् तां स्वांतःपुरे नीतवान, कृता च तेन सा पट्टराझी, मंत्रिणानेकप्र. कारैः प्रतिबोधितोऽपि स तां न मुमोच. स्त्रीविरहपीडितो नागदत्तो प्रथिलीय विलापान कुर्वनगरमध्ये ब्रमति. अथ तस्यामासक्तेन राझा ताः पंचशतराइयोऽपि विस्मृतास्तदा तान्निः कार्मणं कृ. त्वा विष्णुश्रीप्पादिता, ततो राजापि नागदत्तवद्ग्रथिलो जातः संस्तया सहामिप्रवेश कर्तुमिबति. | तदा मंत्रिणः कथमपि नृपप्रतिबोधाय प्रबन्नं तत्कलेवरं नगरादहिवनमध्ये मुमुचुस्ततो द्वितीयदिने
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- च राजानं तत्र समानीय तत्कलेवरं दर्शयामासुः, तदातिदुर्गंधयुतं शृगालादिभिनंदितं कृमिकुलव्या.
कुलं च तन्निरीक्ष्य राज्ञा चिंतितं धिग्मां यदर्थ मया धर्मकुललकादि त्यक्तं तत्स्वरूपं त्वीदृशं दृ.
श्यते. शति वैराग्यपरेण तेन पुत्राय राज्यं दत्वा सुधर्माचार्यसमीपे दीदा गृहीता, निर्मलतपांसि २३५
च तप्त्वा तृतीयदेवलोके स देवो जातस्ततश्श्युत्वा रत्नपुरे श्रावककुले समुत्पन्नो जिनधर्माभिधोऽसौ । शुष्सम्यक्त्वं पालयति. अथ स नागदत्तजीवः स्त्रीवियोगतो दुर्ध्यानेन मृत्वा तिर्यग्योनिषु च बहु परित्रम्य दरिडी ब्राह्मणो जातस्तत्र च फुःखगर्भितवैराग्येण स सन्यासी जातः, हिमासतपः कुर्वन रत्नपुरे समागतः, तदा तापसभक्तेन राज्ञा स पारणार्थ निमंत्रितो यावज्जनसमुहैर्वेष्टितो महोत्सव पूर्वकं नगरे समायाति तदा पथि तेन स जिनधर्मश्रावको विनोकितः, तं दृष्ट्वाल्लसितपूर्व नववैरे. ण तेन तापसेन राज्ञे प्रोक्तं यदि त्वमस्य श्रावकस्य पृष्टे स्थाली संस्थाप्य मां नोजयसि तदैवाह पारणं करिष्याम्यन्यथा नैव करिष्यामि. तत् श्रुत्वा तद्भक्तो राजा बलात्कारेणापि तं श्रावकमाहूय तस्य पृष्टेऽत्युष्णनोजनस्थाली संस्थाप्य तापस नोजयामास. अथ तापसनोजनानंतरं स्थाली यदा दुरीकृता तदा तत्पृष्टत्वक् समुत्तीर्णा, पतितं च तत्र कुहिरं निःसृतं च तस्मान्मांसमपि. अथ स श्रा
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
दाना- वकः क्षमायुतो गृहमागत्य कुटुंबिनां सर्वेषां च दामयित्वा वृक्षपुत्राय च सर्व गृहनारं समर्प्य स्वयं ।
चारित्रमादाय तुंगिकगिरिशिखरे चतुराहारप्रत्याख्यानपूर्वकं कायोत्सर्ग विधाय षष्टिदिनानि यावत् | काकादिजंतुकृतकदर्थनां सहमानः शुन्नध्यानेन मृत्वा सौधमैडो जातः, स तापसश्चाज्ञानतपांसि त.
प्वा मृत्वा च तस्य वाहनमैरावणो जातोऽवधिज्ञानतश्चेकं निजवैरिणं विज्ञाय निजद्दित्र्यादिरूपं वि. धाय नापयामास. इंडेणाप्यवधिना तं तापसजीव विज्ञाय वज्रं दर्शयित्वा तस्य तर्जना कृता तदासौ नीतः सन शांतो जातः, ततो मृत्वा तिर्यग्योनिषु बहु परिब्रम्य सोऽयमसितयदो जातः, अहं च हस्तिनागपुरे सनत्कुमारो जातः, तत् श्रुत्वा हृष्टेन महेंउसिंहेनोक्तं हे मित्र संप्रति चिरविरहदुःखितयोर्मातापित्रोः समीपे त्वं समागल ? ततः सनत्कुमारोऽपि विमानारूढो निजसकलमार्योपेतो मित्रयुतस्तुर्ण हस्तिनागपुरे समायातस्तदा तमेताहराऋघियुतमनेकवधूसहितं च समागतमालोक्य मातापितरावत्यंतं प्रमोद प्राप्ती. थय कतिचिदिवसानंतरमायुधशालायां चक्ररत्नं समुत्पन्नं. ततोऽसौ चक्ररत्नानुगः षट्खंडानि साधयित्वा निजनगरे समागत्य चक्रवर्तिपदवीं पालयामास. तो दिलदावर्षगमनानंतरमीशानदेवलोकात्कोऽपि महारूपवान देवः सौधर्मेंद्रसभायामागतस्तस्यातीवमनोहरं रूपं
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | दृष्ट्वा सभा स्थितैर्देवैरिंद्रः पृष्टः स्वामिन् यस्य देवस्य रूपं केन कारणेनातीव सुंदरम स्ति ? इंडे - वृत्ति णोक्तमनेन देवेन पूर्वजवे याचाम्लवर्धमानानिधं तपः कृतं तेनासावनीवरूपवानस्ति. पुनर्देवैः पृष्टं स्वामिन्नस्य सदृशमस्त्यन्यस्यापि कस्यचिपं ? इंडेणोक्तं भरतदोत्रे चतुर्थचक्रिसनत्कुमारस्य रू. पमस्माद्यधिकमस्ति तत् श्रुत्वा विजयवैजयंताख्यौ देवौ तदश्रदधानौ विजरुपीय तंत्र सनत्कु मारनगरे समागतौ. राजद्दारे च समागत्य द्वारपालंप्रति कथयामासतुर्हे हारपाल त्वं राजानं कथय
२३७
पदर्शनोत्कंठा हौ द्विजौ परदेशात्समागतौ स्तः, यद्याज्ञा चेत्तर्हि यागचेतां द्वारपालेनापि तथैव विज्ञप्तो राजा तावाह्वयामास यथ तदवसरे राजा स्नान करणतत्परोऽनृत् तस्य रूपं च दृष्ट् वा द्विजीतौ तौ देवौ दर्ष संप्राप्येंडोक्तं तथ्यमेव मन्यमानौ तस्य प्रशंसामकुर्वतां तदा चक्रिणोक्तं नो हि शृंगाराद्यामंबरयुतोऽहं यदि सभायामागछामि तदैव युवान्यां मम रूपं विलोकनीयं. ततस्तौ द्विरूपौ देवान्यत्र गतौ पथ चक्री सविशेषं शृंगारादियुतः सजायां सिंहासने समुपविश्य तौ हि चाय कथयामास भो द्विजैौ प्रधुना ममाडुतं रूपं युवां विलोकयतं ? तदा तान्यां चक्रिशरीरं रोगाकुलं विलोक्य शिरो धूनितं राज्ञा प्रोक्तं युवान्यां शिरः कथं धूनितं ? तान्यामुक्तं
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
दाना.) हे राजन् तव शरीरे सप्त महारोगाः समुत्पन्नाः संति, तेन तव रूपं च नष्टमस्ति. चक्रिणोक्तं युवा
न्यां तत्कथं ज्ञातं ? तदा तान्यां निजदेवरूपं प्रकटीकृत्येंद्रकृतप्रशंसादिवृत्तांतो निरूपितः, तत श्रुत्वा चक्री वैराग्यमासाद्य पुत्राय च राज्यं दत्वा विनयंधरसूरिपार्श्व चारित्रं जग्राह. षष्टपारणके च शीतलानप्राप्तितोऽस्य शरीरे ज्वरादिषझरोगाः प्रादुतास्तथापि देहममत्वरहितोऽयं सनत्कुमारराजर्षिर्म नसाप्यदूनो विविधतपांसि कुर्वन शुद्धं चारित्रं पालयामास. क्रमेण तपोपलेन तस्य खेलौषध्यादिमहालब्धयः समुत्पन्नास्तथापि गतदेहममत्वोऽसौ महर्षिर्निजरोगचिकित्साकरणेनुन बनव. तः सौ. धर्मेण पुनः सन्नामध्ये शरीरनिःस्पृहताविषये सनत्कुमारराजर्षः प्रशंसा कृता. तदा पूर्वोक्तावेव दे. वौ वैद्यरूपमाधाय तस्य पार्श्वे समागत्य तबरीरगतरोगचिकित्सार्थ प्रार्थयामासतुः, तदा मुनिनोक्तं यदि युवां जावरोगध्वंसने समझे तदैव मे चिकित्सां कुरुतं, तत् श्रुत्वा तान्यामुक्तं तद्विषये आवां नैव समर्थो. तदा मुनिना तयोर्विस्मयकरणार्थ निजकुष्टविनष्टांगुली निजमुखनिष्टीवनेन स्पृष्ट्वा सुवर्णवर्णी कृता. तद् दृष्ट्वा ताभ्यां निजरूपं प्रकटीकृत्ये ऽकृतप्रशंसादिवृत्तांतः कथितस्ततो मुनि नत्वा तो निजस्थाने गतो. सप्तशतवर्षानंतरं ते सर्वेऽपि रोगाः स्वयमेव मुनिशरीरतो देरी नृताः, एवं
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- वर्षलदं यावन्निर्मलं चारित्रं प्रपाव्य तृतीयदेवलोके स सनत्कुमोरेंद्रो जातः, एकावतारे च मोदंग पनि मिष्यति. ॥ इति श्रीतपःकुलके सनत्कुमारचक्रिकथा ॥
गाया-गोवंभगानगजिणी-वंगिणीघायाश्गुरुथपावाई॥ काऊणवि कणयं विव । तवेण २३५ | सुठो दढप्पहारी ॥ ६ ॥ व्याख्या-गौर्दिजो गर्नो गर्भिणी ब्राह्मणी, एतेषां चतुर्णा घातादिरूपगुरुपापानि कृत्वापि यो दृढप्रहारिनामा चौरः कनकमिव तपसा शुछो जातः ।। ६ ।। दृढपहारिकथा चेचं-कस्मिंश्चिद्ग्रामे एको ब्राह्मणोऽवसत. तस्य पुत्रो नीतिरहितो लोकैः सह युध्यते. तदा लो. | कपूत्कारतो दुर्गपालेन स नगरादहिर्निष्कासितः, ततो निःसृत्यासौ चौरपल्टयां गतः, पलिपतिना च स पुत्र शति कृत्वा रदितः, धाट्यादिषु च लोकानां दृढप्रहारदानात्स दृढपहारीति लोके विख्यातो बव. पल्लीपतिमरणानंतरं स पल्लीपतिर्जातः, अथैकदा कुशस्थलपुरे तेन धाटी पातिता, तदा जन्मदरिद्रिदेवशर्माभिधब्राह्मणस्य गृहं तेन बुंटितं, हिजो यष्टिमादाय तंप्रति धावितस्तदा दृढपहा रिणा करवालेन स विधा कृतः, अंतरागता गौरपि तेन खनेन व्यापादिता, तस्तस्य द्विजस्य ग. निणी भार्या कटुकवचनैस्तं तर्जयामास, तदा सापि तेन खनेन मारिता, तस्या नदरामर्नोऽपि प.
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
दाना- तितः, अथैतादृशं नयंकरं कार्य दृष्ट्वा प्रांते तस्य पश्चात्तापपूर्व वैराग्यं समुत्पन्न, ततो वने ग.
वालोचनापूर्वकं साधोरग्रे तेन दीदा गृहीता, गृहीतश्च तेनाभिग्रहो यद्यावदिदं पापमहं स्मरामि तावदाहारं न करिष्यामीत्यनिग्रहमादाय स कुशस्थलपुरे गत्वा कायोत्सर्गेण स्थितः, लोकास्तं य. ष्टिदृषदादिभिस्तामयंति परं स कमया सर्वमपि सहते, प्रांते तपोवलेन केवलज्ञानमासाद्य स मोदं गतः ॥ इति श्रीतपःकुलके दृढपहारिकथा ।
गाथा-पुवनवे तिब्बतको । तविन ज नंदिसेणमहरिसिणा ।। वसुदेवो तेण पिन । जान खयरीसहस्साणं ॥ ७ ॥ व्याख्या-यद्यस्मात्कारणानंदिषेणमहर्षिणा पूर्वनवे तीवं तपस्तप्तं तेना सौ खेचरीसहस्राणां प्रियः स्नेहयुतो वसुदेवो जातः ॥ ७ ॥ तस्य कथा चे-नंदिग्रामे कश्चि देको विप्रोऽवसत, तस्य पुत्रो जन्मदरिडी नंदिषेणानिधो बनव. वाट्ये एव तस्य मातापितरौ मृ. तो, ततोऽसौ महादुर्गागी कुरूपश्च मातुलगृहे गत्वा स्थितः, मातुलेनोक्तं मम सप्त पुत्र्यः संति तन्मध्यादेकां तव परिणावयिष्यामि. पुत्रीभिस्तां वार्ता निशम्य कथितं वयममौ प्रविशामः परं, नंदि| षेणं नांगीकरिष्यामस्तत् श्रुत्वा नंदिषेणो वने गत्वात्मघातोत्सुको बनव, शस्तत्रस्थेनैकेन साधुना |
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| स श्रात्मघातानिवार्य प्रतिबोधितस्तदासौ दीदामादाय षष्टपष्टपारणके याचाम्लतपः कुर्वन साधुवैया ।
वृत्त्यपरो बव. यथैकदेंडेण निजसनायां तस्य साधुवैयावृत्त्यप्रशंसा कृता, तदा दौ सुरौ तत्परीद
णाय तत्रागतो. तयोरेको ग्लानसाधुरूपं विधाय नगराहिः स्थितो हितीयश्च साधुरूपभृपाश्रये १४१
तत्समीपे समागतः. अथ नंदिषेणो यावत् षष्टपारणकपरो बच्व तावत्तेनागत्य कथितं जो नंदिषेण नगराबहिरेकोऽतिसाररोगपीमितो मुनिः पतितोऽस्ति, तत् श्रुत्वा नंदिषेणो निजाहारपात्रमाबाद्य ते. न सह पुतं तद्ग्लानसाधुसमीपे गतस्तदा तेन तस्य बहुकठिनवचनानि जल्पितानि, परं दमापरेण नंदिषेणेन तानि सर्वाणि सोढानि. ततो नंदिषेणेन तं प्रत्युक्तं हे महात्मन् यूयमुपाश्रये स. मागबत ? साधुनोक्तमहं गंतुमशक्तोऽस्मि, तदा नंदिषेणस्तं स्कंधे समारोप्योपाश्रयंप्रति चलितस्तदा पथि तेन मायिनोक्तं घरे पापिन् त्वं शनैः शनैव्रज ? तव शीघगमनेन मम दुःखं भवति. ततः दा मानिधिदिषेणः शनैश्चचाल. पुनस्तेनोक्तं घरे दुष्ट तव शनैर्गमनेन मे शरीरं तापव्याकुलं भवति. तदा नंदिषेणेन चिंतितं नायमस्य ग्लानसाधोर्दोषः किं तु ममैवायं दोष इति विचिंत्य स तं | दामयामास. अग्रे गबता तेन मायिसाधुना तस्य शरीरोपरि विष्टा कृता, तथापि नंदिषेणस्तां चंद।
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
दाना- नलेपमिव मन्यते, क्रमेण स चोपाश्रये समागत्य तद्देहशुष्ट्यर्थ जलमादातुं श्रावकगृहे गतः, परं - सर्वत्र तेन देवेनानेषणा कृता, तथापि तमकुब्धं दमापरं च ज्ञात्वा तो देवौ प्रकटीय तचरण
योः पतितौ, निजापराधं च दामयित्वेंद्रकृतप्रशंसादिवृत्तांत तस्मै निवेदितवतो. ततस्तो सम्यक्त्वमादाय निजस्थाने जग्मतुः. एवं नंदिषेणमुनिर्दादशवर्षाणि यावच्चारित्रं प्रपाट्य प्रांतेऽनशनं विधाय स्त्रीवल्लन्नत्वनिदानं कृत्वा मृत्वा सप्तमदेवलोके देवो जातः, ततश्युत्वा शौरीपुरंधकवृष्णिनृपस्य स व सुदेवाख्यपुत्रत्वेनोत्पन्नः, पूर्वकृतनिदानतस्तस्य रूपमत्यतं स्त्रीजनवल्लनं जातं. मनोहररूपलावण्याझुपेतं तं निरीक्ष्य निखिलनगरनार्यस्तस्योपरि मोहं प्राप्य गृहकार्याण्यपि च परित्यज्य पतिवचनमप्यनादृत्य तस्य पृष्टे एव ब्रमणं चक्रुः. तदा नगरलोकैस्तस्य वृष्ञातुः समुद्रविजयनृपस्य पार्थे समागत्य तवृत्तांतं च कथयित्वा विझतं हे स्वामिन् वसुदेवो गृहमध्ये एव संरदाणीयः, नृपेण नग. रलोकाः सन्मानाश्वासनपूर्वकं विसर्जितास्ततो यदा वसुदेवः प्रणामाय समुविजयपाधै समागत. स्तदा नृपस्तमुत्संगे संस्थाप्य मिष्टवचनैः कथयामास हे वत्स ! त्वं कयं दुर्वलोऽसि ? बहिरातपादि. षु मा ब्रम ? गृहांतरेव विनोदान कुरु ? वसुदेवोऽपि तदंगीकृत्य गृहे एव तिष्टति. अयैकदा ग्रीष्म
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३
दाना| ौ शिवादेव्या चंदनभृत्स्वर्णजाजनं दासीहस्तेन विलेपनकृते गझे प्रेषितं. बालचापयतोंतराले व पनि सुदेवेन दासीहस्तात्तद्गृहीत्वा तन्मध्यस्थं चंदनं निजशरीरे विलिप्तं. दास्योक्तं यदि त्वमीदृशश्च
पलोऽसि तद्देव गृहकारागारे दिप्तोऽस्तीत्युक्ता तया तस्मै सर्वलोकवार्ता कथिता. तत् श्रुत्वा हृदि दुनो वसुदेवो व्रातृकृतापमानतो निशायामेकं मृतकलेवरं चितायां प्रज्ज्वाल्य ‘वमुदेवोऽयो प्रवि. श्य मृतः' इति च तत्र लेख लिखित्वा नगरान्निर्गतः, प्रभाते राजा तवृत्तांतं विझायातीवदृनस्तस्य प्रेतकार्य कृतवान्. अथ वसुदेवो देशांतरे ब्रमन बहुनृपविद्याधरदिजव्यापारिणां हासप्ततिसहस्रक| न्याः परिणीतवान्. प्रांते रोहिणीस्वयंवरे स समुद्रविजयादीनां मिलित इत्यादिसंबंधः पूर्व श्रीने. मिनाथचरित्रे प्रोक्त एव. इति वसुदेवभोगप्राप्तिकरणे पूर्व नवकृततपोमाहात्म्यमेव ज्ञेयं. ॥ इति त. पःकुलके वसुदेवकथा ॥ ____ गाथा-देवावि किंकरतं । कुएंति कुलजाशविरहियाणंपि ॥ तवमंतपभावेणं । हरिकेसीव
लस्सव रिसिस्स ॥ ७ ॥ व्याख्या-हरि केशीवलानिधमुनिवरस्येव तपोमंत्रप्रभावेण कुलजातिविर| हितानामपि जनानां देवा अपि किंकरत्वं कुर्वति ॥ ७ ॥ हरिकेशीबलमुनिकथा चेव-हस्तिना
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | गपुरे सोमदेवनामा पुरोहितो वैराग्यं प्राप्य साधुसमीपे दीक्षां जग्राह स निर्मलं चारित्रं तु पा यति परं वयं द्विजोत्तमा इत्यादि कथयन् जातिमदं बहु करोति. त्र्यायुषि संपूर्णे सति स देवलो - के गतस्ततश्च च्युत्वा नीचकर्मोदयानिलप्रेरितश्वांडाकुले समवातरत् तदा तस्य माता बहुजनसे२४४ व्यमानं फलितमाम्रतरुं स्वप्ने ददर्श जन्मानंतरं पित्रा बल इति तस्यानिधानं चक्रे हरिकेश्य जिधानं च तस्य गोत्रमन्रत्. यौवनं प्राप्यैकदा पितृकृतापमानेन दूनोऽयं विदेशे गतः तत्र साधूपदेशं निशम्य वैराग्यं च प्राप्य स दीक्षां जग्राह षष्टाष्टममासपणादिविविधतपः कुर्वन् विहरन् सन्नेकदा स वाणास्यामागत्य तिंदुकनामयालये स्थितस्तदा तस्य तपोवैराग्यादिगुणगणैरतीवप्रमुदितस्तिंदुकयदः सर्वदा तस्य सेवाकरणतत्परो जातः प्रयैकदा तस्य केनचिन्मित्रयक्षेण तिंदुकपार्श्वे स मागत्योक्तं गो मिa संप्रति त्वं मम गृहे कथं न समागच्छसि ? तेनोक्तमधुना मम प्रासादे कश्चि देको निष्प्रमादी तपस्वी समागतोऽस्ति तस्याहं सेवां करोमि तेनोक्तमेतादृकूचारिविणस्तु ममाasaढवः संति, तत् श्रुत्वा तेन तत्रागत्य ते चारिविणो विलोकिताः परं तान् प्रमादिनो वि यस पश्चादागत्य तमेव हरिकेशीवल मुनिं सेवितुं लमः पथैकदा बहुपरिवारपरिवृता राजकुमारी
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वर
दाना| ना तं तिंदुकयदं पूजयितुं समागता, तत्र तया मलिनवस्त्रधारिणं कुरूपं तं मुनिं दृष्ट्वा जुगुः ।
प्सया थूत्कृतं, तदा कुपितेन यक्षेण सा ग्रथिलीकृता, राझाने के नपायाः कृताः परं तस्या ग्रथिलत्वं नो गतं. तो यक्षेण तस्याः शरीरे समुत्तीर्य तन्मुखेन कथितं यत्साधुमालोक्यानया थूत्कृतमस्ति ततोऽहं तां नैव मोदयामि. राझा विनयादिनिर्यदा बहुर्विज्ञप्तिः कृता तदा तेनोक्तं सा यदि तेन र्षिणा सह परिणयेत्तदैवाहं तां पाटवोपेतां करिष्यामि. राजा तत्स्वीकृत्य संध्यासमये तां कन्यां च पुरस्कृत्य मुनिसमीपे समागत्य कथयामास भो मुने ममैनां पुत्री परिणय ? साधुनोक्तं हे राजन यहं त्यक्तपरिग्रहः कथमेनां ते पुत्रीं स्वीकरोमि ? तत श्रुत्वा राजा विषमस्तदा यदस्तत्साधुरूपं वि. धाय तां च परिणीय विमंबनापूर्वकं प्रभाते त्यक्तवान. अथ चिंतातुरो राजा प्रधानादिन्योऽपृवत् यदियं ऋषिपरिणीता कन्या कस्मै प्रदेया ? प्रधानादिभिरुक्तं स्वामिन्नेवंविधा कन्या विजायैव प्रदी. यते. तत् श्रुत्वा राज्ञा सा रुऽदेवाख्यपुरोहिताय समर्पिता, तया सह रुद्रदेवो विषयसुखानि भुन क्ति. अथैकदा तेन यज्ञः समारब्धस्तदा हरिकेशीबलमुनिस्तत्रादारार्थ मारूदपणपारणे समागतस्तं | मलिनांवरधरं मुनिं दृष्ट्वा पिशाचमिव मन्यमाना दिजकुमारा मारणाय समुहितास्तान सर्वान् य.
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- दो रुधिरखमतो विधायाधः पातयामास, तत्कोलाहलमाकर्ण्य जद्रा वहिरागता, तमेव च मुनिं दृ.
ष्ट्वा प्रणम्य द्विजेन्यः कथयामास भो हिजा यूयं मूर्खाः स्थ, थयं तु महाप्रभाविकस्तिंदुकयदपू.
जितो महातपस्वी मुनिरस्ति, तत एनं प्रणम्य दमां याचवं. ततो जीताः सर्वेऽपि हिजास्तं प्रणम्य १४६
दमां याचयितुं लामाः, मुनिनोक्तं जो दिजा मम तु रागदेषो न स्तः, यूयं मम सेवापरं यदं दाम यत ? ततः सर्वेऽपि विजाः प्रतिपूर्वकं विनयेन यदं दामयामासुः. तुष्टेन यक्षेणापि सर्वे दिजकुमाराः सज्जीकृतास्ततो हृष्टैर्दिजैर्मुनयेऽनपानादि दत्तं. देवकृता सुवर्णवृष्टिश्च तत्र जाता, ततो हरिकेशीवलमुनिस्तान विजान प्रतिबोध्य तपोचलेनान्यानपि कतिचिद्भव्यान् प्रतिबोध्य निर्मलं चारित्रं प्रपाट्य मोदे गतः ।। इति श्रीतपःकुलके हरिकेशीबलमुनिकथा ॥
गाथा-घमसयमेगघडेणं । एगेण घडेण घमसहस्साई॥ ज किर कुणंति मुणिणो । तवकप्पतरुस्स तं खु फलं ॥ ए॥ व्याख्या-मुनयो यदेकेनैव घटेन घटशतं, तथैव एकेनापि घटेन घटसहस्रं किल निश्चयेन कुर्वति तत् खलु तपोरूपकल्पवृदस्य फलं झातव्यमिति शेषः ।। १० ॥ __ गाया-अनियाणस्स विहिए । तवस्म तविधस्स किं पसंसामो। किज्ज जेण विणासो।
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना निकाश्याणंपि कम्माणं ॥ १० ॥ व्याख्या-अनिदानस्य निदानरहितस्य विधिना श्रीवीतरागो.
क्तविधिपूर्वकं तप्तस्य तपसो वयं किं प्रशंसां कुर्मः ? येन तपसा निकावितानामपि कर्मणां विना
शो भवति ॥ १०॥ २४७
गाया-अदुक्करतवकारी । जगगुरुणा कन्हपुडिएण तदा ।। वाहरि स महप्पा । समरि जाने ढंढणकुमारो ॥ ११ ॥ व्याख्या-हे नगवन् अत्रातिदुष्करतपःकारकः कोऽस्तीति कृष्णेन पृष्टो जगद्गुरुभगवान श्रीनेमिनायो यस्याभिधानं जगौ. स महात्मा श्रीद्वंटणकुमारमुनिनूनं स्मर्त्तव्यः स्मरणकरणयोग्योऽस्तीति. ॥ ११ ॥ श्रीदंढणकुमारमुनिकथा चेचं-द्वारिकायां नगर्या श्रीकृष्णवासुदेवो राज्यं पालयति. तस्यैकया ढंढणानिधराझ्या ढंढणकुमाराजियपुत्रः प्रसृतः, स यदा यौवनं प्राप्तस्तदा पित्राऽनेकराजपुत्र्यस्तस्य परिणा:यताः. त एकदा तेन श्रीनेमिनाथवचांसि श्रुत्वा वैराग्येण बहुमहोत्सवपूर्वकं दीदा गृहीता. अथ श्रीनेमिप्रवर्निजचरणन्यासर्मही पावयन् देशनामृतप्रवाहैरनेकगव्यजनानां संसारदुःखोतदावानलमुपशामयन् चरणकरणपरिणतैकाग्रहृदयमुनिगणश्रे। णिन्यो मोदमार्ग दर्शयन्नेकदा हारिकायां समवसृतस्तदाऽने के मुनयः प्रभुमापृच्छ्याहारार्थ नगर्यो ।
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- गताः, ढंढणपिरपि तथैवाहारार्थ नगरे गतः, अन्येषां सर्वेषामपि मुनीनामाहारो मिलितः, परं ला. | नांतरायकर्मोदयतो ढंढणमुनिना बहुमताप्याहारो न प्राप्तस्तेन स यथा गतस्तथैव पश्चादागतः,
तदा सर्वमुनिभिर्नेमये पृष्टं हे जगवन् महर्षिश्रावकव्याप्तायामपि द्वारिकायां ढूंढणमुनिनाहारः कथं ২৪০
न लब्धः ? प्रतुणोक्तमयं पूर्वनवे मगधदेशस्थधन्याभिधग्रामाधिकारी वनव. एकदा तेन भोजन वेलायामपि सर्वहालिकानां देवेष्वेकैकपंक्तिनिष्कासनादेशो दत्तस्तदा बमंतरायकर्माद्य तस्योदयमागतं. तत् श्रुत्वा ढंढणर्षिणानिग्रहो गृहीतो यद्यावदहं खलब्ध्याहारं न प्राप्नुयां तावन्मया न भोक्तव्यमित्यनिग्रहयुतोऽसौ वेलायां नगरे भ्रमति तथापि कुत्राप्याहारं न प्रामोति. अर्थकदा प्रनु. वंदनार्थमागतेन कृष्णेन पृष्टं हे स्वामिन एतेषां सर्वेषां साधूनां मध्ये को पुष्करकार्यस्ति ? प्रनु. णोक्तं तव पुत्रो ढंढणर्षिरलाचपरीषहं सहन् महादुष्करं तपः करोति. तत् श्रुत्वा हृष्टः कृष्णो यावनगर्या समायाति तावत्पथि भिदार्थ वमन ढंढणमुनिस्तेन दृष्टस्तदा कृष्णेन गजादुत्तीर्य विधिपूर्वकं स वंदितस्तदा गवादस्थेन भऽकश्रेष्टिना तं दृष्ट्वा चिंतितं नूनमयं कोऽपि महर्षिरम्ति. अथ ढंढणोऽपि दैवयोगेन तस्यैव श्रेष्टिनो गृहे भिदार्थ समागतः, श्रेष्टिनापि स मोदकवरैः प्रतिलाभि
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
वृत्ति
दाना | तस्तान् गृहीत्वा स मुनिरपि प्रसमीपे समागत्य पृष्टवान् हे स्वामिन मयाद्याहारो लन्धस्तेन किं मम कर्म दी ? भगवतोक्तं हे महानुभाव यद्यापि ते तत्कर्म दीणं नास्ति, इमे मोदकाच त्वया कृष्णलब्ध्या प्राप्ताः संति तन्निशम्य स मोदकपरिष्टापनिकायै कुंजकारशालायां गतस्तव परिष्टानिकावसरे स्वकर्माणि निंदतः शुभाध्यवसायाधिरूढस्य तस्य केवलज्ञानमुत्पन्नं, तदा देवदुंदुभिं निशम्य कृष्णेनागत्य तस्य महोत्सवो विहितः कियत्कालं केवलपर्यायं परिपाव्य स मोक्षे गतः ॥ इति श्री तपःकुल ढंढर्षिकथा ||
गाथा - पदिवस सत्तजणे । दणिऊण गहियवीर जिए दिरको || दुग्गजिग्गदनिरतं । यजुन मालि सि || १२ || व्याख्या - प्रतिदिवस सप्तजनहिंसाकारक एवंविधोऽप्यर्जुनमाब्यपि वीरप्रभुपार्श्वे दीक्षां गृहीत्वा दुर्गा निग्रहे निरतो लीनः सन् सिडिगतिं प्राप्तः ॥ १२ ॥ खर्जुमालिकथा - राजगृहनगरे श्रेणिकानिधो राजा, तवार्जुनाख्यो माली वसति, तस्य बंधुमनामार्या, तस्य वाटिकापार्श्वे मुरपाणिनामयदस्यालयमस्ति तस्मिन् तस्य यदस्य पाणिघृतसहस्रपल मितनारमुरा मूर्त्तिर्वर्त्तते. अर्जुनमाली सर्वदा तं यद पुष्पादिनिः पूजयित्वा नगर
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना मध्ये पुष्पविक्रयार्थ चतुष्पथे समागबति. अथ तस्मिन यदाला पद विद पुरुषा नित्यं समागत्याः । पनि नेकभोगनीमादि कुर्वति. एकदा तैर्विरपुरुषैर्वधुमतीयुतमर्जुनमालिनं तत्रागतं विलोक्य परस्परं
निश्चयो तो यदद्यास्माभिः सर्वैः कपाटपृष्टे स्थातव्यं, यावच्चायमर्जुनमात्यत्रागबेत्तावत्तं परिगृह्य २५०
गाढबंधनैर्बध्वा तस्य नार्यया सह नोगविलासः कर्त्तव्य इति विचिंत्य ते प्रबनतया कपाटपृष्टे स्थिताः, श्त थागतमर्जुनमालिनं तथैव बध्वा तैस्तस्य स्त्रिया सह नोगविलासं कर्तुं प्रारब्धं. तद् दृष्ट्वार्जुनमाब्यत्यंत कुपितः सन् चिंतयामास नूनमयं यदोऽशक्त एव, यस्य दृष्टौ विधीयमानमप्येतत्पापं स एड श्वोपेदाते, एतावद्भिर्दिवसैमया वृथैव तस्य पूजा विहिता. तः सावधानीनतेन य. देण तस्यार्जुनमालिनः शरीरमषिष्टितं, तद्वंधनानि च स्वयमेव त्रुटितानि, सहस्रपलमितलोहमुग रोऽपि स्वयमेव तस्य हस्ते समायातः, तत्कालमेव तेनोबाय मुजरतस्ते पमपि पुरुषाः सप्तमी च नार्या व्यापादिता. तदादितः सं प्रतिदिनं वनसमेतजनमध्यात् षापुरुषान् सप्तमी च स्त्रियं मारयः ति. एवं तेन बहवो जना मारिताः, क्रमेण सा वार्ता राजगृहे विस्तृता. तः श्रीवीरप्रनुस्तत्र वने समवसृतः, परं यदाधिष्टिततदर्जुनमालिभीत्या कोऽपि वनमध्ये प्रवंदनार्थ न समायाति. परं सुद.
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | श्रेष्ट मातृपितृनिवारितोऽपि श्रीवीरप्रभुवंदनार्थं तत्र चलितः यावच तस्य यस्यायतनाग्रे स वृत्तिमागतस्तावदर्जुनमाली मारणाय समुचितस्तदा सुदर्शन श्रेष्टिना सागारिकमनशनं कृत्वा श्रीवीरप्र
शरणं चांगीकृत्य नमस्कारस्मरणमाख्धं यथ सोऽर्जुनमाली तस्याग्रे समागंतुमशक्तोऽनृत, यदो२१ पनि मुरमादाय तवरीरं विहायादृश्यीनृतः, व्यथ मालिनं सुस्थितं विज्ञाय सुदर्शनेन भणितं, भो अर्जुन ! त्वं मनुष्य संहारं कथं करोषि ? हिंसातः प्राणी दुर्गतौ पतति किंचाहं श्री वीरप्रभुवंद नागामि तत् श्रुत्वा तेनोक्तमहमपि तत्र समागमिष्यामि ततस्ताभ्यां हान्यामपि श्रीवीरो वंदितः, वीरप्रभुदेशनां श्रुत्वा प्रतिबुद्धेनार्जुनमालिना दीक्षा गृहीता, ततस्तेज यावजीवं षष्टषष्टेन तपसा पार करणानिग्रहो गृहीतः, पारण कदिने यदाऽहारार्थं स नगरे प्रयाति तदा पूर्व वैरतो लोकास्तस्यानेकविधानुपवान् करोति परं क्षमायुतोऽर्जुनमा लिमुनिः केवलं निजदोषमेव पश्यति, न च कस्मै पि कुप्यति कदाचिदन्ने मिलिते सति पानीयं न मिलति एवंविधान तिघोरपरीषदान सदमानोऽसौ मुनिः प्रांतेऽनशनेन केवलज्ञानमासाद्य मोदे गतः । इति श्रीतपः कुलके - र्जुनमालिकथा ||
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना गाथा-नंदीसररुयगेसुवि । सुरगिरिसिहरेवि एगफालाए ॥ जंघाचारणमुणिणो । गति नातवपनावणं ॥ १३ ॥ व्याख्या-नंदीश्वरे रुचकद्वीपे मेरुशिखरेऽपि चैकेन फालेन जंघाचारणवि
द्याचारणमुनी निजतपःप्रभावेण गतः ॥ १३ ॥ अथ ते चारणमुनयो विविधा भवंति, विद्याचा २५२
रणा जंघाचारणाश्च. विद्याचारणस्य नित्यं षष्टपारणे सति लब्धिः समुत्पद्यते, स च करतलैकसंयोगे त्रिवेलं जंबूद्दीपं परित्रम्य समायाति. तिर्यग्गत्या च समुत्पतिते सति स्फालेनैकेन मानुषोत्तरे याति, द्वितीयस्फालेन च तस्मादुत्पत्य नंदीश्वरे याति, तत्र च चैत्यानि वंदित्वोत्पत्य चेकेने स्फालेनैवात्र समायाति. अयोर्ध्वगत्यैकेन स्फालेन मेरौ नंदनवने याति, चुमिसकाशानंदनवनं पंचशतयोजनोचमस्ति, तस्मादुत्पत्य मेरोरग्रभागशिखरे पंडकवने याति, तत्र च चैत्यानि प्रणम्यैकेनैव स्फालेनात्र समायाति. अथ जंघाचारणतपोलब्धिर्निरंतरमष्टमतपःपारणे कृते सति समुत्पद्यते. तब्ब. ब्धिवान्मुनिः करतलैकसंयोगे कृते सप्तवेलं जंबृद्दीपे परित्रम्य समायातीति तस्य शीघगतिज्ञेया. ति. र्यग्गत्यैकेन स्फालेन स रुचकहीपे याति, चैत्यानि च नमस्कृत्य द्वितीयस्फालेन स नंदीश्वरे समा याति, तत्र च चैत्यानि वंदित्वा समुत्पत्य चात्र समायातीति तस्य तिर्यग्गतिज्ञैया. अयोर्ध्वगत्यैकेन
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9US
दाना-| स्फालेन मेरोरग्रजागे पंकवने याति. तत्र चैत्यानि वंदित्वा पश्वाइलमानो नंदने विश्राम्यति, तत्र | पनि च चैत्यानि वंदित्वा तत नत्पत्यैकस्फालेनात्र समायातीति तस्योर्ध्वगतिज्ञेया. विद्याचारणस्य गमने | मंदगतिरागमने च शीघगतिर्नवति. जंधाचारणस्य गमने शीघगतिरागमने च मंदगतिर्भवति. त
स्य किं कारणमिति चेदिद्याचारणो विद्यावलेन याति, सा च विद्या स्मरमाणा स्मरमाणा जागरमाणा नवति. जंघाचारणः पुनः शरीरवलेन याति, स गमने सोत्साहो याति, बागमने पुनः खिनः सन् विश्राम्य समायातीति नावार्थः ॥ इति श्रीतपःकुलके जंघाचारणविद्याचारणवृत्तांतः ।। ___गाथा-सेणीयपुर जेसिं । पसंसियं सामिणा तवोरूअं ॥ ते धन्ना धन्नमुणी । दुन्हवि पच्चुत्तरे पत्ता ॥ ४ ॥ व्याख्या-श्रेणिकराजाने श्रीमहावीरेण ययोस्तपःस्वरूपं स्वमुखेन प्रशंसितं, तौ धन्नो धन्यौ ज्ञेयो, तौ दावपि पंचमानुत्तरविमाने प्राप्तौ. ॥ ४॥ अथ प्रथमस्य काकंदीवास्तव्यधन्नस्य कथा कथ्यते-काकंदीनगर्या जितशत्रुनामराजास्ति. तत्र नद्राभिधाना महाधनवती सा. थवाही वसति, तस्य पुत्रो धन्न इत्यभिधानो यौवनं प्राप्त एकेनैव दिनेन द्वात्रिंशत्कन्याः परिणीत. वान्. तानिः सहानेकविधानि सुखानि स जुनक्ति. अर्थकदा श्रीवीरस्तत्र समवसृतस्तदा सर्वनगर
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लोकान् वीरवंदनार्थ गवतो विलोक्य धन्नोऽपि स्थस्थस्तत्र गत्वा श्रीवीरप्रभुं ननाम. वीरदेशनां च पनि श्रुत्वा प्रतिबुझेन धन्नेनोक्तं स्वामिन्नहं मातरमापृच्छ्य जवत्समीपे चारित्रं गृहिष्यामि. जगवतोक्तं य
थासुख देवानुप्रियेति. अथ धन्नो गृहमागत्य मातरंप्रत्युक्तवान हे मातर्मयाद्य श्रीवीरो वंदितः श्रुता २५४ च तस्य धर्मदेशना, मात्रा प्रोक्तं त्वं धन्योऽसि. तवाभिधानमप्यद्य सफलीढतं. पुनर्धन्नेनोक्तं हे
मातर्यदि तवाज्ञा भवेत्तर्हि अहं श्रीवीरप्रभोः पार्श्वे दीदामधिगनामि. तत् श्रुत्वा व्याकुलया मात्रो. क्तं हे पुत्र सर्वमेतघ्नं कस्य भोग्यता प्रयास्यति ? धनेनोक्तं हे मातर्धनमेतदसारमस्ति, यतो धन स्य चौरराजानिसमुनवजयोऽस्ति, पुनर्मात्रोक्तं हे पुत्र एतास्ते हात्रिंशस्प्रिया अपि क गमिष्यंति ? धनेनोक्तं हे मातरेताः सर्वा हरितारागवनिःस्नेहा ज्ञेयाः, संसारः सकलोऽप्ययमिंद्रजालसमोऽस्ति. एवं मातरं निजद्दात्रिंशद्भार्याश्च प्रतियोध्य तेन श्रीवीरप्रनुपाचे चारित्रं गृहीतं. अय तस्मिनेव दिने तेन श्रीवीराय प्रोक्तं हे स्वामिन्नहं यावजीवं षष्टंषष्टेनाचाम्लपारणकं विधास्ये. स्वामिनापि तस्या झा दत्ताः, अथैकदा पारणकदिने काकंदीनगर्यामागत्य स प्रथमप्रहरे स्वाध्यायं हितीयप्रहरे च ध्यानं विधाय श्रीवीरप्रभुमापृच्छ्य स्वयमाहारार्थ गतः, नीरसमाहारमादाय प्रभुपार्श्वे समागत्याऽलं ।
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पटत्वेन चाचाम्लं कृतवान्. एवं तपोयुतं नवमासं यावचास्त्रिं पालयतस्तस्य शरीरमतीव दुर्बलं जातं. वृत्ति अथैकदा श्रीवीरो राजगृहे समवसृतस्तदा श्रेणिकनृपेण प्रभुं वंदित्वा पृष्टं हे स्वामिन् गौतमादिच.
तुर्दशसहस्रयतीनां मध्ये को दुष्करकारकोऽस्ति ? प्रतुणोक्तं हे राजनेवंविधो धनो नामाणगारोऽस्ति. तत् श्रुत्वा हृष्टः श्रेणिकः प्रचं वंदित्वा धन्नाणगारसमीपे समागतस्तत्र तं ध्यानारूढमालोक्य प्रदक्षिणापूर्वकं नत्वा तेन कथितं हे मुने त्वं धन्योऽसि तव जीवितं चापि सफलमेवास्ति, यतः श्रीवीरपणा स्वमुखेन तव प्रशंसा कृतास्तीति तं स्तुत्वा श्रेणिको निजगृहे समायातः, अयैकदा धन्नोऽणगारो रात्रौ चिंतयति यदधुना मम विहारकरणे शक्ति स्ति, प्रभातेऽतः प्रहमापृच्छ्याहम नशनं विधास्ये. अथ प्रनाते प्रभुमापृच्छ्य धन्नोऽणगारः सर्वमुनीन् दामयित्वा विपुलगिरिवरे गत्वा पादपोपगमनानशनं विधाय मासिक्या संलेखनया कालं कृत्वा सर्वार्थसिद्धिविमाने गतः, ततश्युः त्वा च महाविदेहक्षेत्रे स मोदं गमिष्यति. ॥ इति श्रीतपःकुलके प्रथमधन्नाणगारकथा. ॥ अथ द्वितीयशालिभदन्नगिनीपतिधन्नाणगारस्य कथा कथ्यते-प्रतिष्टितपुरपत्तने काचिदेका वृछा सपुत्रा वसति, सा नित्यं वत्सान गृहीत्वा वने चारयति, एकदा तस्य पुत्रेण मातुः पार्श्वे दैरेयी याचिता,
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | परं निर्धना सा तद्दानाऽसमर्था रोदितुं लमा, तदा दयापराजिः प्रातिवेश्मिकचतुः स्त्रीभिस्तस्यै दुग्धतं घृतखंमादिसामग्री दत्ता, ततस्तयापि दौरेयी निष्पादिता परिवेषिता च पुत्राय. इतः कश्चि मासोपवासी साधुस्तत्राहारार्थे समागतस्तं दृष्ट्वा हृष्टेन तेन पुत्रेण स्थालीगता सर्वापि दैरेयी २५६ | साधवे प्रतिलाभता. साधुगमनानंतरं मात्रा पुत्रस्थाली रिक्तां दृष्ट्वा तस्यान्य दौरेयी परिवेषिता, चिंतितं च मम पुत्रो बहुधातुरोऽस्ति यथ मातृस्नेह दृष्टिपतनात्स वालोऽजीत्वेन रात्रौ मृत्वा तस्यैव नगरे धनाढ्यैकस्य श्रेष्टनो गृहे धन्नानिधः पुत्रः समजवत. यौवनं प्राप्य तेन द्वासप्ततिकला अन्यस्ताः पितरौ तस्य बहुमानं रक्षतस्ततस्तस्य त्रयो व्रातरो मत्सरं धारयंति, श्रेष्टिना तं वृत्तांतं विज्ञाय तेन्यः पुत्रेभ्यः प्रोक्तं यूयं कथं खेदं धारयथ ? तैः प्रोक्तं वयं वृद्धास्तथाप्यस्मान् विहाय यु
धन्नायैव कथमत्यादरपरौ स्थः ? पित्रोक्तं कुमारोऽयं जाग्यवानस्ति, तस्य जन्मतोऽस्मद्गृहे धनधान्यादिवृद्धिर्जातास्ति तत् श्रुत्वा तैरुक्तं तर्हि यूयमस्माकमपि परीक्षां कुरुत ? तदा श्रेष्टना तत्प्रतिपद्य तेन्यः पृथक्पृथक् विंशतिविंशतिरूप्यका दत्ताः प्रोक्तं चैन्यो रूपकेन्यो व्यापारं कृत्वा लामधिगच्छत ? तैर्व्यापारं कुर्वद्भिर्मूलमपि निर्गमितं, निव्याश्च संतो गृहे समागताः, धन्नोऽपि
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तान रूप्यकान् गृहीत्वा चतुष्पथे गतस्तत्रैको वैदेशिको निजैकमेषविक्रयार्थमागतस्तेन दृष्टः, धनेन
तं ऽव्यं दत्वा स मेषो गृहीतः, श्तो राजपुत्रो निजैकमेषयुतस्तत्र मार्गे क्रीमार्थ समायातः, अय
तौ छावपि मेषो जातिस्वनावतः परस्परं योधुं लमो. तदा राजकुमारधन्नाभ्यां विनोदेन परस्परं प. २५७
णः कृतो यद्यस्य मेषो हारयेत्स सहस्रदीनारं दद्यात. लोकवृंदमपि तत्र परितः समूहीकृतं. तो दैवयोगादाजकुमारस्य मेषो हारयित्वा प्रणष्टस्तदा राजकुमारेण निजपणस्थिरीनृतेन धन्नाय दीनारस. हस्रं समर्पितं. धन्नोऽपि हृष्टः सन् गृहमागत्य पितुरग्रे तद्दीनारसहस्रं मुक्तवान्. तदा श्रेष्टिना तांस्त्री. नपि पुत्रानाहूय प्रोक्तं धनस्य जाग्योदयं पश्यत ? तैरुक्तमेकवारेण किं ? पुनरपि परीक्षां कुरु ? त. त् श्रुत्वा पित्रा तेन्यश्चतुर्योधप पृथक् पृथक् षष्टिषष्टिस्वर्णकाः समर्पिताः, अथ ते त्रयोऽपि ब्रातरः पूर्ववन्मूलरहिता एव गृहे समागताः, धन्नस्तु तघ्नं गृहीत्वा चतुष्पथे समायातः॥ शस्तस्मिन्नगरे कोऽपि महाधनान्यः कृपणः श्रेष्टी वसति, सोऽतिकृपणत्वात्कपर्दिकामात्रमपि कस्मै न ददाति. ता. ढबंधनव्याकुलीतेव कुपिता लक्ष्मीः सर्वदा तस्य नोजनायापि शुधमन्नं न प्रयबति. एवं तेन ब. हुनि रत्नानि संचयीकृत्य मंचकचतुःपादमध्ये प्रजन्नतया रक्षितान्यनवन, तस्य मंचकोपरि च नित्यं ।
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- स्वयं स्वपिति. मरणावसरे तेन पुत्रेन्यः कथितं युष्मानिरहमनेन मंचकेन सह श्मशाने समाने
यः, अथ मृतं तं पुत्रा मंचकयुतं श्मशाने समानयामासुः, तं च प्रज्ज्वाव्य मंचकश्च नियमानुसा
रेण तैः श्मशानरदकचांडालाय समर्पितः, चांडालोऽपि द्रव्यार्थ मंचकयुतश्चतुष्पथे समायातः, ना २७ | ग्याकृष्टेन धन्नेन स मंचको द्रव्यं दत्वा तस्माद्गृहीतः समानीतश्च गृहदाराग्रे, अय मंचकं विशाल
त्वाद् द्वारप्रवेशायाऽयोग्यं ज्ञात्वा तेन तस्य पादा मुत्करलीकृता निःसृतानि च तस्मात्नानि, ढौकितानि च तेन पितुः पादागे. तद् दृष्ट्वा ते त्रयोऽपि वातरः श्याममुखीन्य चांमाला श्व धनमार
गमकुर्वन. अय कुतोऽपि तवृत्तांतं विज्ञाय धन्नो पुण्यैकसखो देशांतरंप्रति चलितः, बहुमिलंघनानंतरं केनचित्कृषीवलेन तमाहूय भोजनं दत्तं. शस्तत्र तस्य क्षेत्रे हलोत्खात नमितो निधानं निःसृतं, परं कृषीवलेन तन्न दृष्टं, धनेन तस्मै तद्दर्शितं सोऽतीवहृष्टः, श्तो धन्नोऽग्रे चलन राजगृहे समागत्यैकस्मिन शुष्कवने स्थितः, परं तस्य पुण्योदयतस्तदनं प्रफुल्लितं. तदा हृष्टो वनपालो धनं निजगृहे समानीय तस्य बहुनक्तिं चकार. तस्तस्य माहात्म्यं विज्ञाय श्रेणिकराझा निजपुत्रीसोम | श्रीस्तेन सह परिणायिता, गोभद्रष्टिना च वनपालेनापि निजनिजपुत्र्यो तस्य परिणायिते. राझा ।
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| तस्मै बहुग्रामधनावासादि दत्त, धन्नोऽपि देववत्तत्र सुखानि भुंजानस्तिष्टति. ज्ञश्चैकदा गवादास्थेन मन धनेन पथि सकलमपि निजकुटुंब रंककुटुंबमिवेतस्ततो भ्रमद् दृष्टं, धनस्तानुपलक्ष्य स्वसमीपे स.
मानयत्, ततस्तेन पित्रे पृष्टं हे पितः कथमेतादृशी विपत्समागता ? तेनोक्तं हे वत्स यदा त्वं गृ. एए हानिर्गतस्तदा तव विरहमसहमानेव सकलापि लदमीर्निर्गता, जाताश्च वयं सर्वेऽपि दुःखिनः, परं
क्रमेण त्वामत्र नृपजामातरं विज्ञायागताः स्मः, तत् श्रुत्वा धन्नेन मातापित्रोबहुभक्तिः कृता. व्रातृ. णामपि बहुमानं समर्पितं, कथितं च यूयमप्यत्र सुखेन मम गृहे तिष्टत ? कियदिवसानंतरं पुनस्ते पुष्टनातरो धन्नोपरि मत्सरं धृत्वा योधु लमाः, पित्रा बहु प्रतिबोधिता अपि ते नामन्यंत, तदा ध न्नः खिन्नः पुनरपि देशांतरंपति चलितः, क्रमेण च कौशांबीनगयी समागतः. अथ तस्यां नग. यो शतानीकान्निधानो राजास्ति, तस्य सौभाग्यमंजर्यभिधाना पुत्री वर्तते. किंच राज्ञः पार्श्व व हुमूल्यमेकं रत्नमस्ति किंतु तस्य परीदां कोऽपि न जानाति, राझा पटहोद्घोषणा कृता यद्यः कोऽपि रत्नपरीदां करिष्यति तस्मै राजा पंचशतग्रामयुतां निजपुत्री प्रदास्यति. तदा धन्नेन नृपाग्रे स. | मागत्य रत्नपरीदां विधाय कथितं यस्याये रत्नमिदं संतिष्टते तस्य राज्यं वृाहिं प्रयाति, शत्रुरपि तं न
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | पराजवति, किंच भोजनभृतस्थाल्यां यदीदं रत्नं मुच्यते तर्हि कोऽपि पक्षी तत्समीपे नायाति राज्ञा तत्प्रतीतिं विधाय धन्नाय पंचशतग्रामयुता निजपुत्री परिणायिता यथ धन्नस्तत्र तथा सह सुखं भुनक्ति. एकदा तेन तंत्र कसरःखननकार्यमाख्धं तत्र च बहवो निराधारा जनास्तेन धनार्पण - २६० | पूर्वकं योजिताः अथ यद्दिवसाद्राजगृहान्नो निर्गतस्तद्दिवसात्सर्वमपि धनं तत्पितृगृहान्नष्टं तदा श्रेष्टी धन्नस्य द्वे जायें तत्पित्रोर्गृहे मुक्त्वा शालिननगिनीनद्रायुतः सर्वकुटुंबं गृहीत्वा परदेशे प्र स्थितः क्रमेण दैवयोगेन कौशांब्यामागतस्तव च सरःखननकार्य दृष्ट्वा हृष्टः सन् कुटुंबयुतस्तस्मिन कार्ये लग्नो निजाजीविकां स चकार. पुरुषाः सर्वे खनन कार्य कुर्वेति स्त्रियश्व मृत्तिकादि वाढत.
कदा धन्नश्रेष्टी नृपयुतस्तत्सरःखननकार्ये विलोकयितुं समागतस्तत्र च कर्मकरजनवृंदमध्ये निपितृप्रभृतिसकल कुटुंबं निरीक्ष्य स विस्मितः, कुटुंबजनास्तु निजनिजकार्यतत्परास्तं नोपलदायति.
धन्न श्रेष्टिनमाहूय पृष्टं यूयं सर्वे व नगरे वसथ ? लकिलेन श्रेष्टिना धन्नमनुपलक्ष्य सर्व वितथं कथितं ततो धन्नेन तस्यानिप्रायं विज्ञाय प्रोक्तं तत्रादिकृते निजवध्वो मम गृहे मोचन याः, हृष्टः श्रेष्टी प्रतिदिनमनुक्रमे ऐकैकां वधूं तब तकादिकृते प्रेषयति, सापि दधितकादि गृहीत्वा पुनः
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- श्वशुरसमीपे समायाति. अथ यदा नद्रा तक्रगृहणार्थ समायाति तदा तस्यै कंचुकीप्रमुखवस्त्राण्यपि
धन्नोऽर्पयति, भद्रा च तसर्व श्वशुरपार्श्वे मुंचति. तदा स श्रेष्टी नूनमियं वधूः सौजाग्यवतीति तस्याः | प्रशंसां करोति. तत् श्रुत्वा वृक्षपुत्रवधूभिः प्रोक्तं पूर्व प्रशंसितो देवृधन्नोऽस्मान् विहाय गतोऽधुना १६१
कदाचित्प्रशंसिता वधूरपीयं तथैव करिष्यति. अथैकदा तक्रमादातुमागता भद्रात्याग्रहेण धन्नेन पृष्टाऽधोमुखीन्य निजसकलमपि वृत्तांत निवेदयामास. पुनः कथितं चाहमपि भवन्नामतुल्येनैकेन श्रे ष्टिपुत्रेण सह परिणीता परं स मे जर्ता गृहक्लेशानिर्गतस्तस्याद्यापि क्वापि शुनि लब्धा. ततोऽने. कविधां तस्याः सतीत्वस्य परीदां विधाय विज्ञाय च तां निश्चलां धनेनोक्तं हे सुजगे स एवाहं ध. नोऽस्मीति कथयित्वा तेन सर्वे गुप्तसंकेता नक्ताः, तत् श्रुत्वा तं च समुपलक्ष्य नका निजनयननिनताश्रुजलधारानिर्भर्तुः पाददालनं कुर्वतीव तस्थौ. धन्नोऽपि हर्षाश्रृदंभतस्तस्यै निजस्नेहं प्रकटीकु. वन बहुमुव्यवस्त्रालंकारादिभिस्तां शृंगारयुतां निर्माय निजांतःपुरे स्थापयामास. तो वधू पश्चाद नागतां विज्ञायानेकसंकल्पविकल्पकल्लोलोल्ललितचिंतापारपारावारमध्ये पतितो वधूशुद्धिकरणानिलाषदवरकाकृष्टो हुतं तत्राश्रयणीयधन्नगृहतटे समायातस्तदा धन्नोऽपि सद्यः समुदाय विनयनाराव
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | नतशिराश्चिरकाल विरहो द्रुतहृदयदुःखसंचयं हर्षाश्रुमिषेण बहिर्निष्कासयन्निव जनकचरणयोर्नतिं कृवृत्ति तवान् क्रमेण तत्र सर्वमपि कुटुंबं मिलितं. पुनस्त्र धनेन निजातृन्यो विभागीकृत्य ग्रामा दत्ताः, परं तेषां मनोज्यो दौर्जन्यं न दूरीनृतं. घ्यथ कियत्कालानंतरं धन्नं तवस्थं ज्ञात्वा श्रेणिकस्तदाहा १६२ | नकृते तत्र निजदृतं प्रेषितवान् धन्नोऽपि शतानीकमापृच्छय बहुगजरथादिपरिवृत्तो नार्याद्दयसमेतो राजगृहे श्रेणिसमीपे समागतस्तत्र नार्याचतुष्टयं मिलितं. पुनस्तव तेन व्यवहारिणां चतुःकन्या पन्याः परिणीताः, एवं तस्याष्टौ नार्याः संजाताः यथ धन्नार्पितेषु येषु ग्रामेषु ते वयोऽपि भाग्यरहिता प्रातरोऽवसन् तत्र वृष्टेरभावात्सर्वेऽपि लोका देशांतरे पलायिताः पितरौ च परलोकं गतौ,
हास्यप प्रातरो भाटकेन शकटानि वादयंतो देशांतरे रंकव मंति, एकदा ते शक टेषु नाटकेन धान्यं भृत्वा राजगृहे समागताः, धन्नस्तानुपलक्ष्य स्वसमीपे समाह्वयत् कथयामास च हे प्रातरः केयं भवतामवस्था ? खज्जितास्ते निजापराधं कामयित्वा तस्थुः धन्नस्तान् सन्मान्य पूर्ववन्निजगृहे सुखेन रक्षितवान् तेऽपि निजमनसः क्वेशनावं दूरीकृत्य निर्मल चित्ताः संतस्तत्र सुखे न जोगान् भुंजाना निजकालं गमयांचक्रुः इतस्तत्र धर्मघोषा निधसुरयः समागतास्तदा कुटुंबयुतो
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३
दाना- धनस्तत्रागत्य देशनां शुश्राव. देशनांते धनेन पृष्टं हे भगवन् ममैतैर्धातृनिानांतरायकर्म कथमु
पार्जितं ? सूरिणोक्तं पूर्वनवे त्रयोऽप्येते कस्मिंश्चिद्ग्रामे वातरोऽजवन् , एकदा च ते वने काष्टग्रह | पार्थ गतास्तत्र च तैः पार्श्वस्थमन्नं साधवे प्रतिलान्य पश्चात्तापं कर्तुं प्रारब्धं, ततस्तैरिदं गोगांतरा
यकर्म बई. तत श्रुत्वा धन्नो वैराग्यमासाद्य संसाराविरक्तीनुय निजऽव्यस्य धर्ममार्गे व्ययं विधातुं समारंनं कृतवान्. श्तस्तेन शालिभजेण सह दीदा गृहीतेत्यादिसंबंधः पूर्वमेवोक्तः ॥ इति श्रीत. पःकुलके धन्नर्षियकथा ॥
गाथा-सुणऊण तव सुंदरी-कुमरीए अंबिलाण अणवरयं ।। सहि वाससहस्सा । नण कस्स न कंपए हिथयं ॥ १४ ॥ व्याख्या-श्रुत्वा तपः सुंदर्याः कुमार्या याचाम्लं निरंतरं षष्टिस. हस्रवर्ष यावत् त्वं जण कथय कस्य हृदयं न कंपते ? अपि तु सर्वेषामपि हृदयं कंपते. अर्थात् ष ष्टिसहस्रवर्ष यावत्सुंदरीकृतमाचाम्लतपोवार्ता श्रुत्वा को न चमत्कारं प्राप्नोति ? ॥ १४ ॥ सुंदरीकथा
चेबं-यदा श्रीऋषनदेवप्रचोः केवलज्ञानं समुत्पनं तदा प्रनोर्देशनां निशम्य प्रतिबुछा सुंदरी दी. | दामहणतत्परा जाता, परमियं स्त्रीरत्नं जविष्यतीति विचार्य नरतेन सा निवारिता. अय नरतोऽपि
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | षष्टिवर्षसहस्राणि यावत पदमसाधनायाजमत. भरतगमनानंतरं सुंदर्या चिंतितं यद्यहं स्त्रीरलं - विष्यामि तर्हि मम ष्ट रके गमनं जविष्यतीति विचार्य तयाचाम्लतपः समारब्धं षष्टिसहस्रवर्षायावत्तया तत्तपः कृत्वा निजशरीरं शोषितं. तो भरतोऽपि सुनद्रानिधानन मिराजपुत्री स्त्रीरत्नयु २६४ | तः षट्मानि साधयित्वा गृहे समागतः तत्रातीवदुर्बलां सुंदरीमालोक्य तेन कोपेन सूपकाराः पृटाः किमस्मद्गृहे धान्यं नास्ति ? सूपकौरर्नयविह्वलैः प्रोक्तं स्वामिन श्रीमंतो यदा देशसाधनाय प्रस्थितास्तदादित इयमाचाम्लतपांसि करोति तत् श्रुत्वा भरतेन सुंदर पृष्टा कथं ते शरीरं दुर्बलं ? तयोक्तं मम चारित्रग्रहणेच्छा वर्त्तते तस्मादादेशं देहि ? ततो जरताझ्या महोत्सवपूर्वकं तथा श्रीऋदेवसमीपे दीक्षा गृहीता, निर्मलं चारित्रं प्रपाव्य चतुरशीतिलदपूर्वायुर्युक्त्वा केवलज्ञानं चप्राप्य सा मोक्षे गता. ॥ इति श्रीतप कुलके ऋषभजिन पुत्री सुंदरी कथा |
गाथा - जं विहिपमं बिलतवं । बारसव रिसाई सिवकुमारेणं ॥ तं दहूण जंबूरूपं । विम्हट सेनुिं राया || १३ || व्याख्या - यद् द्वादशवर्षे यावदाचाम्लतपो येन शिवकुमारेण कृतं, तस्य श्री स्वामिनः स्वरूपं दृष्ट्वा श्रेणिको राजा विस्मितः || १३ || तस्य कथा छं - एकदा राज
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६५
दाना | गृहनगरे श्रीमहावीरः समवसृतस्तदा श्रेणिकेन महोत्सवपूर्वकं तत्रागत्य प्रभु वंदित्वा देशनां च वृत्ति श्रुत्वा पृष्टं स्वामिन्नस्यां चतुर्विंशतौ चरम केवल को भविष्यति ? स्वामिनोक्तमयं समीपस्थो विद्यु मालिदेव इतः सप्तमे दिने च्युत्वात्र तव नगरे जंबूनामा चरम केवली नविष्यति तदा राज्ञा पुनः पृष्टं स्वामिन्निकटच्यवन कालोऽप्ययं देवो महातेजस्विरूपवान् कथं दृश्यते ? प्रणोक्तं मगधदे शे ग्रामाधिग्रामे भवदत्तभवदेवाख्यौ दौ प्रातरावदतां तयोर्वृछावा जवदत्तेन वैराग्येण दीक्षा गृहीता. कदा स निजसंबंधिमिलनाय तस्मिन्नेव ग्रामे समागतः यथ तस्मिन्नवसरे नवदेवो नागिलाभिधां स्त्रियं परिणीय तस्या मंमनकार्ये तत्पर यासीत्. नवदत्तं समागतं विज्ञाय संबंधिनो घृतादिभिर्नया तं प्रतिज्ञाजयामासुः इतो भवदेवोऽपि निजातरमागतं श्रुत्वाऽर्ध मंडितामेव नि. भार्थी त्यक्त्वा वंदनोत्सुकस्तस्य समीपे गतो वंदित्वा च पार्श्वे स्थितः, तदा मुनिना फोलिकायां निजपात्राणि सम्यक्कुर्वता दस्तस्थं घृतपात्रं नौ मुक्तं, विनयान्वितेन भवदेवेन नृमितस्तन्निजदस्ते घृतं तावता नवदत्तस्ततः प्रस्थितो नवदेवोऽपि तद्घृतपात्रमादाय तस्य पृष्टे गतः अथ पृष्टशतान्सर्वेऽपि संबंधिनो नगरप्रतोलीतो व्याघुट्य वलिताः, नवदेवेन चिंतितं चातुः पार्श्वे को
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
दाना लिकायामतिजारोऽस्ति, ततस्तस्मै पात्रमिदं दत्वा पश्चाइलनं ममायुक्तमेव. अथानेकविधां वार्ता प. बत्ति थि कुवैतौ तौ हावाप वने गुरुसमीपे प्राप्ती. भवदेवं दृष्ट्वा गुरुणोक्तं कोऽयं तरुणः ? नवदत्तमु.
निनोक्तं जगवन्नयं मम व्रातास्ति. पुनर्गुरुणोक्तं घृतपात्रोत्पाटनेन कथमयं दादाभिप्रायेण समाग१६६
तोऽस्ति ? भवदत्तेनोक्तं नगवान् यथादेशं दास्यति तथाहं करिष्यामि. तत् श्रुत्वा गुरुणा नवदेवं प्रत्युक्तं जो जवदेव किं ते चारित्रग्रहणजावोऽस्ति ? तदा तेन विनयिना विचारितं ब्रातृवचनम टीकं न कार्यमिति विचिंरा तेनोक्तं मम भावोऽस्ति. तदा गुरुणापि ज्ञानतो लाभ विज्ञाय तत्दणं तत्रैव तस्य दीदा दत्ता. अथ भवदेवस्तु निजनवपरिणीतां स्त्रियं स्मरमाणो लज्जयैव केवलं चारित्रं पालयति. अथ कालांतरे वृष्भ्राता भवदत्तोऽनशनं कृत्वा मृत्वा च सौधर्मदेवलोके देवो जातस्ततो नवदेवेन चिंतितं मया केवलं जातुः प्रीतये एव चारित्रं गृहीतमस्ति, अथ नाता तु स्व
जागनवत, किंच मदिरहःखिनी नवपरिणीतनागिला चंडं विना चकोरीव ताम्यंती नविष्यति. इत्यादि चिंतयन्नसौ गुरुमनापृच्छयैव स्वीयग्रामं समागत्य निजगृहे समायातो गृहांगणोपविष्टां ना. गिलां च दृष्ट्वापि तां स नोपलदयामाम, तया च चतुरया स नपवदितः, ततस्तेन पृष्टं मम ना
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७
दाना | र्या नागिला कास्ति ! नागिलयोक्तं सैवाहमस्मि परं हे मुने त्वयाधुना मदर्थं चारित्रं न त्याज्यं. वृत्ति इत्यादि मिष्टवचनैस्तया प्रतिबोधितोऽसौ डुतं पश्चाद्गुरुपार्श्वे समागत्यालोचनां जग्राह नागिलयापि साध्वीसमीपे दीक्षा गृहीता. प्रांते भवदेवः शुद्धं चारित्रं प्रपाव्य सौधर्मदेवलोके सामान्येंद्रो जातस्तव च तौ दावपि प्रातरौ परस्परं महाप्रीतिवंतौ जातौ यथ नवदत्तजीवस्तु क्रमेण ततयुत्वा पु ष्कलावती विजये पुंडरी किएयां नगर्यो चक्रवर्त्तिपुत्रो जातस्तत्र च यौवनं प्राप्य दीक्षामादायावधिज्ञानं च स प्राप्तवान् वदेवजीवोऽपि तत्रैव विजये वीतशोकायां नगर्यौ पद्मरथनृपस्य शिवकुमाराजिधः पुत्रो जातः, परिणीताश्च तेन पंचशतस्त्रियः, एकदा निजपूर्वभवज्रातरं चत्रिपुत्रं वीक्ष्य प्रतिबोधं प्राप्य स दीक्षाग्रहणेनृर्जातः परं मातापितृन्यां निवारिततः पुरमध्ये भावयतित्वं पालयन् स्थितः सर्वापि नार्यो हावभावादिविला सांस्तस्य पुरः कुर्वेति परं स मनागपि नो चलितः, तत्रस्थो ऽयं नित्यं षष्टषष्टेन चाम्लतपः करोति, एवं स द्वादशवर्षावधि तपस्तप्त्वा पंचम देवलोक वास्ययं विद्यु न्माली देवोऽनुत्, याचाम्लतपःप्रभावेणाय मखं मिततेजोयुक्तो वर्त्तते. यानंतरं स देवः सप्तमे दिवसे युवा राजगृहनगरे ऋष दत्तव्यवहारिणो धारिणीनामनार्यायाः कुक्षौ जंबूवृदा स्वमसूचि
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१६८
दाना ) तपुत्रत्वेनोत्पन्नः, स्वप्नानुसारेण तस्य जंबूकुमार इति नाम दत्तं क्रमेण यौवनं प्राप्तोऽसौ समुद्रश्रीप्रभृत्यष्टौ कन्याः केवलं पित्रोराग्रहेण परिणीतवान् परं स्वयं वैराग्ययुक्तो ब्रह्मचर्यैकलीन स्ताः प्र. तिबोधयामास तो जयपुरनगरे विंध्याभिधराज्ञः प्रजुप्रज्जवानिधौ पुत्रावास्तां राज्ञा स्नेहतो लघुपुत्राय प्रभवे राज्यं दत्तं, ततो ज्येष्टपुत्रमनवः कुपितचौर पल्ल्यां समागत्य चौरवृत्तिं कृतवान् यथै कदा स पंचशतचौरयुतो राजगृहे जंबूकुमारगृहे चौर्यार्थ समागत्य सर्वेभ्योऽवस्त्रापिनीं निद्रां दत्वा धनं गृहीतुं लमः, य्ाथ जंबूकुमारस्य ब्रह्मचर्यमाहात्म्येन सा निद्रा नागता, ततोऽसौ तांश्रौरान हष्ट्वा नमस्कार महामंत्रस्य निजमनसि ध्यानमकरोत. तत्प्रजावतस्ते सर्वेऽपि चौराः स्तंनितास्तदा प्रवो जंबूकुमारं नत्वा विज्ञपयामास हे जंबो त्वं मम स्तंभिनीं विद्यां देहि ? मम पार्श्वाच्चावस्वापि - तालोद्घाटन च विद्ये गृहाण ? जंबूकुमारेणोक्तं प्रातरहं पितरौ प्रतिबोध्य दीक्षामादास्ये, विद्यायाः प्रयोजनं नास्ति किंच मम पार्श्वे कापि विद्या नास्ति, केवलं यूयं शासन देव्यैवस्तंभिताः स्थ. इति श्रुत्वा प्रजवेन सर्वेषामप्यवस्वापिनी निडा पश्चात्संहृता कथितं च हे मित्र यौव पिवं विषयसुखराङ्मुखः कथं वर्त्तसे ? जंबूकुमारेणोक्तं हे प्रभव सांसारिक विषयोऽयं मधुविं
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१६
दाना- दुसदृशोऽस्ति. यथा कश्चित्पुरुषः सार्थादृष्टो वने मदोन्मत्तगजेन दृष्टस्ततो भीतोऽसौ कूपोपरि लंब
मानकवटवृदाशाखायां विलमो गजेन शुंमातस्तमादातुं बहुः प्रयत्नः कृतः परमशक्तो बनव, दो मृष| को तां शाखां कर्तयतः, गजश्च तां वृक्षशाखां धूनयितुं लमः, इतोऽधः कूपमध्ये विकासित निजनयंकरमुखौ दावजगरौ तेन दृष्टौ, चतुःपार्वेषु चतुःकृष्णसर्पाः फूत्कारं कुर्वतस्तेन दृष्टाः, अथ वव. दोपर्येकं मधुबत्रमस्ति, ततो मधुमक्षिका नड्डीय तबरीरे दंशान ददति, परं मधुबनतो करन्मधुर्विदुस्तस्य मुखे पतति. तदास्वादनलोलुपोऽयं सर्वमपि पूर्वोक्तं दुःखं विस्मरति. इतः कश्चिदिमानस्थेन विद्याधरेण तत्रागत्य कथितं नो पुरुष त्वामहमस्माद्दुःखानिष्कासयामि ततस्त्वं मम विमाने समा. गब ? तेनोक्तं स्तोकान्मधुबिंदुनास्वाद्यागमिष्यामि. तत् श्रुत्वासौ विद्याधरो गतः. यथ हे प्रजव त्व. मस्य दृष्टांतस्योपनयं शृणु ? पुरुषसदृशोऽयं संसारिजीवः, संसाररूपेयमटवी, कूपो हि मनुष्यजन्म, मृत्युरूपो गजः, नरकतिर्यग्गतिरूपावजगरौ, चतुःकषायरूपाः सर्पाः, शाखारूपमायुः, मुषको हि कृ ठणशुक्लपदो, मदिकारूपशोकवियोगादिदुःखानि, मधुबिंदुरूपं च विषयसुखं, विद्याधररूपश्च सद्गुरु| यिः, श्रतो हे प्रचव प्रचातेऽहं श्रीसुधर्मस्वामिपार्श्व दीदां गृहिष्यामि. प्रनवेनोक्तं हे मित्र ? मा.
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
दाना | तृपितृनार्यादिसंबंधिस्नेहः कथं तव मानसं नार्डीकरोति ? जंबूकुमारेणोक्तं हे प्रजव ? एवंविधाः वृत्ति संबंधाः संसारेऽनेके जायते, तत्वतोऽयं जीव एकाक्येवास्ति. कुबेरदत्तवयो बहुस्नेहं करोति स क र्मणा वक्ष्यते तथादि - मथुरानगर्यो कुबेरसेनानिधगणिका बहुनटविटैः सह जोगादि जुनक्ति से कदा गर्भिणी जाता, तथा गर्भपातनायाने के उपायाः कृताः परं गर्भो नो पतितः, अनुक्रमेण च तया युगलं प्रसृतं. तयोः करांगुल्योः कुबेरदत्त कुबेरदत्तेत्यभिधानांकितमुद्रिके समारोप्य काष्टपेटायां चौ संस्थाप्य सा पेटी यमुनामध्ये प्रवाहिता. प्रभाते धान्यां व्यवहारिन्यां स्नानार्थ नदीतटगताज्यां दृष्टा, गृहीता च तान्यां विभागीकृत्य. गृहमागत्य तौ बालौ ततो निष्कास्य निजसंतानवत्पालयामासतुः क्रमेण यौवनं प्राप्तौ तौ परस्परं परिणायितौ प्रथैकदा कुबेरदत्त करांगुलिस्थां मुद्रिकां दृष्ट्वा शक्तिया कुबेरदत्तया कथंचिन्मातापितृन्यां स्वकीयज्रातृजगिनीसंबंधं विज्ञाय वैराग्येण दी दा गृहीता, तपसा च तस्या यवधिज्ञानं समुत्पन्नं इतः कुबेरदत्तो व्यापारार्थं मथुरायां गतस्तत्र च दैवयोगेन तस्य निजमावा कुबेरसेनया सह संबंधो जातः, प्रसूतश्च तथैकः पुत्रः छाथ कुबेरदत्ता साध्वी तदर्थं निजज्ञानेन विज्ञाय मथुरायां कुबेरसेनागृहे समागता, तयोः प्रतिबोधाय च तं वा
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | लमष्टादशविध संबंधसूचकवचनोपेतगीतैरुल्लापयंती विनोदमकारयत तत् श्रुत्वावर्य प्राप्तौ तौ दावपि वृत्ति मुडिका भिज्ञानदर्शनपूर्वकं सा प्रतिबोधयामास तदा कुबेरदत्तेन दीक्षा गृहीता, कुवेरसेनया च स म्यक्त्वं गृहीतं. छातो हे प्रज्जव संसारमध्येऽनेकविधाः संबंधा जवंति, संबंधिपंजरा शुका व वि २१९ सोऽपि जना मोदसुखं न प्राप्नुवंति मनवेणोक्तं हे मित्र ! लोके कथ्यते यद्दिना पुत्रेण प्राणी दुर्गतिं प्राप्नोति तत्कथं ? जंबूकुमारेणोक्तं शृणु ? तामलिप्यां नगर्यामेको महेश्वरदत्ताख्यः सार्थवा दो वसति, तस्य गांगिला निघा भार्या, सा दुःशीला परपुरुषासक्ता बनव. पथैकदा महेश्वरदत्तमातापितरौ मृत्वा तस्मिन्नेव नगरे क्रमेण शुनीमहिषौ जातौ. एकदा महेश्वरदत्तेन निजनार्या गांगिला परपुरुषेण सह विलासं कुर्वेनी दृष्टा, ततः क्रुद्धेन तेन स पुरुषो व्यापादितः, स च गांगिलेकध्यानतो मृत्वा तस्या एव गर्ने स्ववीर्येण समुत्पन्नः क्रमेण तया स बालः प्रसूतः पुत्रप्रसवतो गांगिलापिनः सादरा जाता, महेश्वरदत्तश्च तं बालं निजपुत्रं जानन् निजोत्संगे संस्थाप्यामंदानंदमनुभवति. अथ निजपितुः श्रादिने महेश्वरदत्तस्तमेव निजपितृजीवमहिषं क्रयदानपूर्वकं गृतं च व्यापाद्य तन्मांसेन निजसंबंधिनः प्रीणयामास गृहमध्ये प्रविशतीं तां निजजननीजी
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
वृत्ति
दाना ) वरूपशुनीं च यष्ट्यादिनिः कुट्टयित्वा स बहिर्निष्कासितवान् सापि वहिः दिप्तान्यस्थिखंडानि भदयति तदेवाहारार्थं तत्रागतेनैकेन ज्ञानिमुनिना तं वृत्तांतं स्वज्ञानेन ज्ञात्वा पश्चालितं तदा मवरदत्तेन मुनिपार्श्वे समागत्योक्तं हे मुने पद्य मत्पितुः सांवत्सरिकामस्ति ततस्त्वं भिक्षां गृदारा ? मुनिनोक्तं मांसनो जिगृहस्थगृहाइयं भिक्षां नाधिगहामस्तत्रापि त्वं तु पितृमांसजोज्यसि. तत् श्रुत्वा विस्मितेन महेश्वरदत्तेन पृष्टो मुनिः सर्वमप्युदंतं कथितवान् तत् श्रुत्वा पार्श्वस्थशुन्या जातिस्मरणं समुत्पन्नं ततस्तेन पुनः पृष्टं दे मुने कृपां विधाय तदनिज्ञानं दर्शय ? मुनिनोक्तं गृदमध्ये मुक्तेयं प्राप्तजातिस्मरणा शुनी गृहस्थं निधानं ते दर्शयिष्यति. महेश्वरदत्तेन गृहमध्ये मुन तथैव निपादखननेन तस्मै निधानं दर्शयामास तद् दृष्ट्वोत्पन्नविश्वासेन महेश्वरदतेन वैराग्योद्भवतः संसारं त्यक्त्वा दीक्षा गृहीता, गतश्च सङ्गतौ तो दे प्रभव त्वं विचारय सं सारसागरनिमज्जतो जंतोः पुत्राः कथमुहारकारका भवतीति तत् श्रुत्वा प्रतिबुद्धेन प्रनवेणोक्तं हे स्वामिन्नमपि त्वया सार्द्धं चारित्रमादास्ये. पथ समुद्रश्रीरुवाच स्वामिन् दीक्षाग्रहणेनुस्त्वं कदाचित्तृषीवल श्व पश्चात्तापं प्रयास्यसि तथाहि - सुसीमा निधग्रामे कश्विदेको वकानिधः कृषीवलोs
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | वसत, तेन निजक्षेत्रे कंगुकोद्रवादिधान्यमुप्तं. एकदा च निजसंबंधिमिलनाय स निकटवर्तियामे गः । पनि तस्तत्र संबंधिनां गृहे तेन गुडमिश्रितपोलिकानां भोजनं प्राप्तं. हृष्टेन बकेन तेभ्यः पृष्टं गुमगोधू.
मादि कथं निष्पाद्यते ? तदा तैस्तस्मै गोधूमेकुनिष्पत्तिविधिः कथिता, पुतं गृहे समागतोऽसौ गो. धूमेदवन्निलाषी बकः पुत्रादिनिर्निवारितोऽप्यनिष्पन्नकंगुकोऽवाद्युत्पाटितवान् , ततस्तेन तत्र गोधू. मवपनेबातः कूपः खनितः परं वंध्यास्तनामुग्धमिव तस्मात्पानीयं न निःसृतं, ततो हान्यां ब्रष्टोऽ. सौ पश्चात्तापपरो जातः, एवं हे स्वामिस्त्वमप्येतानि संप्राप्तसुखानि परित्यज्य मोदसुखानिलाषतः कदाचित्पश्चात्तापं प्रयास्यसि. जंबूकुमारेणोक्तं हे कामिनि काकतुल्योऽहं नास्मि. यया विंध्याचला. टव्यां नर्मदाभिधतटिनीतटे वृछैकहस्ती मृतस्तदा कोऽप्यतिमांसलोलुपः काकस्तस्यापानहारतस्तक लेवरमध्ये प्रविश्य तन्निजकुलायमिव मन्यमानो मांसं स्वादयन रात्रिंदिवा तत्रैव निवासं कृतवान्, श्तो भीष्मग्रीष्मतापपरितप्तं तदपानहारं शुष्कीय संकुचितं, मरुदागमनमार्गनिरंधनेन व्याकुली. जुतोऽयं काको वहिनिस्सरितुमनेकानुपायानकरोत. तो गंभीरगर्जनप्रयाणनेरीजांकावधिरीकृतदि. ग्नागः सौदामिनीशाणोत्तीर्णनिशितासिकुंतततिमंमितो नीष्मग्रीष्मारिमपि निर्बलीकुर्वन्नाकृष्टधनुर्नि
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | र्गतमुशलपरिमितजलधाराशरधोरणीजी रणाभिमुख व मेघमहीपतिः समायातः, तदा नर्मदापि मवृत्ति कुकुटांगनेवदीर्णशेवालनीलोत्तरीया, विविधजलविन्रमान् दर्शयंती, निजस्वनंदचारेण कु
लयमपि पातयंती, निजांगजानपि बालवृद्धपादपान्मृलादुन्मूल्येतस्ततो निःक्षेपयंती, उल्ललल्लोल२०४ | कल्लोलक रोहलनं कुर्वती, निजजनकाडिराजहृदयमपि स्फोटयंती, निजतुल्यचापल्योछतमन्यलघुनदीसखीगणमपि साईं नयंती, पथि निजनिवारणोद्यतानेकपदार्थानप्यवगणयंती निशोतघोरतमस्यपि निर्नयैव चचाल. अथ नर्मदायास्तस्मिन् जलपूरे तऊजकलेवरं कल्लोलैरुल्लाल्यमानं काकदौर्भाग्याकृष्टमिवाग्रे चचाल क्रमेण नदीप्रवाहैः प्रेर्यमाणस्तन्मध्यस्थः परलोकप्रयाणार्थी वासोऽपि परद्दीपगमनार्थी यानारूढः पोतवणिगिव महासागरे समायातः, यथ तगजकलेवरस्य जलार्डी नृतपानामपि पुनर्विवरितं विलोक्य गिरिकंदरातो घूक व काकस्तस्माद्वहिर्निस्सरितः, कारागारनिस्वरितत्र डुतमुड्डितोऽप्यनव्यः संसारपारमिव स जलनिधेस्तटं न प्राप्तः, उड्डीयोड्डीय श्रांतः पुनरपि तत्रैव कलेवरोपरि स्थितः व्यय तत्कलेवरमपि नक्रचक्रम करा दिजलजं तु निर्विदार्यमाणं जलनाक्रांतं जलधौ निममं, साईं काकोऽपि जलशरणीय पंचत्वं प्राप्तः, एवं हे कामिनि काक शाद
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| भवबरीरकलेवरार्थी सन् घोरसंसारसागरे पतितुं नेनामि. अथ द्वितीया पद्मश्रीरुवाच हे स्वामिन त्वं । | वानरवत्पश्चात्तापं करिष्यसि, तथाहि-कस्यामप्यटव्यामेकं वानरवानरीयुगलं परस्परमतीवस्नेहपर.
मवसत. एकदा गंगातटिनीतटेऽटनं कुर्वन वानरो ऽहमध्ये पतितो जातश्च तीर्थप्रभावेण मनोहररू. १७५
पोपेतो मनुष्यः, तं तथानृतं दृष्ट्वा वानपि तथैव कृतं. जाता च सापि मनोहररूपा मानुषी. त. तस्तो दंपती मानुष्य जवसुखानि जुनक्ति. पुनरेकदा तेनैको द्रहो दृष्टस्तदा निजनार्या प्रत्युक्तमस्मिन पतनादहं देवत्वं लप्ये, नार्ययोक्तं स्वामिन्नतीव लोभो न कर्त्तव्यस्तथापि स मूर्खस्तामवगणय्य तस्मिन व्हे पतितो जातश्च पुनर्वानरः, इतस्तत्र केचिन्नृपसेवकाः समागताः, ते च तां भव्यरूपा. मेकाकिनी स्त्रियं दृष्ट्वा गृहीत्वा राज्ञेऽर्पयामासुः, राज्ञा च सा पट्टराझी कृता, शोऽसौ वानरः केनचिद्योगिना गृहीत्वा नृत्यादिकलाकुशलो विहितः, कियदिवसानंतरं स योगी वानरयुतस्तस्य नृपस्य पार्श्वे द्रव्यार्थ वानरं नर्तयन् समायातः. तत्र नृपार्धासनस्थां निजनायों दृष्ट्वा वानरो रुदितुं
लमस्तदा राश्योक्तं हे वानर अतिलोभतोऽविचारितं कार्य कृत्वा प्राणी पश्चात्तापं प्रामोत्येव. तथैव । हे स्वामिन त्वमपि पश्चात्तापं प्रयास्यसि. जंबूकुमारेणोक्तमहमंगारकारक व नास्मि, यथा कश्चिदं.
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- गारकारको ग्रीष्मकालेंगारकरणार्थमटवीमध्ये प्राप्तो जातश्च तृषातुरः, ततो जलार्थ बहुब्रमणं कुर्वता |
| तेन स्तोकजसबहुलकर्दमयुतं पब्बलं दृष्टं, तत्कदमयुतं पानीयं जिह्वालेहनपूर्वकं पीत्वापि स तृप्तो न जातस्ततोऽग्रे गलन्मूठया पतितः, स्वप्ने च तेनानेकतमागकूपसमुत्र थपि जलपानतो निर्ज लीकृताः, जागृतोऽसौ तृषातुरमेवात्मानमपश्यत्. एवं हे कामिनि कर्दमयुक्तजलतुल्य नवद्भोगै हं तृप्तीनवितुमिबामि. तदा पद्मसेनयोक्तं हे स्वामिन् त्वं नूपुरपंडिताशृगालकयां शृणु ? यथा राजगृ. हनगरे देवदत्तान्निधः स्वर्णकारोऽवसत. तस्य पुत्रो देवदिन्नाभिधस्तस्य नार्या च दुर्गिलानिधा. सा सुंदररूपलावण्ययौवनामुपेता निजकटादशरश्रेणिभिरनेकतरुणपुरुषचित्तपक्षिणः पातयंती नगरे स्वबंदतया ब्रमति. थयैकदा सा ग्रीष्मौ स्नानार्थ तटिनीतटप्राप्ता सकलांगपरिहितस्वर्णरत्नावृषणा जलदेवीवाशोभत. मदनगंधगजेंद्रकुंभस्थलाविव मुक्तमालालंकृतौ जगज्जयसमुद्यतमकरध्वजमही. धरगिरिदुर्गाविव पयःप्रवाहोत्पत्तिस्थानौ निजस्तनमंमलौ दर्शयंती सा शनैःशनैः स्वकीयकंचुकमुत्तारयामास. ततो नदीजलमध्ये समागत्य स्वकीयोच्चपीनस्तनौ तुंबयंती जलकल्लोलानवगाहमाना स. खीनिः सह विविधनर्मकेलिकुतूहलोपेतवचन विलासर्वशिनामपि पुंसां कामोन्मादं जनयंती, चाप
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाला
दाना- | ब्योपेततरंगिणीसखीकृततरंगहस्तालिंगनं स्वीकारयंती, परिहितैकमात्रांतरीया विनस्तकेशपाशा धौ
| ताधरपल्लवरागा तत्कालं रतोचितप्रमदेव सा दुर्गिला नदीमध्ये जलक्रीडां चकार. इतस्तां तथाविधां | निरीदय कामानिलप्रेरितो युवैकस्तस्याः समीपमागत्योवाच हे सुभगे तेऽहं सुस्नातकुशलं पृलामि, मदनातुरया तयाप्युक्तं मम सुस्नानपृबकस्याहं समीहितं पूरयिष्यामि. श्रथ क्रमेणोपायतस्तस्य स्व. र्णकारस्य गृहपृष्टे वाटिकायां रात्री तयोः संबंधो जातस्तत्रैव च तयोनिद्रा समागता. लघुचिंतार्थमु. बितेन श्वशुरेण तत्र परस्परालिंगनपूर्वकं निद्रावशं प्राप्तौ तौ दृष्ट्वा विस्मितेन गृहांतरागतेन पु. वस्तु निजस्थाने एकाक्येव निद्रितो दृष्टः, तदा तेन चिंतितमस्या दुःशीलाया इमं वृत्तांतं प्रनाते चेत्पुत्रस्य कथयिष्यामि तर्हि स नैव मानयिष्यतीति विचिंत्य तेन शनैस्तस्याः पादतो नूपुरमन्निझानार्थमुत्तार्य गृहीतं, तावता विनिध्या तया चतुरया कुलटया श्वशुरः समुपलादितः. अथ श्वशु. रगमनानंतरं तया जाराय कथितमावयोवृत्तांतोऽयं मे शुरेण झातोऽस्ति, अथ प्रनातेऽहं यदा शो. भनयदापूजायै गजेयं तदा त्वया कृत्रिमाथिलीनय ममालिंगनं सर्वजनमध्ये पथ्येव देयं, इत्युक्त्वा जारं विसर्म्य सा गृहमध्ये पतिपार्श्वे समागता, नर्तारं गतनिई विधाय तयोक्तं हे स्वामिन्नत्रात.
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पातुराया ममाद्य निद्रा नायाति, अत यावां वाटिकायां गत्वा निद्रां कुर्वः, सरलेन देवदिनेन तः | जन प्रतिपद्य तथैव कृतं. क्रमेण स च तत्र निद्रां प्राप, घटिकाहयानंतरं कुटिलया तया स्वामिनं गत
निउं विधाय कथितं हे स्वामिन तव कुलेऽयमाचारो न शोभते, यत्त्वया सह सुप्ताया मम पादान्नूपुरं गृहीत्वा तव पिता गृहमध्ये गतः, एवं विश्वायं दुर्बुधिर्नूनं प्रभाते महिरसि कलंक दास्य ति. देवदिन्ननोक्तं हे प्रिये त्वं विषादं मा कुरु ? अहं मम पित्रे सत्यं कथयिष्यामि. श्रय प्रजाते देवदिनेन निजपितरंप्रत्येतद्विषये नपालंनो दत्तः. पित्रा बहु कथितं तथापि तेन न मानितं. श्रय तौ विवदमानौ दृष्ट्वा स्त्रीचरित्रैकददया दुर्गिलया कथितं नूनमहमद्य शोजनयदस्य पादान्यां निःसृत्य स्वसतीत्वं प्रकटीकरिष्ये, इत्युक्त्वा सा पूजोपकरणयुता यदमंदिरंपति चलिता, लोका अपि तत्कुतूहलेदणकृते तत्र बहवो मिलिताः. इतः स जारो अथिलीय पथ्येव लोकेषु पश्यत्सु तामा लिलिंग, तया च निर्नर्त्य स दुरीकृतः, अथ तया यदाग्रे समागत्योक्तं हे यद मया मे नर्तारं तथैवाधुना स्पृष्टमेतं प्रथिलं विनान्यस्य कस्यापि पुरुषस्य चेत्स्पर्शः कृतो जवेत्तर्हि मम शिदां कुरु ? श्त्युक्तवती फुतमेव सा यदपादान्यां निर्गता, यदस्तु तस्याः स्त्रीचरिखकपटपाटवं चिंतयन्नेव तस्थि
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | वान्, लोकैरपि सतीति कथ्यमाना सा गृहं समायाता, अथ तदादितो स्त्रीचरित्रविषमी नतो देवद.
तो रात्रावपि गतनिद्रो बनव, तं गतनिकं श्रुत्वा राजा निजप्रासादे प्राहरिकं कृतवान्. अथ राज्ञः
पट्टराझी मेंठेनैकेन सह बुब्धासीत, सा तस्य पार्श्व गमनोत्सुका पुनः पुनः शयनादुबाय दाराने शए
समायाति परं तं स्वर्णकारमनिंई झात्वा पश्चाइलति. अथ तत्कारणजिज्ञासुः स्वर्णकारः कपटनिद्रया सुप्तस्तदा राझी तं गाढनिद्रितं विझाय गवाक्षे समागता. तत्र बघहस्तिना च शुमादंडेन साऽधः समुत्तारिता, तत्र मेंठेन सह नोगविलासं विधाय तथैव हस्तिशुंडाप्रयोगेण गवाक्षे समागत्य सा निजालये शयनीये सुप्ता. तद् दृष्ट्वा स्वर्णकारेण चिंतितं यदि राजगृहेऽप्येताहगकार्य नवति तर्हि मम गृहस्य तु का वार्ता ? इति चिंतयतः शांतीनृतचित्तस्य तस्य सुखनिजा समागता. प्रनातेऽपि तमजागृतं ज्ञात्वा राझा निजसेवकेन्यः कथितं यदि स गतनिद्रो भवेत्तदा मम पार्श्वे समानीयः, अथ प्रहरानंतरं गतनिद्रोऽसौ सेवकै राझोऽग्रे नीतः, राझा च तस्य गाढाग्रहेण निडाकारणं पृष्टं, तदा तेनाभयदानमार्गणपूर्वकं सर्वोऽपि निशावृत्तांतो राझोऽये निवेदितः. तत् श्रुत्वा कुपितेन राशादिष्टं गजमेंठसहितेयं राझी वैचारगिरितः पातयित्वा व्यापादनीया. अथ मेंठेन स गजो वैना
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- रशिखरोपरि समानीतः स्थापितश्च त्रीपदैः, तदा लोकै राजे विज्ञप्तिः कृता स्वामिन शिदितोऽसौ नागज़ो रदणीयः, किं तु राझा तन्न स्वीकृतं, तदा मेंटेन स द्वाभ्यां पदान्यां स्थिरीकृतस्तयापि राज्ञः
कोपो न शशाम. प्रांते चैकपदस्थितं गजं विलोक्य लोकानामप्यत्याग्रहं विज्ञाय गजरदणपूर्वकं श०
राझा राझीमेंठयोर्वधः समादिष्टः, अथ तं गजं गिरिशिखरादुत्तारयितुं कोऽपि समर्थो नानृत, तदा तेन मेंठेनोक्तं हे स्वामिन् चेदावयोरभयदानं मिलेत्तदाहं तं गजं कुशलेनाध नत्तारयामि. राज्ञा तत्स्वीकृतं, तदासौ शनैःशनैः कुशलेन तं गजं गिरितः समुत्तारयामास. ततो राज्ञा तावभयदानपू. र्वकं देशानिष्कासितो. अथ तो ततो निःसृत्य रात्रौ नगरस्यैकस्य समीपे समागत्य बहिरेव कस्मिंश्चिद्देवकुले स्थितौ, श्रांतस्य मेंठस्य निडा समागता. तश्चैकश्चौरो नगरात्प्रणश्य तत्र देवकुले लीनो वेष्टितं च देवकुलमारदकैः, थथ तमसि राझी चौरशरीरं सुम्पर्श विज्ञाय तंप्रति कथयामास भो सुजग चेत्वं मां स्वीकरिष्यसि तदाहं त्वां जीवंतं रदायिष्यामि. चौरेण तत्प्रतिपन्नं, कामवशीकृतहृदयया राज्यापि निजः सर्वो वत्तांतस्तस्मै गदितः. अथ प्रभाते धारदाका मध्ये प्रविश्य तत्र चैकां स्त्रियं पुरुषद्वयं च दृष्ट्वा स्त्रियंप्रत्यपृबन प्रतयोर्दयोर्मध्ये कश्चौरोऽस्ति ? राझ्या मेंठो द.
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | शितः, ततस्तैर्नृपादेशतो मेंठोऽसौ शूलिकाग्रे निदिप्तो जिनदासश्रावककथनेन च नमस्कार स्मरन्
मृत्वा देवी नृतः, अयैतश्चौरयुता राझी प्रस्थिता, पथि चैका जलपूर्णा नदी समागता, तदा चौरेणो
तं तव वस्त्राऋषणादि मम समर्पय ? यथाहं तत्सर्व परतीरे मुक्त्वा पश्चादागत्य गताधिकनारां त्वा शा
मुत्पाट्य परतटे गहामि. तदा राज्यापि नमीत्र्य तत्सर्व तस्मै समर्पितं. चौरोऽपि तद्ग्रंथिं शिरस्यादाय महाकप्टेन परपार प्राप्तो विचारयति. यन्नदीमूलप्रदेशे नूनं मेघवृष्टितो नद्यां जलमधिकाधिक समायाति. तेनाथ नदीमध्यप्रवेशो ध्रुवं ममाकालमरणायैव नविष्यति. किंच या नृपमेंग्योः प्रत्य पि प्रीतिपरा न जाता, सा मयि प्रीतिन्नाजनं कथं नविष्यतीत्यादि विचिंत्य ग्रंथिमादाय स चलि. तस्तदा राझ्या पूत्कारं कृत्वा रुदितुं प्रारब्धं, तदा पथि गबता चौरेणोक्तं हे जामिनि ! सादापि शाचिनीमीव त्वां नमिकां दृष्ट्वाहं बिजेमीत्युक्त्वा स ततः पलायनं चकार. अथ तटिनीतटस्था सा नमा शीतकंपितदेहाऽनेकविधान विलापांश्चकार. शो देवीनतो मेंठस्तस्याः प्रतिबोधाय मुखन्यस्तमांसखमं शृगालरूपं विधाय तत्र समायातो नदीनीरगतं मीनं च दृष्ट्वा मांसख तटे मुक्त्वा मी. | नं गृहीतुं नयां प्रविष्टः, श्तो मोनं जले कर्दमांतर्विलीनीन्यादृश्यीवृतं, तटस्थं मांसखममपि काकः
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना समादायोडितः स्वयं च पंके निमग्नो दुःखीबनव. तद् दृष्ट्वा तटस्थराया हसिलोक्तं रे मूर्ख वं दान्यामपि द्रष्ट जातस्तदा शृगालेन मनुष्यजाषया प्रोक्तं रे नमिके यहं तु हान्यां द्रष्टः परं वि. ज्योऽपि ष्टं स्वकीयात्मानं त्वं कथं न शोचसि ? तत् श्रुत्वा विषणा सा यावहिस्मयं प्राप्नोति ताव २२ तेन निजरूपं प्रकटीकृत्य सर्वमुदतं च कथयित्वा बहुतर्जनापूर्वकं तस्यै कथितं. अथ त्वमपि स्वमो ते जिनधर्ममाराधय ? तयापि तत्प्रतिपन्नं, तदा देवेन सोत्पाट्य साध्वीसमीपे मुक्ता, तत्र दी दामादायालोचनापूर्वकं शुष्तपांसि तप्त्वा सा सङ्गतिं प्राप्ता, ततो हे स्वामिन् त्वमपि मिलितसुखाविहायान्यसुखेोमाभिलाषं कुरु यथ जंबूकुमारः कथयति नाहं विद्युन्मालीव मूर्खः, यथा • वैताढ्य श्रेण्यां गगनवलननगरे मेघरथविद्युन्मालिनामानौ हौ जातरावदतां एकदा गुरुणा तान्याविद्यां दत्वा कथितं चांडालपुत्रीं परिणीय वषैकं यावद्ब्रह्मचारित्वेनेयं विद्या सा नया ततस्तौ गुरुमापृच्छ्य वसंतपुरे चांगालपाटके स्थितौ क्रमेण च परिचयन चैकेन चांडालेन निजैका दिपी कन्या परिणायिता, विद्युन्मालिने च दंतुरा कन्या परिणायिता. मेघस्यस्तु ब्रह्मचर्य स्थितस्तां निजोत्तरसाधकां विधाय स्वविद्यां साधयामास विद्युन्माली तु तस्यां दंतुराया
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रति
दाना. | मपि चांमाव्यामासक्तः सन् विषयत्नोगपरो जातः, वर्षानंतरं च सा सगर्ना बच्व. मेघरथेन स्ववाने
कथितं हे व्रातः संप्रत्यावां स्वगृहे गबावः, विद्युन्मालिनोक्तं हे भ्रातर्मया तु विद्या न साधिता, किं चेयं मे भार्यापि सगर्नास्ति. ततस्तां विहाय मया तत्र नागम्यते. अथाधुना द्वितीयवर्षेऽहं ध्रुवं विद्यां साधयिष्यामि, ततो त्वयाय वर्षानंतरं मम ग्रहणायात्र समागंतव्यं. ततो मेघरथः स्वगृहे गतः, कथिता च कुटुंबिनां विगुन्मालिकथा. अय द्वितीयवर्षानंतरं मेघरथेनागत्य विद्युन्माली गृहागमनकृते बहुधा प्रतियोधितस्तथापि तस्यामेव विषयासक्तः सन् स न समायानः, एवं तृतीयवर्षे वि स न समागतः, कथितं च तेजाहं त्वत्रैव चांमालकुले स्थास्यामि. अथ मेघरयो राज्यं प्रतिपाल्य प्रां. ते निजपुत्राय च राज्यं दत्वा स्वयं दीदामादाय स्वर्गे गतः, विद्युन्माली तु तत्रानेकविधां चांमा लीकृतविम्वनां सहमानः प्रांते पुानतो नरके गतः. ततो हे कामिनि अहं विद्युन्मालिसदृशो नास्मि. ॥ अथ कनकसेनोवाच हे स्वामिन् त्वं शंखवादकवत्पश्चात्तापं प्रयास्यसि. यटा शालिग्रामे कश्चिदेकः कृषीवलः सदैव रात्रौ क्षेत्रे मालकोपरिस्थितः शंखं वादयति. तब्दतश्च हरिणशूकरादि श्वापदा दूरं पलायंते. अथैकदा कतिचिचौरा धेनुममूहं कुतोऽपि चोरयित्वा रात्रौ तदध्वना वति, |
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ते च तत्र शंखध्वनि श्रुत्वा पश्चादारदकानागतान मन्यमाना गोगणं तत्रैव मुक्त्वा पलायिताः, प्र. पनि नाते तेन कृषीवलेन निःस्वामिकं गोवृंदं निजक्षेत्रपार्श्वे चरद् दृष्टं. तेन चिंतितं नूनं मे शंखनादं
श्रुत्वा जीताश्चौरा गोसमूहमिममत्रैव त्यक्त्वा पलायिताः, ततोऽसौ तं गोसमूहं नगरमध्ये समानीय शा लोकेन्यः कथयामास यद्देवेन मह्यमयं गोसमूहो दत्तः, अय द्वितीयवर्षेपि तथैव तस्करा गोसम
हयुतास्तत्र समागताः, श्रुत्वा च शंखशब्दं शंकितास्तवं खशब्दानुसारेण ते तत्रागता दृष्ट्वा च तं कृषीवलं क्रोधेन ते यष्ट्यादिनिस्तं ताडयामासुस्ततस्तस्य क्षेत्रमुन्मूख्य तत्पशूनपि गृहीत्वा ते पलायितास्ततोऽसौ दुःखी जातस्तो हे स्वामिन् त्वमपि बहुलोभं मा कुरु ? जंबूकुमारेणोक्तं हे कामि नि नाहं वानरतुल्यो यथा विंध्याचलाव्यां कश्चिदेको वानरो बहुवानरीयुतः सुखेन निजकालं गमयति, क्रमेण स वृछो जातः, त एकेन तरुणवानरेण तत्रागत्य तं वृद्धं यूयानिष्कास्य तानिनिरीभिः कीमितुमारब्धं. अय खिन्नोऽसौ वृध्वानरस्तृषातुरस्ततः पलाय्य गिरिकंदरायां गतस्तत्र दरबिलारसैभृतका गर्तासीत. तेन मूर्खवानरेण जलधिया तस्मिन्निजमुखं दिप्तं संलमं च शिलार| से, मुख निष्कासयितुं तेन तत्र निजहस्तपादाः दिप्तास्तेऽपि तत्र संलमाः, एवं स बुलुदितस्तृषि !
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | तस्तत्रैव मृतः, ततोऽहं स व मूर्यो नास्मि. अथ नभःसेनयोक्तं स्वामिन् वृष्स्त्रीवत्त्वमतिलोनं मा
कुरु ? यथैकस्मिन् ग्रामे सिछिबुट्याख्ये द्वे वृक्षस्त्रियावनृतां, तयोः परस्परं महती स्पर्धा वनव, ए.
कदा बुट्या तत्रस्थो भऽकनामा यदः समाराधितस्तेन तुष्टेन कथितं त्वयैकैको दीनारः सर्वदा मम शन
पादाग्राद्गृहणीयस्ततोऽतिहृष्टया तया सदैव तथा कर्तुमारब्धं. क्रमेण तां धनाढयां वीदय सिध्या पृष्टं हे गिनि त्वयैतावती ऋधिः कुतः प्राप्ता ? तया सरलतया स वृत्तांतस्तस्यै कथितः, तत श्रुत्वा त. यापि स्पर्डया स यदः समाराधितस्तदा तुष्टेन यक्षेण तस्यै अवि नित्यमेकैकदीनारं दातुं समारब्धं. ततः पुनः सिध्या यदमाराध्य तस्मात्ततो द्विगुणमधिगतं. अथ बुट्या यदमाराध्य सिध्ध्युपरिवेषं विधाय निजैकादिविनाशो मार्गितः, सिध्यापि ततो द्विगुणं यदान्मार्गयित्वा स्वनयनयं विनाशितं. अतो हे स्वामिन् त्वं बहुलोनं मा कुरु ? जंबकुमारेणोक्तं जात्याश्ववदहं तु मार्गे एव गमिष्यामि. जन्मार्गे नैव गमिष्यामि. यथा वसंतपुरपत्तने जितशत्रुराजास्ति, तत्र जिनदासाख्यः श्रावको राजमान्यो वसति. अथैकदा राजा जात्याश्वमेकं द्रव्यादिवृद्धिकरं विझाय द्रव्येण गृहीतवान् , पोषणार्थ स जिनदासाय समर्पितः, यथ स श्रेष्टी सर्वदा तस्याश्वस्य पानीयपानार्थ सरसि गबति. पथि
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः च जिनप्रासादं प्रदक्षिणीकृत्य वीतरागं च प्रणम्य गृहे समायाति. अथ तस्य राज्ञः शत्रुचिस्तदश्वा
पहरणकृते विचारः कृतस्तदैकेन प्रधानेन कथितमहमश्वमपहृत्यानयिष्यामीत्युक्त्वा स वसंतपुरे स.
मागत्य कपटश्रावकी नृय जिनालये च समागत्यानेकविधां जिनपूजां चकार. तं दृष्ट्वा श्रेष्टिना पृष्टं श६
जो श्रावकोत्तम (वं कुतः समागतोऽसि ? श्रावकेणोक्तमहं संसारविरक्तो भावसाधुस्तीर्थयात्रां कुर्वन्नत्र नगरे जिनालयपूजार्थ समागतोऽस्मि. तत् श्रुत्वा हृष्टः श्रेष्टी तं निजसाधर्मिणं विझायादरेण निजगृहे समानयत् , भोजनादिभिश्च तस्य सत्कारं कृतवान् , ततः श्रेष्टिना कथितमद्य त्वया मम गृहे एव रात्रिवासो विधेयस्तदा तेन कपटश्रावकेण महताग्रहेण तत्प्रतिपन्नं. ज्ञः श्रेष्टी तस्मिन्नेव दिने कम्मैचिदनिवार्यप्रयोजनाय निकटस्थामांतरे गतः, अथ रात्रौ स धूर्तस्तमश्वं गृहीत्वारुह्य च तदुपरि प्रबन्नं प्रस्थितः, परमश्वस्तु नित्याच्यासतः सरसि समागत्य पश्चादलित्वा जिनालयं च प्रद क्षिणीकृत्य पुनर्जिनदासगृहे समायातः, धूर्तेन तस्य कशादिप्रहौर्सहुताडितस्तथापि सोऽग्रे न चचा. ल. ततोऽसौ धूर्तः खिन्नः सन्प्रजातादगिश्वं तत्रैव मुक्त्वा पलायितः, प्रचाते समागतश्रेष्टी निजा. श्वं कशाप्रहारांकितशरीरं विधुरं च विझाय धूर्तस्य तस्य दौर्जन्यं हृदि ध्यायंस्तदादितः सावधानो
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | वव. ततो हे कामिनि अहमपि सोऽश्व श्व सन्मार्गगाम्यस्मि. ॥ अय कनकश्रीरुवाच हे स्वामिन् ।
भवतः कुलपुत्रवत्कदाग्रहो लमोऽस्ति. यथैकस्मिन् ग्रामे कश्चिदेको महामूर्खः कुलपुत्रो वसति, तस्मै
तन्मात्रैकदा शिक्षितं हे वत्स त्वं चापल्यं मुंच ? किमपि कार्य गृहीत्वा नैव त्यक्तव्यं. तेनापि त. ২০ত
दंगीकृतं. अथैकदा स चतुष्पथे गतोऽनृत्, तत्र बहवो नगरलोका निजनिजकार्यकृते गमनागमनं कुवैति. इतः कस्यैकस्यापि रजकस्य रासभः प्रणष्टस्तदा दूरादेव रजकेण लोकानुद्दीश्य पृत्कृतं यदेषो मे रासभो गृहितव्यः, तत् श्रुत्वा तेन कुलपुत्रेण धावमानस्य तस्य लांगूलं हस्ताभ्यां गृहीतं, रासभेन बहवः पादप्रहारास्तस्मै दत्ताः, परं मातृवचनं स्मरमाणेन तेन तन्न मुक्तं, लोकैहुधा नि वास्तिोऽपि स तत्कार्यान्न विरराम. अथ रासनपादप्रहारतस्तस्य तु दशनविहीन जातं, मस्तकाद. वि रुधिरं निस्सृतं, प्रांते पतितोऽसौ गृहमागतो दुःखी बच्व. ततो हे स्वामिन् त्वमपि कदाग्रहं मा कुरु ? अथ जंबूकुमारेणोक्तं हे कामिनि सोल्लकब्राह्मणवदहं स्वार्थे प्रथिलो नास्मि. यथा वसंतपुरे सोमदत्तविप्रपुत्रः सोल्लकनामा जन्मदरिद्री बव. तस्मिन्नेव नगरे कामपताकाभिधैका वेश्या यो | वनरूपलावण्यापेता वसति. तया सहानेकवनिकपुत्राः स्पर्मयाधिकाधिकधनदानपूर्वकं विलासान
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | कुर्वेति यथैकदा कामपीमितस्य सोल्लकस्यापि तया सह विलासकरणानिलाषो जातस्ततोऽसौ निदागतधान्यमादाय तस्याः पार्श्वे समागत्य तथान्यदानपूर्वकं विलासार्थं याचनामकरोत. तयोक्तं त्वं मम गृहकर्म कुरु ? ततः कदाचिदहं तवाभिलाषं पूरयिष्यामि तदप्यसौ प्रतिपद्य नित्यं तस्या २०० गृहे पानीयं समानयति, धान्यानि दलयति शय्यां च सम्यक्करोति, विष्टाजनानि च मार्जयति. एवं गृहकर्म कुर्वता तेन कतिचिद्दिवसानंतरं तस्यै भोगप्रार्थना कृता, तदा तया स निजसेवकैः कु.
त्या गृहाहिर्निष्कासितो निजकार्यादपि ष्टीय दुःखी बनव. ततो हे कामिनिस प्वाइं मूर्खो नास्मि पथ सप्तमी कनकवती जजल्प हे स्वामिन् मासाहसपदिवत्त्वं साहसं मा कुरु ? यया कि पक्षी वन निकुंजे सुप्तस्य व्याघ्रस्य दशनस्थानि मांसखंमानि नदयति, उड्डीयोड्डीय च वृोपर्युपविश्य 'मासाहसेति पुनः पुनर्जल्पति तथा हे स्वामिन् त्वमपि केवलं मुखेनैव वि षयसुखतिरस्कारं करोषि मनसि तु तेऽधिकाधिक सुखवांना ज्ञायते. पथ जंबूकुमारेणोक्तं हे का afa aai aai शृणु ? वसंतपुरे जितारिनामराजा, सोमदत्ताभिश्च पुरोहितः, तस्य पुरोहि तस्य पर्वमिवनमस्कार मित्रनित्य मित्रानिधा यथा नामास्तथागुणास्त्रयः सुहृदोऽनवन पथैकदा तस्मै
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | सोमदत्ताय राजा कुपितस्तदा स सहायार्थ नित्यमित्रपार्श्वे समागतः, परं नृपजीतेन तेन तस्य सः वृत्ति
हायो न दत्तः, पर्वमित्रेणापि तथैव कृतं. अथासौ विषमः सन् प्रणाममित्रपार्वे गबन पथि चिंत
यितुं लमो यदस्य प्रणाम मित्रस्य मया कदापि किंचिदपि नोपकृतं. ततोऽस्मिन् जयंकरसंकटे स क২০U
थं मम सहायं दास्यति ? परं स सज्जनोऽस्ति इति शंकाकुलमानसः स तत्पार्श्वे गतः, कथितश्च तेन स्वकीयो वृत्तांतस्तदा तेन मित्रेण तस्मै अत्यादरपूर्वकं कथितं नो मित्र त्वं जयं मा कुरु ? ३ त्युक्त्वा स शस्त्रयुतस्तेन सह चलितो मुक्तवांश्च तं तस्येप्सितस्थाने. अत्रोपनयस्त्विछ-नित्यमि बतुल्यं शरीरं. पर्वमित्रसमाश्च कुटुंबिनः, प्रणाममित्रसमश्च धर्मः, यमराजतुल्यश्च राजा, ततो यम नृपे कुपिते सति प्राणिनां केवलं धर्म एव सहायो भवति, न तु शरीरबांधवादय इति भावार्थः अथाष्टमी जयश्रीरुवाच हे स्वामिन् त्वमपि नागश्रीवदस्मान कल्पितकथया मोहयसि, यथा रमणीयपुरे कयाप्रियो नामा राजा नित्यं लोकेन्यः कथाः शृणोति, कथाश्रवणाय तेन सर्वपौराणां वा. रकाः कृताः, एकदा नागशर्मणो द्विजस्य वारकः समागतः, परं स मुर्खत्वात्कथां कथयितुं समर्थो | नोऽनृत्. तेन स चिंतया विषणो वनुव. तं चिंतातुरं दृष्ट्वा तस्य पुत्र्या नागश्रिया तत्कारणं पृष्टं,
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तेनोक्तमहं राजाग्रे कथाकथनेऽशक्तोऽस्मि. तयोक्तमहं राजाग्रे गत्वा कथां कथयिष्यामीत्युक्त्वा सा । नन नृपाग्रे गता. राझोक्तं हे पुत्रि त्वं कथां कथय ? तयोक्तं स्वामिनस्मिन्नगरेऽग्निशर्मानिधो दिजस्तस्य
भार्या सोमश्रीः, पुत्री चाहं नागश्रीः, पित्रा निकटग्रामस्थेन केन मातृपितृरहितेन विजपुत्रेण सह श्ए०
मम संबंधो मेलितः. अयैकदा मे पितरौ मामेकाकिनी गृहे मुक्त्वा ग्रामांतरं गतौ. शो मे नर्ता समायातो मया तस्मै भोजनं दत्वा रात्रौ शय्या सम्यकृत्वा दत्ता. ततोऽसौ तत्र सुप्तः, गृहमध्ये हितीयशय्याऽजावत्वेनाहं मौ सुप्ता, परं गृहमध्ये सर्पजीतितो भीताहं तेन सार्ध शय्यैकदेशे सु. ता. तो चर्ता जागृतो मदंगस्पर्शेन च तस्य कामः संदीप्तः, किं तु कुमारित्वेन विषयसेवनमयुः तं विझायाहं ममांगोपांगानि वस्त्रैराबाद्य संगोप्य च स्थिता. अथ विषयरोधेन दाघज्वरोत्पत्तितः स तत्र मृतः, तदा मया लोकभीत्या गृहे एव गती खनित्वा तस्य च खंडखमं कृत्वा तदंतर्निदिप्तः, नपरि च मृत्तिकां क्षिप्त्वा मिर्विलिप्ता, प्रभाते पितरौ गृहे समागतो, परं केनापि सा वार्ता न झा तेति कथयित्वा नागश्रीर्मोनमुपागता. राझोक्तं हे कुमारि किमेषा वार्ता सत्या वा असत्या ? तयो क्तं सर्वदा लोककथिता वार्ताः सर्वा अपि यदि सत्याः स्युम्तर्हि मयोक्तेयमपि वार्ता नवता मत्यैव
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | ज्ञातव्या एवं यथा नागश्रिया राजा विस्मयितस्तथा त्वमपि हे स्वामिन्नस्मान् विप्रतारयसि जंबूः लतांगबदहूं विषयलोलुप नास्मि. यथा वसंतपुरे शतायुधनामा नृपस्तस्य ललिताख्या राशी दुःशीला वर्त्तते यथैकदा गवादस्थया तया समुद्रानिधव्यवहारिपुत्रो मनो५१ दररूपो ललितांगाभिधः पथि व्रजन् दृष्टस्तं दृष्ट्वा सा मोहिता, ललितांगोऽपि तां दृष्ट्वा कामातुरो व थैकदा कौमुदीमहोत्सवे राजा नगराद्रदिर्वने गतस्तमवसरं प्राप्य राज्ञ्या सललितां गोनयनमिषेण निजावासे समानीतः इतस्तत्र राजानमायांतं श्रुत्वा तया स गृहपश्चा
स्थितायां विष्टकूपिकायां दिप्तः, तत्रस्थोऽसौ नरकादप्यधिकं दुःखमनुज्जवति; दयया च राज्ञी तari दिपति, तद्दिष्टपरिपतितमन्नं कुधातुरोऽसौ नदयति, दशमासानंतरमतीव मेघदृष्टितो जलप्रवा देण प्रेर्यमाणः समूर्तितो बहिर्निस्ससार क्रमेण सचेतनीय गृहे समागतः पथैकदा पुनरपि प नौ गवादस्थया राझ्याहृतस्तत्र गंतुमुत्सुकोऽभवत्। ततो हे स्त्रियः कथयध्वं यूयं यदसौ. ल. लितांगो मूर्खो वा चतुरः ? तदा ताभिरष्टाजिरप्युक्तं हे स्वामिन स ललितांगो महामूर्खो ज्ञेयः, जंब्रूकुमारेणोक्तं तर्हि दृष्टांतस्यास्योपनयं शृणुत ? ललितांगतुयोऽत्र संसारिजीवः, राझ्या सद क्षणैक
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- सुखसदृशं विषयसुखं, नृपनिभं मरणं, विष्टाकूपतुल्यो गर्नावासः, थाहारतुल्यो मातृनदिताहारस्वा
दः, दशमासानंतरं बहिनिस्सरणतुल्यं ग गारतो योनिद्वारेण जन्म, पुना राशीसमीपगमनतुल्यं पुनरपि गर्नावासे पतनं. इति श्रुत्वा तासामष्टानामपि वैराग्यं समुत्पन्न, ततः प्रजाते जंबूकुमारेण सर्वपरिवारयुतेन श्रीसुधर्मस्वामिपार्श्वे दीदा गृहीता, प्रनवोऽपि समागत्य चारित्रं गृहीत्वा जंबूस्वा मिशिष्योऽत. क्रमेण श्रीसुधर्मास्वामी जंबूस्वामिनं निजपट्टे स्थापयित्वा केवलझानमासाद्य मोक्षे गतः, ततो जंबूस्वाम्यपि निजपट्टे प्रनवस्वामिनं संस्थाप्य मोक्षे गतः, स जंबूस्वामी च चरमकेवली ज्ञेयः ।। इति श्रीतपःकुलके जंबूस्वामिकथा ।
गाथा-जिणकप्पियपरिहास्थि । पडिमापमिवन्नलंदयाश्णं ॥ सोऊण तवसरुवं । को अन्नो वह तवगवं ॥ १७ ॥ व्याख्या-जिनकल्पी साधुः, परिहारविशुछिचारित्रवान साधुः, हादशसाधु. प्रतिमाप्रतिपन्नः साधुः, लंदनानिग्रहतपोवान साधुश्व, एतेषां तपःस्वरूपं श्रुत्वा कोऽन्यस्तपोगर्व करोति ? पूर्वोक्तानां चतुर्णामपि महातपस्विनां तपोविधिः प्रवचनसारोबारादिग्रंथतोऽवसेया. ।। १७ ॥ ___ गाथा-मासमासखवन । बलानदो स्वपि हु विरत्तो । सो जयन रमवासी । पडियोहिय
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श५३
दाना- | सापयसहस्सो ॥ १७ ॥ व्याख्या-मासदपणा:मासदपणादितपःकारक एवं विधः श्रीवलनदर्षी रू| पवानपि विरक्तः सन्नरण्यवासीनृतः प्रतिबोधितश्वापदसहस्रो जयतु. बलभार्षिकथा पूर्व श्रीनेमिः नाथाधिकारे कथितास्ति ॥
गाथा-घरहरियधरं फलहलीय-समयं चलियकुलसेलं ॥ जमकासी जयं विहणु । संघकए तं तवस्स फलं ॥ १५ ॥ व्याख्या-थरहरिता कंपाविता धरा यत्र. तथा मलहलिताः दोभि. ताः समुद्रा यत्र, तथा चालितानि कुलशैलानि यत्र, एवंविधं जगत् विष्णुकुमारेण श्रीसंघकृते य. स्कृतं तदपि तपस एव फलं ज्ञेयं. ॥ १५ ॥ श्रीविष्णुकुमारकथा चेबं–एकदोज्जयिन्यां नगर्या श्रीमुनिसुव्रतस्वामिशिष्याः श्रीसुवृत्तसूरयः समागतास्तदा धर्मदत्तनृपप्रमुखाः सर्वेऽपि लोकास्तं वैदि. तुं तत्रायाताः, अय तत्र राझो नमुचिनामा प्रधानो मिथ्यात्वी वर्तते. तेन गुरुणा सह धर्मवाद समारब्धस्तदैकेन सूरिशिष्येण धर्मपदं स्थापयित्वा सर्वलोकसमदं नमुचिर्जितस्ततोऽसौ कोपेन खजमादाय रात्रौ गुरूणां मारणाय समागतस्तदा स देवैः स्तंभितः, प्रभाते राझ नपरोधतः स सूरीन दामयित्वा मुक्तो वन्व. अथ नगरलोकैर्धिकृतोऽसौ राझा देशाबहिर्निष्कासितस्ततोऽसौ हस्ति
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नापुरे समागत्य पद्मोत्तरराज्ञः सेवको जातः, तस्य पद्मोत्तरराज्ञो विष्णुकुमारमहापद्माख्यो दौ पु. नत्रावास्तां, तयोर्माता परमजैनधर्मानुरागिणी एकदा जिनस्ययात्रामहोत्सवं चकार, तस्या ईर्ष्यात
एकया मिथ्याविन्या सपत्न्या ब्रह्मरथमहोत्सवः कृतः, जिनमतानुरागिण्या राज्योक्तं मम रयोऽग्रे याशा
स्यति मिथ्यात्विन्या चोक्तं मे रथोऽग्रे गमिष्यति. तयोर्विवादं विज्ञाय राझा ते हे थपि तत्कार्यतो निवारिते. अय महापद्मो निजमातृःख विज्ञाय परदेशे गतस्तत्र च चक्ररत्नोत्पत्त्यनंतरं तेन षट्वं डानि साधितानि, क्रमेण चक्रवर्तिनः सकलसमृघ्युिक्तोऽसौ हस्तिनागपुरे समायरातः, ख्यातश्च स नवमश्चक्रवर्ती. पद्मोत्तरराझा तस्मै राज्यं दत्वा निजपुत्र विषाणुकुमारेण सह श्रीसुव्रताचार्यसमीपे दो. दा गृहीता, अनुक्रमेण षट्सहस्रवर्षानंतरं विचित्रतपोविधानतो विष्णुकुमारमुने क्रियाद्यनेकलब्धिः समुत्पन्ना. अथात हस्तिनागपुरे नमुचिमंत्रिणा विनयादिगुणेन चक्रवर्ती वशीकृतः, संतुष्टेन चक्रि णोक्तं त्वं वरं मार्गय ? नमुचिनोक्तं कदाचिदवसरेऽहं वरं मार्गयिष्यामि. अथैकदा श्रीसुव्रतसुरयो हस्तिनागपुरे समागत्य चक्रिण थाग्रहेण चतुर्मासं स्थिताः, विष्णुकुमारमुनिश्च मेरुपर्वतोपरि चतु. | मसिं स्थितः, अथ तान सुव्रतसूरीस्तत्र चतुर्मासं स्थितान झात्वा नमुचिना पूर्ववैरं संस्मृतं, ततोऽसौ
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | चक्रिपार्श्वे समागत्य निजपूर्ववरदानमार्गणपूर्वकं कथयामास हे स्वामिन् मह्य सप्तदिनं राज्यं सम- । वृत्ति र्पय ? राजा तं राज्यं समर्प्य निजांतःपुरे तस्थौ. अथ नमुचिः सर्वदर्शनिनः समाहूय कथयामास
यूयं सर्वेऽपि मम वंदनं कुरुत ? जीतैः सर्वैरप्यन्यदर्शनिभिस्तस्मै वंदनं कृतं, ततोऽनेन सुव्रतसूरयोश्एप
ऽपि तत्कार्यकरणाय समाहूताः, सूरिभिरुक्तं वयं मुनयः केषामपि गृहस्थानां प्रणामं न कुर्महे. तदा मंत्रिणोक्तं तर्हि मम वृमि पुतं त्यजत ? सूरिभिरथ स नमुचिरुपलक्षितः. नमुचेरनयतः संघोऽपि सकलो दूनः, अथ सक्रोधैर्गुरुभिरुक्तमस्ति स कोऽपि य एनं शिदां ददाति. तदैकेन शिष्येणोक्तं स्वामिन् विषणुकुमारमत्राहयत ? अय संघाझयैकः शिष्यो मेरुपर्वते श्रीविषाणुकुमारसमीपे गत्वा तस्मै सकलं वृत्तांतं निवेदयामास. तत् श्रुत्वा कोपातुरो विष्णुकुमारमुनिस्तेन निजगुरुवात्रा सह ह स्तिनागपुरे राजस नायां समागतस्तं दृष्ट्वा नमुचिं विना सर्वेऽपि समुदाय वंदयामासुः, अय विपणुकुमारमुनिना नमुचिमुद्दिश्योक्तं त्वं साधूनामुपद्रवं मा कुरु ? तथापि तेन न मानितं. ततो वि. षाणुकुमारेणोक्तं तर्हि त्वं मम पादस्थानं देहि ? ततस्तेन पादत्रयाणां स्थानं दत्तं. अय विष्णुकुमा रमुनिना वैक्रियलब्ध्या स्वकीयं लदयोजनप्रमाणं शरीरं विहितं. पूर्वपश्चिमसमुऽयोश्च निजपादयं ।
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शए६
दाना मुक्तं. तृतीयवारं च चरणमुत्पाट्य नमुचिशिरमि मुक्तं, तेन स मृ वा रसातले प्राप्तस्तथापि मुनिको पनि पो नोपशमते. अथ सौधर्मेण तत्रागत्योपशमयुक्तवचनैः क्रमेण मुनि शांतिं नीतः, ततो विषा
कुमारमुनिर्निजमूलरूपं विधाय गुरुपाचे समागत्यालोचनां जग्राह. प्रांतेऽनशनं विधाय स मोक्षे ग. तः ॥ इति तपःकुलके श्रीविष्णुकुमारमुनिकथा । ___गाथा-किं बहुणा जाणिएणं । जं कस्सवि किवि सुहयंवि ॥ दीस तिहुषणमप्ने । तब तवो कारणं चेव ।। २० ।। व्याख्या-बहु कथनेन किं ? यत यस्य कस्यापि कयमपि यत् किंचिद. वि त्रिवनमध्ये सुखं दृश्यते तत्र तप एव कारणं ज्ञेयं ॥२०॥
॥ इति श्रीतपःकुलकं समाप्तं ।।
॥ अथ श्रीनावकुलकं प्रारभ्यते ।। अथ भावेन विनैषां दानादीनां माहात्म्यं नास्ति, ततो जाव एव प्रवरः, तत्र मंगलाचरणाय प्रथमं श्रीपार्श्वनाथस्तुतिमाह
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| गाया-कमासुरेण रश्यमि । जीसणे पलयतुबजलबोले ॥ भावेण केवलला : विवापनि हिन जयन पासजिणो ॥ १ ॥ व्याख्या-कमनाम्ना मेघमालिना वनवासिदेवेन रचिते कृते
चीपणे रौजे प्रलयकालतुट्ये जलबोले पानीयपूरे सति भावनायां नावितायां सत्यां यः केवल दमीप्रति विवाहितः परिणीतवान एवं विधः स श्रीपार्श्वजिनो जयतु. ॥ १॥ सा कथा चेवं-जंबू दीपे भरतक्षेत्रे पोतनपुरे नगरेऽरविंदाधिो राजा, तस्य विश्वऋतिनामा पुरोहितो बत्व. तस्यानुहरीनामार्या, तस्याः कुदिसमुद्भवौ कमठमतिनामानौ दो पुत्रावतां. कमठस्य वरुणानिधा भार्या स्ति. मरुतेश्च वसुंधराभिधाना जार्या वर्तते. अय विश्वनतिपुरोहितो जिनधर्ममाराध्य प्रांतेऽनशनं च विधाय सौधर्मदेवलोके देवो जातस्ततः कमठमाती दावपि त्रातरौ पुरोहितपदं पा लयामासतुः. अथैकदा तत्र श्रीमुनिचंद्रसूरयः समागतास्तस्य धर्मोपदेशं श्रुत्वा मरु तिर्वैराग्यं प्राप्य विषयव्यालान्महानर्थकारकान्मत्वा तेन्यो विमुखो जातः, अथ तस्य नार्या वसुंधरा चापल्येन कं. दावि ततापोपशमनाय स्त्रीलंपटेन कमठेन सहाना वारं सेवितुं लमा, क्रमेण कमठणार्यया वरु या तदनर्थ विज्ञाय तवृत्तांतो मरुतये निवेदितः, प्रबन्नस्थितेन मरुवृतिनापि तत्प्रत्यदं दृष्टं.
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना - ततोऽसौ कोपेन व्याकुलीतो निजज्रातरं कमतं तदकार्यकरणे निवारयामास, परं खंपटेन तेन न मानितं, तदा मरुतिना तद्वृत्तांतोऽरविंदराज्ञे निवेदितस्ततो राजा कमठं गृहीत्वा तस्य शिरोमुंडनमुख कज्जलाले पलंग कारोहणादिविमंत्रनां विधाय तं निजदेशान्निष्कासयामास मनस्यतीवदनोसौ प्रातरि कोपं वहन् सन् शिवाख्यतापसपार्श्वे तापसीं दीक्षां जग्राह प्रथैकदा मरुतिना विट ष्टं नृनं मया जात्रा सहाऽयुक्तं कृतं ततोऽधुना तस्य समीपे गत्वाहं तस्मै कामयामीति विचार्य राज्ञा निवारितोऽपि स वने कमठपार्श्वे गत्वा कथयति हे प्रातः केवलं स्त्रीकृते मया त्वया सहाऽशोजनं यत्कृतं तन्ममापराधं क्षमस्व ? एवं तस्यामृतमधुराण्यपि वचनानि श्रुत्वा फणीच कोपाटोप कलितः कमठो विषानखज्वालानिजानि वचांसि बनाए. रे दुराचारिन रे कुलांगारक त्वमितो दूरीजव ? नि. जमुखं त्वं मा दर्शय ? एवं तिरस्कृतो मरुतिस्ततो निःसृत्य मनस्यतीव खिन्नो दुर्ध्यानेन मृत्वा विं ध्याचले हस्ती जातः, तं वृत्तांतं श्रुत्वाऽरविंदो नृपो वैराग्यमासाद्य दोदां गृहीतवान् क्रमेण निर्मलं चारित्रं पालयतस्तस्यावधिज्ञानं समुहतं. पथ कमवनार्या वरुणा मृत्वा तत्रैव विंध्याचले हस्तिनी जाता, तया सह विविध क्रीमां कुर्वन् स गजो निजकालं गमयति. व्यथैकः सागरदत्तनामा सार्थ
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | वाहोऽरविंदमुनियुतः संघसहितोऽष्टापदयात्रायै प्रयाणमकरोत्. क्रमेण स संघः प्रयाणं कुर्वन विंध्या न चलाठव्यामेकस्य सरसस्तीरे समुत्तीर्णस्तदेषो हस्ती हस्तिनीयुतस्तत्र जलपानार्थ समायातस्तं दृष्ट
| वा संघलोका नीताः पलायितुं लमाः, अरविंदमुनिस्तु तत्रैव कायोत्सर्गध्याने स्थितस्तस्य प्रभावतशए
श्च स गजः शांतो जातः, ततो मुनिना ज्ञानेन तमुपलक्ष्योक्तं हे मरुन्ते कि त्वं मामरविंदं नो. पलदासीत्युक्त्वा मुनिना सर्वोऽपि पूर्वभववृत्तांतस्तस्मै कथितस्तत श्रुत्वा हस्तिनीयुतस्य हस्तिनो जा तिस्मरणशानं समुत्पन्नं, ततस्तान्यां देशविरतिर्गृहीता. अथ कमठतापसः क्रोधाध्मातात्मार्तध्यानतः कालांतरे मृत्वा विंध्याचलाटव्यां सो जातस्तत्र मरु नतिजीवं हस्तिनं दृष्ट्वा तस्य पूर्व वैरमुलसितं, तेन दंशितो हस्ती विधिनानशनं विधाय कालं कृत्वा सहस्रारदेवलोके मप्तसागरोपमायुर्देवः समुत्पन्नः । इति तृतीयो भवः । सा हस्तिन्यपि प्रांतेऽनशनं विधाय द्वितीयदेवलोके देवांगना जाता श्तोऽसौ सर्पस्तत्र बहुजीवघातं विधाय मृत्वा पंचमे नरके गतः । अथ पूर्वमहाविदेहे सुकबविजये वैताब्यपर्वते तिलकापुर्या विद्युतिर्नामा विद्याधरनृपो राज्यं करोति, तस्य तिलकावत्यनिधाना सझी वर्तते. अथ स गजजीवो देवलोकाच्च्युत्वा तस्या राज्याः कुदौ किरणवेगेत्यजिधानपुत्रत्वे.
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना नोत्पन्नः, क्रमेण यौवनं प्राप्ताय तस्मै पित्रा पद्मावत्यभिधाना राजपुत्री परिणायिता. तया सह स
किरणवेगोऽनेकसुखानि जुनक्ति. अयैकदा तत्र श्रुतसागरानिधानो मुनिः समागतस्तस्य धर्मोपदे. शं श्रुत्वा विद्युतिराझा पुत्राय राज्यं दत्वा संयमं गृहीतं. अनुक्रमेण किरणवेगस्य पद्मावतीराझी कुदयुद्भवः किरणतेजोऽनिधानः पुत्रो बव, एकदा तत्र सुरगुरुनामा मुनीश्वरः समागतस्तस्य च देश नां श्रुत्वा वैराग्यं प्राप्य राज्ञा किरणतेजसे राज्यं दत्वा दीदा गृहीता, पठितानि चैकादशांगानि, तपःप्रभावेण चानेकलब्धयस्तस्य समुत्पन्नाः, अथैकदासौ मुनिराकाशमार्गेण पुष्करावर्तद्वीपे समाग त्य तत्र शाश्वतचैत्यानि च वंदित्वा वैताढ्यपर्वते च समागत्य कायोत्सर्गेण तस्थौ. अय स कमठ जीवो नरकानिःसृत्य तत्र वैताढयवने महासर्पो बव, तत्र च कायोत्सर्गस्थ तं मुनिं दृष्ट्वा स सपो निजपूर्व नववैरेण मुनिशरीरं वेष्टयित्वा दंशप्रहारान दत्तवान् , मुनिरवि कालं कृत्वा द्वादशमे दे. वलोके गतः, सर्पोऽपि च दवदग्धः सन् पंचमे नरके गतः । अथ जंबूहीपे पूर्व विदेहे सुगंधलाव तीविजये शुभंकरायां नगर्या वज्रवीर्यानिधो राजास्ति, तस्य च लक्ष्मीवत्यनिधाना राशी वर्तते, त| स्याः कुदो दादशमदेवलोकाच्च्युतो किरणवेगजीवो वज्रनाजाभिधपुत्रत्वेनावतीर्णः, यौवनं प्राप्ताय ।
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०१
वृत्ति
दाना | तस्मै राज्यं दत्वा राज्ञा दीक्षा गृहीता. क्रमेण वज्रनाभोऽपि निजपुत्रचक्रायुधपुत्राय राज्यं दत्वा सं यमं जग्राह व्यधीतद्दादशांगो वज्रनाजमुनिरेकदा ज्वलन गिरिसमीपे कायोत्सर्गेण तस्थौ सर्पः पंचमनरकान्निःसृत्य संसारं च त्रमित्वा तव भिल्लो जातस्तेन तं वाचंयमं कायोत्सर्गस्थ दृष्ट्वा पूर्ववैरानुजावेन तंप्रति वाणं मुक्तं, तेन विद्यो मुनिरालोचनापूर्वकमनशनं विधाय मृत्वा म मललितांगनामा देवो बभूव निलश्च मृत्वा नरके गतः यथ जंबूदीपे महाविदेहक्षेत्रे सुरपुरी नगरे वज्रबाहुनामा राजास्ति, तस्य सुदर्शनाभिधाना राज्ञी वर्त्तते तस्याः कुक्षौ चतुर्दशमः दास्वमसूचितो खलितांगदेवजीवः सुवर्णबाहु नाम पुत्रत्वेनोत्पन्नः क्रमेण यौवनाभिमुखाय तस्मै राज्ञा राज्यं दत्वा दीक्षागृहीता यथैकदा सुवर्णबाहुराजा विपरीत शिक्षिताश्वापहतो बहू मिमुल्लंघ्य स'रोवरमेकं ददर्श, तव तेन निर्मलं जलं पीतं, तस्य सरसस्तीरे विविधाम्रनारंगलवंगदा डिमतालतमा लादितर्वालिपरिमंमित निजप्रदेशः पथि श्रांतपांथानामाश्रयीतं कुंदमल्लीजातिचंपकांकुर निचयनिर्गतपरिमलसुरनीकृतवनत्रातं पल्वलोडूतप्रफुल्ल कमलालिकलित रुनु नागमुपवनमेकं तेन दृष्टं तत्र डालतामं तापसकन्याभिः परिवृता तारकाखिभिर्वेष्टिता चंद्रकलेवैका मनोहररूपा कन्या तेन
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- दृष्टा, तां चंद्रमुखी विलोक्य राज्ञा चिंतितं किमियममरी वा मानुषी वर्तते ? त एको ब्रमरोऽन्य
सुगंधिपुष्पाणि विहाय तस्या मुखकमलमलौकिकसुगंधयुक्तं मन्यमान व ऊंकारास्वमिषेण तदद नांनोजपरिमलं वर्णयन्निव कामुक व तदोष्टचुंबनानिलाषी सन तस्या आननसमीपे ब्रमणं कृतवान. तदा संत्रांता सा कन्या सखीन्यः कथयामास हे सख्यो मामस्मादुर्विनीतादोलंबाददात ? त. त् श्रुत्वा सहास्यानिः सखीनिरुक्तं हे सखि उर्विनीतानां शासने मिपाल एवाधिकारी, यतस्त्वं सुवर्णबाहुपालमाह्वय ? यतस्ते तस्यैव शरणमुचितमस्ति. तासामेवं नर्मयुक्तहास्यकेलिवचनं नि शम्य निजहृदये प्रकटीनृतमपि मदनविकार संगोप्य त्रपया मौनमाधाय सा प्रमदा स्थिता, तो वृ दांतरितो राजा तासां विनोदसंलापान श्रुत्वा सहसा तत्र प्रकटीयोवाच भो तापसकुंमार्यः कोऽ. स्ति स दुर्विनीतो यो युष्माकं मुग्धानामत्र संतापकारको भवति ? तत् श्रुत्वा सर्वाः कुमार्यश्चकिता. स्वस्तहरिण्य व संब्रांता बभूवुः, अथ तमाकारादिभिर्नृपमेवावधार्य तासु विदग्धैका सखी प्रोवाच
हे राजन् स्वागतं श्मामस्माकं सखी पद्मावतीमयं दुर्विनीतो भ्रमरः संतापयति. ततो जीताया अस्या | मे सख्या जवंतः सहायीय रदणं कुरुत ? राझोक्तं केयं पद्मावती ? तदा सखी प्रोवाच रत्नपुरन.
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | गरे रत्नशेखरनामा विद्याधरो बव, तस्य रत्नावलीनाम नार्या, तयोईयोः पुत्रयोरुपये केयं पद्मावत्य
भिधाना पुत्री जाता. अयैकदा स विद्याधरो मृत्युमाप, तदा राज्यार्थ दो भ्रातरौ विवादं कर्तुं ल. मो, तेन दुःखिता राझी निजपुत्रीं पद्मावतीमादायात्राश्रमे समागता. अथैकदात्र ज्ञानी मुनिः स. मायातस्तस्या मात्रा पृष्टश्च स जगाद अस्यास्ते तनयायाः स्वर्णबाहुचक्री भर्ती जविष्यतीति. किं. चाकारादिनिर्जानामि यद्यूयमेव स्वर्णबाहुचक्री स्थः, स्तः पश्चास्थितो राज्ञः सकलोऽपि परिवारस्तत्र समागतः, अथ क्रमेण रत्नावल्या तापसैश्च स्वर्णवाहुराजानं तत्रागतं दृष्ट्वा हर्षेण सा पद्मावती तेन सह परिणायिता. अथ तया सह स्वनगरे स समायानः, क्रमेण चकरत्नोत्पत्त्यनंतरं तेन षद खंडानि साधितानि. अयैकदा तन श्रीजगन्नाथनामा तीर्थकरः समवसृतस्तदा चक्रवर्ती निजपरिवा. रयुतो जिनं वंदितुं समागतः. तत्र मिलितान् देवान् दृष्ट्वा कुत्रापि मयेदृशा देवा दृष्टाः संतीति चिंतयतस्तस्य जातिस्मरणानं समुत्पन्नं, प्रनोर्देशनां श्रुत्वा वैराग्येण परिवारसहितेन तेन निजपु.
त्राय राज्यं समर्प्य प्रनोः पार्श्वे दीदा गृहीता. समस्तसिद्धांतानधीत्य विंशतिस्थानकतपश्चाराध्य स | तीर्थकरनामकर्मोपार्जितवान्. अयैकदा स्वर्णवाहुमुनिः दीरगिरिसमीपे वने कायोत्सर्गेण तस्थौ. ३
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तोऽसौ निवजीवो नरकाच्च्युत्वा तत्रैव वने सिंहो वनव, मुनिं दृष्ट्वा तस्य वैरमुखसितं, तेनासौ - सिंहो मुनि व्यापाद्य तस्य मांसं नदयामास. मुनिस्तु तस्योपर्यनुकंपाध्यानतो मृत्वा प्राणतदेवलो
के देवत्वेन समुत्पन्नः, सिंहजीवश्व मृत्वा चतुर्थनरके गतः. अथ जंबूहीपे भरतक्षेत्रे काशीदेशे गं. ३०४ | मोपकंठे वाणारसीनामनगर्यस्ति. तत्रेदवाकुवंशीयाश्वसेनानिधो राजा राज्यं करोति, तस्य स यवतं
सीभृता वामाभिधाना राझी वर्त्तते. तस्याः कुदौ दशमदेवलोकाच्च्युतः स्वर्णवाहुजीवश्चतुर्दशस्वम सूचितः पुत्रत्वेनोत्पन्नः, तदा षट्पंचाशदिक्कुमारिभिश्चतुःषष्टिशकैश्च तस्य जन्ममहोत्सवः कृतः, प्र. नाते राझापि जन्मोत्सवपूर्वकं तस्य श्रीपार्श्वनाथ इति नाम दत्तं. अयानुक्रमेण कल्पशाखीव वृ. किं प्राप्नुवन् प्रौवनावस्थां संप्राप्तः. अय कुशस्थलानिधनगरे प्रसेनजितनामा नृपो राज्यं करो. ति, तस्य रूपसौभाग्यलावण्यकनिधिः प्रनावतीनामा पुत्री बनव. तयैकदा श्रीपार्श्वनायरूपगुणादि. वर्णनं श्रुत्वैवं प्रतिझा कृता. यदस्मिन् भवे मम स्वामी श्रीपार्श्वनाथ एव भवतु. इतः कलिंगदेशाधिपयवनराशा प्रसेनजितराज्ञे दृतं प्रेषयित्वा प्रभावती मार्गिता. प्रसेनजितराझा तन्न प्रतिपन्नं. तदा | कुपितः कलिंगाधिपतिर्निजसकलसैन्ययुतो रिजभृतः कंपयन कुशस्थलपुरंप्रति चचाल. तं सैन्य
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | युतमायतं श्रुत्वा प्रसेनजितराज्ञा निजमिवाश्वसेननृपंप्रति स्वकीयपुरुषोत्तमा निधानमंत्रिणं प्रेष्य वृत्त सहा मार्गितः, तदाश्वसेनराजापि निजमित्रसहायार्थमने का ने कपतुरंग स्पंदनसुभटान्वितः कुशस्थपुरंप्रति गमनोत्सुको बज्रव पथ तं वृत्तांतं श्रीपार्श्वनाथ कुमारः श्रुत्वा पितुः पार्श्वे समागत्य विइतिं चकार. हे पितयि सति संग्रामार्थे जवतां गमनमनुचितमेव, घ्यतः कृपां विधाय मामेव तत्र प्रयाणायादेशं देहि ? राजापि तस्यात्याग्रहं विज्ञाय प्रयाणायादेशं दत्तवान् पितुरादेशमासाद्य श्री पार्श्वनाथः प्रयाणानिमुखोऽनवदित इंडेण प्रभुं रणप्रयाणोद्यतमवधिना विज्ञाय निजमात खिसारथि - युतो दिव्यरथः प्रेषितस्तदा प्रतुरपि वैरितिमिरतति तिरस्काराय सूर्य श्व तं दिव्यस्यंदनमारुरोह. क्र
३०५
नियमितप्राणानि कुर्वन् सकलबलयुतः प्रभुः कुशस्थल पुरपरिसरे समाजगाम पथ रिसैन्यसंयुतं श्री पार्श्वनाथं तत्र समागतं श्रुत्वा कलिंगनृपस्तस्य तेजोऽसहमानो जीतः सन् कंठे कुठारं विधाय पार्श्वप्रभोश्चरणयोः पतितो निजापराधं च कामयित्वा पश्चादखितः पथ दर्षफुलितांतःकरएणः प्रसेनजितराजा निजपुत्रीं प्रजावतीं पुरस्कृत्य श्रीपार्श्वमनोः समीपे समागत्य विज्ञपयामास, हे स्वामिन् भवदनुरक्तां ममैतां नवयौवनां पुत्रीं परिणीय मम मनोरथं सफलीकुरु ? संसारविरक्तो भ
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
दानाः गवानुवाच हे राजन् मम पितुरादेशस्तव शत्रुतो रदणकरणरूप एवास्ति, अतोऽहमत्र कन्यापाणि
ग्रहणं नैव करिष्यामोत्युक्त्वा निजसैन्ययुतः श्रीपार्श्वनाथो निजनगरंपति प्रयाणमकरोत, वाणारस्यां | चागत्य पितुः प्रणामं कृतवान्. अथ प्रभु प्रस्थितं विज्ञाय प्रनावत्या विविधविलापान कर्तुं प्रारब्धं, तदा प्रसेनजितराजा तामाश्वास्य साई च गृहीत्वा स्वयं वाणारस्यामागत्याश्वसेननृपाय विज्ञप्तिं कृ. तवान्. प्ररपि झानेन निजनोग्यकर्म विझाय महोत्सवपूर्वकं प्रनावती परिणीतवान तया सह च प्रचर्विषयसुखानि नुनक्ति. अयैकदा प्रभुः प्रजावत्या सह गवादस्थो नगरशोभां विलोकयति तदैकस्यां दिशि रिनगरलोकान् गबतो दृष्ट्वा तत्कारणं सेवकाय पृष्टवान्. सेवकेनोक्तं स्वामिन क श्चिदेकः कमठनामा पंचामिसाधनपरस्तापसो नगराबहिः समागतोऽस्ति, तं वंदितुमेते पौराः प्रयां. ति, तत् श्रुत्वा प्ररपि तत्कौतुकविलोकनकृते हस्तिस्कंधस्थितः प्रस्थितः, क्रमेण तत्रागत्य प्रगुणा मिसाधनपरः स तापसो दृष्टः, झानेन चोपलदितो यदयं स एव सिंहजीवोऽस्तीति. तस्य पूर्वनवे सिंहीगृतस्य कमठजीवस्य वृत्तांतस्त्विन्नमस्ति. स सिंहजीवो नरकाच्च्युत्वा तीर्यगादिषु बमित्वा क स्यैकस्य दरिद्रस्य ब्राह्मणस्य पुत्रत्वेन समुत्पन्नोऽस्ति, बालत्वे एव पित्रोमरणादुदरपूरणादिदुःखेन
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | तापसो जातोऽस्ति. ाथ प्रभुणा तेन प्रज्वालित काष्टांतर्दह्यमानं सर्प स्वज्ञानवेन ज्ञात्वा दयार्डीवृत्ति नृतांतःकरणतस्तापसायोक्तं भो तापस त्वं हिंसात्मकं तपः कथं करोषि ? कमठतापसेनोक्तं यूयं रा
जपुत्रा गजाश्वादिखेलन विधावेते समर्थाः, न च दयातपोवार्त्ताविषये जवतां सामर्थ्य तत् श्रुत्वा ३०१ प्रभुर्निजसेवकेन तज्ज्वलत्काष्टं कुठारतो द्विधा कारयामास निस्सृतश्च तस्मादईज्वलितः सर्पः, त तः प्रनुस्तं सर्प नमस्कारमंत्रं श्रावयामास तेन शुनध्यानेन मृत्वा स सर्पो धरणेंद्रो जातः । - नंवृत्तांतं दृष्ट्वा सर्वेऽपि नगरलोकाः कमठं निंदयामासुः एवं जनापमानतो दुनोऽसौ क्रोधांधीनतोऽज्ञानतपस तप्त्वा मृत्वा च मेघकुमारदेवो जातः । प्रतुरपि गृहे समागत्यैकदा वसंत सेव कप्रेरितो वनमध्ये क्रीडार्थं गतस्तत्रैकं जिनमंदिरं चालोक्य तन्मध्ये प्रविष्टः तव चित्रयुतं श्रीनेचिखिं लिखितं दृष्ट्वा मनसि विस्मयं प्राप्तवान् यन्नेमिप्रभुणा राज्यं राजीमतीं च विहाय बालब चारित्वेनैव चारित्रं गृहीतमस्तीति पय वैराग्येण स्वामिना चिंतितं यद्गृहे गत्वा पितरावापृच्याहमपि दीक्षामा दास्ये, इति विचित्य यात्रता प्रभुर्गृहमागतस्तावता लोकांतिकदेवैरागत्य धर्मतीप्रवर्तनाय प्रजोर्विज्ञप्तिः कृता. पथ प्ररपि वार्षिकदानं दत्वा चतुःषष्टीद्रकृतमहोत्सवपूर्वकं विशा
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लशिविकायामारुह्योपवने समागत्य पंचमुष्टिलोचं कृत्वा पौषकृष्णकादशीतियौ सामायिकोचारं कृ.
तवान्. तदैव प्रनोर्मनःपर्यवज्ञानं समुत्पन्नं. इंद्रादयः सर्वेऽपि सुरगणाः प्रचं वंदित्वा नंदीश्वरे चाष्टा
हिकामहोत्सवं कृत्वा जग्मुः, द्वितीय दिवसे प्रभुः कोपटाभिधग्रामे धन्नाभिधगृहस्थगृहे दोरान्नेनाष्ट३०७ मपारणं कृतवान्. तत्र च पंच दिव्यानि प्रकटितानि. नतरुयशीतिदिवसानि यावत्प्रनुश्मस्थत्वेन
विहृत्य वाणारस्यां नगर्या बहिरुद्याने तापसाश्रमे वटवृदतले कायोत्सर्गेण स्थितः, अथ स कमठो मेघमाली पूर्व नववैरप्रेरितः प्रभोः परीषहं कर्तुमागतस्तत्राने कविकरालगजव्याघवेतालादिरूपाणि विधाय स प्रलं नापयामास. परं तैः स्वामिनमकुब्धं विज्ञाय स घोरांधकारनिकरैकनिधितुटयैर्महामे घेरंबरमागदयामास, तदा ब्रह्मांमोदरविदारणैकददाणि बधिरीकृतनिखिलजगज्जननिकरकर्णानि निःसत्वीजयप्रणष्टपंचाननगएपरिपूरितगिरिकंदराणि घोरघनगर्जितानि दिग्गजानपि त्रासयामासुः. तम्तिो निजनिरंतरफात्कारैर्घोरतमतमोव्याप्तगिरिंगहरगतानपि घूकान दिनकरोदयज्रमं कारयामासुः, धृतमुशलरूपाविजिन्नपतज्जलधारान्निर्मेघा वर्षयामासुः, कटपांतकालोबलितमुक्तमर्यादो यादोनाय | श्व कल्लोल्लोल्ललितं जलपूरं प्रभो सायं यावदागतं, तत्दाणमेव कृतापराधजनहृदयमिव धरणेंद्रासनं
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | चकंपे, तदैव स धरणेो निजझानेन कमठकृतोपसर्ग विझायाग्रमहिषीयुतस्तत्र समाजगाम, प्रतुं
च वंदित्वा सहस्रपत्रकमलोपरि प्रमुध्धृत्य मस्तकोपरि च स निजफणामंडलबत्रं धृतवान् , तद.
ग्रमहिष्यश्च तत्र नृत्यं चक्रुः, ततो धरणेंद्रः कमप्रति जगाद अरे दुष्ट ! त्वयैतत् किं समारब्धं ? ३०ए अधुनैव तव विनाशं करिष्यामीत्युक्त्वा तेन चक्र निजकरे गृहीतं, तदा जीतः कमठः प्रभुमेव शर
णीकृत्य तस्य चरणयोः प्रविष्टः प्रोवाच च हे स्वामिन् मां रद रक्षेति. धरणेणोक्तं रे दुष्ट प्रभोः शरणग्रहणादेवाहं त्वां मुंचामीत्युक्तः कमठः प्रचं दामयित्वा त्यक्तवैरभावो निजस्थाने जगाम. धरणेंद्रोऽपि परिवारयुतः प्रतुं वंदित्वा स्वस्थाने गतः, ततश्चैत्रकृष्णपंचम्यां प्रजातवेलायां प्रनोः केवलझानं समुत्पन्नं, देवैरागत्य समवसरणं रचितं. तत् श्रुत्वाश्वसेनराजापि परिवारयुतो महताडंबरेण तत्रागत्य प्रभुं वंदित्वा धर्मदेशनां शुश्राव, ततश्रवणोत्पन्नवैराग्यो राजा हस्तिसेनाख्यांगजाय राज्यं दत्वा वामाप्रनावत्यादिपरिवारयुतो दीदां गृहीतवान्. चिरकालं दीदां प्रतिपाल्य प्रभोर्मातापितरौ चतुर्थे देवलोके गतो. प्रारपि सप्ततिवर्ष यावत्केवलपर्यायं परिपाल्य सम्मेतशिखरे त्रिंशत्साधुपरि वृतो मासिकीसंलेखनायुतः श्रावणकृष्णाष्टम्यां च मोक्षे गतः।। इति श्रीमावकुलके श्रीपार्श्वनाथकथा।।
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
३१०
गाथा-निच्चुन्नो तंबोलो । पासेण विणा न हो जह रंगो ॥ तह दाणसीलतवनावणान। अहला सब भाव विणा ॥॥ व्याख्या-यथा चूर्णेन विना नागवल्लीदलं रंगयुतं न स्यात्तथा भावं विना सर्वा अपि दानशीलतपोजावना निष्फला ज्ञेयाः ॥२॥
गाथा-मणिमंत सहीणं । जंततंताण देवयाणंपि ॥ भावेण विणा सिकि।न हु दीस कस्सवि लोए ॥ ३ ॥ व्याख्या-मणयश्चिंतामणिप्रमुखास्तेषां तथैव मंत्राणामौषधीनां यंत्राणां तंत्राणां देवानां चापि भावेन विना कस्यापि लोके निश्चयेन सिधिन दृश्यते ॥ ३ ॥
गाया-सुहनावणावसेणं । पसन्नचंदो मुहुत्तमित्तण ॥ खविकण कम्मगंति । संपत्तो केवलं नाणं ॥ ४ ॥ व्याख्या-शुजभावनामहिम्ना प्रसन्नचंऽराजर्षिर्मुहूर्त्तमात्रेणापि कर्मग्रंथिं दपयित्वा केवलज्ञानं संप्राप्तः ॥ ४ ॥ तस्य कथा चेचं-पोतनपुरनगरे सोमचंद्राभिधो राजास्ति, तस्य धारिण्यभिधाना राझी वर्तते. सैकदा राज्ञः केशपाशं सुगंधितैलादिना वासयति. तन्मध्ये चैकं श्वेतवालं दृष्ट्वा तया विनोदेनोक्तं स्वामिन्नयं यमदृतः समागतोऽस्ति. संब्रांतेन तेनेतस्ततो विलो कितं परं कोऽपि पुरुषो न दृष्टस्तावता विस्मयमापन्नस्य राझो हस्ते सा तं श्वेतवालं निष्कास्यार्प
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | यामास, कथितं च तया स्वामिन् सैष धर्मराजदृतः समागतोऽस्ति. अय चकितेन राझा चिंतितमन हो मे पूर्वजाः संसारसागरजीताः श्वेतवालदर्शनादागेव प्रव्रज्याप्रवहणाधिरूढा मोदनगरे गताः
संति, अहं त्वद्यापि विषयकर्दमनिममोऽस्म्यतो मांप्रति घिगिति विचार्य स निजपुत्रप्रसन्नचंद्राय रा. ज्यं दत्वा स्वयं धारिण्या सह तापसी दीदां जग्राह. ॥ अथ प्रथमत एव गर्भवत्या धारिण्या तत्र तपोवने पुत्रैकः प्रसूतो वल्कलैरानगदितत्वेन च तस्य वल्कलचीरीति नाम दत्तं, धारिणी च तत्र सू. तिरोगेण मृत्युमाप, तदा सोमचंद्रोऽरण्यमहिषीणां दुग्धपानतस्तं वल्कलचीरिणं पोषयामास. क्रमेणासौ यौवनं प्राप्तो वनफलानयनादिनिर्निजपितुः परिचर्या करोति. तत्र स्त्रीरहिते तपोवने वसन्न सौ स्त्रीनामापि न जानाति. अय प्रसन्नचंडेण श्रुतं यत्तपोवनप्रसवितो ममैको वातारण्यवासी सं. जातोऽस्ति, परं तमत्रानीय मया तस्मै राजभागो देय एवेति विचार्य तेन चित्रकारमाहूयोक्तं त्वया मम पितृपादपवित्रिते तपोवने गत्वा मेऽनुजस्य यथास्थितरूपमालेख्यात्र समागत्य तचित्रितरूपं मह्यं समर्पणीयं. चित्रकारोऽपि तत्र गत्वा युक्त्या तस्य यथास्थितरूपमालेख्य राझोऽर्पयामास, कथि| तं च तेन हे राजन स तेऽनुजो नूनमरण्यवासी पशुरिवाऽदृष्टसंसारविभवो न कस्यापि जनस्य वि.
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२
वृत्ति
दाना | श्वासं करोति, मयापि प्रछन्नं तरुकोटर स्थितेन फलाद्याहरणायागतस्य तस्येदं चित्रमालेखितमस्ति. निजानुजस्य चिवालिखितरूपं दृष्ट्वाऽवर्णनीय जातृस्नेहार्डीनृतांतःकरणो नृपो जगाद यस्तिस कामध्ये यो ममैनमनुजचंडमव समानीय ममामंदानंदोदधिमुल्लासयेत् ? तदा तापसश्राभयात्सनास्थितजनमध्यात्केनापि तत्कार्य नांगीकृतं. किंत्वेकया विदग्धया वेश्यया राज्ञे नमस्कृत्योक्तं हे स्वामिन्निदं नवदिप्सितं कार्यमहं नूनं करिष्यामीत्युक्त्वा सा निजगृहे समागता. यथ सा वे श्या स्वकीयसखीजिः सह कतिचित्पुरुषान सार्थे गृहीत्वा तापसाश्रमसमीपे वने समागता. पुरुषाश्च वृोपरि प्रन्नतया स्थिताः सोमचंद्रगमनागमनं विलोकयंति इतो वल्कलचीर्यपि फलादिग्रहणाय तव व समायातस्तत्र च स्थितं वेश्यागणं तापससमूहं मन्यमानो वंदित्वा पपच जो तापसा यूयं कुतः समागताः ? वेश्यानिरुक्तं वयं पोतनपुरा निधाश्रमात्समागताः स्मः, वल्कलचीरिणोक्तं तर्हि यू.
तानि मया समानीतानि फलानि नदायतेत्युक्त्वा तेन निजपार्श्वस्थफलानि तासामग्रे मुक्तानि . वेश्याभिरुक्तं वयमीमीरसानि फलानि न जयाम इत्युक्त्वा ताजिर्निजकरमतो मनोहरस्वादोपेता मोदक निष्कासिता दत्ताश्च तस्मै नक्षणाय वल्कलचीरी तान सुगंधसुखादोपेतान् मोदकानास्वा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | द्य बिल्वादिफलेन्यः पराङ्मुखीनय हृष्टः सन् पृष्टवान् भो तापसाः कुत ईदृशानि सुखादुफलानि वृत्ति वद्भिरधिगतानि? ताभिरुक्तमस्माकमाश्रमे ईदृशानि मनोहरफलान्येवोद्भवंतीत्युक्त्वा तानिर्निजवदाःस्थलाद्यंगोपांगैस्तस्य स्पर्शः कृतस्तेनोक्तं भो ऋषयो नवतां शरीराणि किमती कोमलानि संति ? ३१३ | तानिरुक्तमस्मदाश्रमफलास्वादनत ईदृशानि कोमलानि शरीराणि नवंति चेत्तवेळा तर्हि त्वमप्यमानः सहास्मदाश्रमे समागच्छ ? तेनोक्तमहं मम पितुरेतानि फलानि दत्वाधुनैवागत्य नवद्भिः स दागमिष्यामीत्युक्त्वा स डुतं निजपितुः पार्श्वे समागतः फलानि च तस्याग्रे मुक्त्वा ततश्चलितः, सोमचं चिंतितं कथमसावद्य पुनर्गच्छतीति चिंतयन् स तस्य पृष्ठे चचाल. इतः सोमचंद्रार्षमप्यागतं विलोक्य वृस्थपुरुषा वेश्यान्यस्तं वृत्तांतं ज्ञापयामासुस्ततस्ताः सर्वा जीतास्तैः पुरुषैर्युतास्त तो नष्ट्वा नगरे समागताः, पथ वल्कलचीर्यपि डुतपदैश्चलन बहु भिमु घितवान् इतस्तस्य पयेको रथो मिलितो रथिनं चालोक्य वल्कलचीरिणोक्तं हे तात भवद्भयोऽहं प्रणमामि, रथिनोक्तं भो तापसकुमार त्वं क्व व्रजसि ? तेनोक्तमहं पोतनपुराश्रमे व्रजामि, रथिनोक्तं वयमपि तत्रैव ग छामः, तत श्रुत्वा वल्कलचीर्यपि तेन सह चलितः यथ रथमध्यस्थितां रथिप्रियामपि स तानता
.
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१४
वृत्ति
दाना | ति कथयति तदा तथा निजभर्त्तारं प्रत्युक्तं हे स्वामिन्नसा तापसकुमारः कथमसंबद्धं प्रजापति ? रथिनोक्तं हे प्रिये स्त्रीरदितेऽरण्ये वसन्नसौ मुग्धत्वेन स्त्रीपुरुषयोर्भेदं न जानाति पय क्रमेण चलन् वल्कलचीर्यपि तेन रथिना सह पोतनपुरप्रतोलीं प्राप्तस्तदा रथिकस्तस्मै स्तोकं द्रव्यं दत्वा कथयामास जो तापसकुमार त्वमत्र कस्मैचिदेतद् द्रव्यं दत्वा तस्य स्थाने निवासं कुर्याः, यतोऽव विना द्रव्यं स्थानं न लन्यते इत्युक्त्वा स रथी निजगृहे गतः पय वल्कलचीर्यपि नगरमध्ये प्रविश्य मुखमूर्ध्वकृत्येतस्ततो विलोकयन् पथि चचाल, पथ वाहं प्रविशामीति चिंतयनेकस्या वेश्याया गृ दद्दारमुद्घाटितं ज्ञात्वा तच्च तापसाश्रमं जानंस्तस्मिन् प्रविश्य वेश्यायै जगाद हे तात यहं प्रणमा - मि गृहाणेदं व्यं प्रदेहि च मे निवासस्थानं ? वेश्ययोक्तं जो तापसकुमार त्वमत्र सुखेन संतिष्टेयुवा मोदकादिनिस्तं सा संतोषयामास ततः सा नापितमेकमाहृय तस्मै कथयामास, जो नापित यस्य ऋषिकुमारस्य नखकेशादीन कर्त्रयित्वा सम्यक् कुरु ? अथ नापितेन तथाकरणानंतरं वे या तस्य वल्कलानि निष्कासयामास तदा स वल्कलची | बाल श्व रुदनं चकार, कययामास च ममाजन्ममुनिवेषं त्वं मा निष्कासय ? तदा वेश्ययोक्तं हे ऋषिकुमार त्वं खेदं मा कुरु ? यस्मिन्ना
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | श्रमस्थस्यायमेव विधिरस्ति. ततः स्नानानंतर वेश्या तस्य मनोहरवस्त्रानुषणानि परिधापयामास, त.
तः सा मृदंगतर्यादिध्वनिगानपूर्वकं तेन सह निजैककन्यायाः पाणिग्रहणं कारयामास. अय व
स्कलचीर्यानयनकृते तपोवनगतया वेश्यया समागत्य सकलोदंतपूर्वकं राज्ञे निवेदितं स्वामिन् स ३१५
जवदनुजोऽस्माभिः सह यावदत्रागंतुं प्रचलितस्तावत्पृष्टे समागतं सोमचर्षि दृष्ट्वा वयं भीताः प्रणश्यात्र समागताः, सोऽप्यस्मान गवेषयितुं वने एव ब्रमन् नविष्यति. तत श्रुत्वा राजातीवखेदमापन्नश्चिंतयामास धिग्मां मया पितापुत्रयोर्वियोगः कास्तिः, किं चकाकिनो वने व्रमतो मम चातुर पि का दशा जविष्यतीति चिंतया दुःखीतो नृपो नगरे नृत्यगानादि निवारयामास, नगरलोका अपि सर्वे शोकातुरा जाताः. तो निजकर्णशूलतुल्यं मृदंगध्वनिं श्रुत्वा राझा पृष्टं यदन समये को ऽस्ति स सुखी यस्य गृहे वादिननादो जायते ? मंत्रिभिस्तनुधिकरणानंतरं तमेव सा वेश्या नृ. पसमीपे समागत्यावदत हे स्वामिन् पूर्व ममैकेन नैमित्तिकेनोक्तं यत्तापसवेषभृत्कोऽपि कुमारस्तव
गृहे समेष्यति तस्मै त्वया स्वपुत्री परिणायितव्या, सोऽद्य तथोक्तः कुमारो मम गृहे समायातस्ते| न मम गृहे विवाहमहोत्सवे मृदंगादिवादिवाणि वाद्यते, भवतां च युःखं मया न झातं, तन्मेऽप.
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- राधं यूयं ममोपरि कृपां विधाय दमन ? थथ राजा तापसकुमारनामतो विस्मितस्तस्य शुद्ध्यर्य पूर्व | तपोवनप्रेषितवेश्यां तत्र प्रेषयामास. सापि तत्र गत्वा तमुपलक्ष्य हृष्टा पुतं पश्चादागय राजानं व
पियामास हे स्वामिन स एव तवानुजो वर्तते. तत् श्रुत्वातीवानंदितो नृपः स्वयं तस्य सन्मुखं ग त्वा परिणीतनार्यासहितं तं हस्तिस्कंधे समारोप्य बहुमहोत्सवपूर्वकं निजगृहे समानयत . अय क मेण स वल्कलचीर्यपि सर्वसंसारस्थितिनिपुणो जातः, राज्ञा चान्या अपि बह्वयः कन्यास्तस्य परि णायितास्तानिः सह सोऽनेक विषयसुखानि जुनक्ति. अथ सोमचंर्षिवल्कलचीर्यन्वेषणकृते सकलेऽपि वने पर्यटनमकरोत् , किंतु कुत्रापि तमलब्ध्या खिन्नो निवृत्त्य पश्चानिजाश्रमे समागत्य पुत्र विरहदुःखितोऽनेकविधान विलापान कुर्वन्नंधीवस्व. कतिचिदिवसानंतरं प्रसन्नचंद्रराझा निजप्रधानमुखेन स्वपित्रे संदेशः प्रेषितो यहल्कलचीरी मम समापे कुशलेन वर्त्ततेऽतस्तषिया चिंता न कर्त व्या. तत् श्रुत्वा सोमचंद्रर्षेः किंचिद्ःखं स्वल्पोनृतं. अथ दादशवर्षानंतरमेकदा रात्री जागृतो व स्कलची मनसि चिंतयामास यहिंगस्ति मां कृतघ्नंप्रति, यद्येन पित्राहं बाल्ये एव मृतमातृकोऽने. | ककष्टसहनेनापि पोषयित्वा वर्डितस्तस्य मे वृधपितुः सेवावसरेऽहं तं वनमध्ये एव त्यक्त्वाऽत्र विष
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
३१
दाना | सुखनिमनीय स्थितोऽस्मि, यतः प्रजाते एव प्रातरमापृच्छ्याहं तपोवने गत्वा पितृपादपरिचर्या - परो भविष्यामीति विचिंत्य प्रज्ञाते तेन उपाय प्रोक्तं हे प्रातः संप्रति मम पितुश्चरणेदाणा निलाषो वर्त्तते तत् श्रुत्वा प्रसन्नचंडेणाप्युक्तं हे प्रातर्ममापि स एवानिलापोऽस्ति यथ तौ दावपि प्रातरौ निजसैन्य ततश्चलितौ तपोवननिकटे समागत्य तौ पादचारिणौ तपोवनमध्ये प्रविष्टौ तदा वल्कलचीपूर्वतपोवन विविधप्रदेशेषु चिरकालानुद्धतवान्य केली सौख्यं संस्मृत्य प्रसन्नचं प्रतिक यामास. हे भ्रातस्त एवैते विब्वादिवृदा यत्राहं कपिवदारूढोऽनेकफलान्यविदम. तान्येवेमानिसरांसि येषां स्फटिक निर्मलसलिले मया हंसलीलानुभवो विहितः, त एवेमे हरिणा यैः सह मया चिरकालं यावत्क्रीडा कृताद्भुत, ता एवैता महिष्यो याभिर्निजपीयूषनिभैः दीरैर्मातृवन्मे पोषणं विहितमित्यादिवर्णनैर्निजातुर्मानसमाह्लादयन् क्रमेण वल्कलचीरी बंधूपेतो निजतातचरणांनोजे -
लीलायितं कुर्वन् कथयामास च हे तात पूज्यपादानां भवतां चिरकालाच्चरणारविंद सेवन वंचितः कृतघ्नोऽयं वत्पुवो वल्कलचीरी घोरसंसारसागरे निमज्जन् पताकाद्यं कितनवच्चरणप्रवहणं शरणीकर्त्तुं समागतोऽस्तीत्युक्त्वा तेन निजमस्तकं सोमचंद्रर्षिचरणयोर्न्यस्तं सोमचंद्रर्षिरपि तस्य विनयां
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना चितवचनानि श्रुत्वातीवहर्षोनवनतो विघटितनिजनयनतिमिरपटहीश्रृजलनिकरेश्चिरकालघोरसं| सारस्थित्युत्पन्नतबरीरमालिन्यापनोदार्थमिव तं संस्नपयामास. ततः प्रसन्नचंडोऽपि हर्षाश्रुदं गतश्चि
रविरहहृदुद्भवदुःखसमूहं बहिर्निष्कासयन्निव तातपादारविंदयोर्निजमस्तकं विन्यस्य जगाद हे तात व ३१० कलचीर्यपहरणतः कृतनवदपराधनारतो विनम्रीतोऽयं प्रसन्नचंडोप्यनृणीनवनाय नववरगसेवना.
जिलाकमानसः समागतोऽस्ति. अथ नयनपटलापहारतो दुरी तनिजांधत्वः सोमचंऽपिरपि सादानिजविनयिपुत्रौ नयनगोचरीकृत्याशीर्वाददानपूर्वकमुवाच नो पुत्रौ प्रयाति किं युवयोः कालः सु. खसमाधिना ? ताज्यामुक्तं पूज्यतातपदानां प्रसादादावां सुखिनौ स्व इत्युक्त्वा वल्कलवीयुटजमध्ये प्रविश्य पूर्वसंस्कारतः सरजस्कानि निजपात्रविशेषाणि निजात्मलमकर्माणीव प्रमार्जयितुं लमश्चिं. तितं च तेन पूर्वमपि मया कदाचिदेवंविधानि पात्राणि प्रमार्जितानि संतीति विचारयतस्तस्य जा तिस्मरणझानं समुत्पन्नं, दृष्टश्च तेन गृहीतदीदो निजपूर्वभवः, क्रमेण तदैव शुक्वध्यानोपगतोऽसौ वल्कलचीरी तत्रैव केवलज्ञानमाप्तवान्, देवैरागत्य तस्य मुनिवेपदानपूर्वकं महोत्सवः कृतः, श्रुत्वा च तस्य धर्मदेशनां सोमचंद्रप्रसन्नचंद्रान्यां सम्यक्त्वं गृहीतं. तः श्रीमहावीरप्रभुस्तत्र पोतनपुरे स।
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वृत्ति
www.kobatirth.org
दाना | मवसृतस्तदा सोमचंद्रर्षिणा तापसीं दीक्षां विहाय प्रभोरग्रे जैनदीक्षा गृहीता वल्कलवीर्यपि तत्र समागत्य केवलसंसदि स्थितः प्रसन्नचंद्रनृपोऽपि निजातिबखाख्यवालपुवायापि राज्यं दत्वा मंत्र्या दिनिश्वतं पुत्रं संरक्षितं विधाय संसारसमुद्रतरणैका जिलाषी तरी निभां दीक्षां प्रभोरग्रे गृहीतवान् पथ प्रभुरपि परिवारयुतस्ततो विहृत्य निजदेशनामृतवर्षणैरनेकभव्यजनान् गतसं नानावान् कुन क्रमेण निजचरणन्यासै राजगृहोद्यानमलंचकार तदा प्रसन्नचंद्रराजर्षिः प्रभोराज्ञामादायैकपादस्थः सूर्यानमुखीकृतनयन ऊर्ध्वदस्तो ध्यानलीनो राजमार्गे एव तस्थिवान् इतः श्रेणिकराजा प्रबंद - नगरमध्यात्प्रजु पवित्रितोद्यानगमनकृते प्रयाणमकरोत् पय श्रेणिकसैन्याग्रगामिनौ सुमुखदुर्मुखाभिधानौ दो श्रेणिकनृपसेवको क्रमेण चलंतौ प्रसन्नचंद्रराजर्षिपवित्रितस्थाने समाजग्मतुः, तत्रैकाग्रमानसे नाता पनागृहणतत्परं तं मुनिशेखरं दृष्ट्वा तयोरेकः सुमुखनामा नृपसेवको जगाद हो धन्योऽयं येन दुष्करमपि कार्यमंगीकृत्य निजात्मसाधनं समाख्त्रमस्ति. तदा डुर्मुखो निजानिधानं सार्थकं कुर्वन जगाद हे मित्र नास्य मुनेश्यं तपोधर्मस्तस्येदं सकलमपि क्रियाविधानं निष्फलमेव यदनेन प्रसन्नचंद्रनृपेण निजवाखपुत्रं राज्ये विन्यस्य दीक्षा गृहीतास्ति.
३१७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना किं च विमालानां उग्धमिव तेन निजपुत्रराश्यादीनां रदणकार्य मंत्रिणां समर्पितमस्ति, परं न च
जानात्ययं राजर्षिर्यत्ते दुरात्मानो मंत्रिणः कपटपाटवोपेतदुष्टबुटाका व तस्य बालतनयं व्यापाद्य रा. झीश्च स्वाधिनीकृत्य राज्यं च निजहस्ते गृहीत्वाऽचिरादेव प्रजाणां दारिद्यदानमुपदोकरिष्यंति. त. तश्च तस्य वंशोछेदपूर्वकं मुक्ताभिलाषो निरथर्क एव जविष्यति. अथेति वार्तयतोस्तयोर्वचनमरुखहरी श्रीप्रसन्नचंडराजर्षः कर्णकोटरे प्रविश्य तन्मानसहृद्यालवालसमुतं धर्मध्यानांकुरं शिथिलीक तानित्यन्नावनामूलं कंपयंत्याबादनीतसमताजस्म दूरीकृत्य दुर्ध्यानधूलमालाकुला कोपानलज्वाला प्रकटयामास. तेनासौ विचारयामास येन्यो मंत्रिन्यो मया रिसन्मानपूर्वक संपदो दत्वा विश्वास पात्रसुजनांश्च तान विचिंत्यैतत्पुत्रराज्यादिरदणकार्य समर्पितं, त एव यदि दृष्टीभूय मम पुत्रादिवि. नाशनपरा नविष्यति तर्हि निःकृपीभूय स्वयमेवाहं तेषामिळ निषुदनं विधास्ये. एवं चिंतयन्नसौ मनसैव केवलं शस्त्रादिभिस्तेषां मारणं समारब्धवान्. अनुक्रमेण श्रेणिकनृपो हस्तिस्कंधस्थस्तत्र स मागतो दृष्ट्वा च ध्यानैकाग्रमानसं प्रसन्नवंऽराजर्षि स्वयं हस्तिस्कंधादुत्तीर्य तत्प्रशंसापूर्वकं वंदित्वाऽग्रे चचाल. क्रमेण श्रीवीरप्रनोः समीप समागत्य वंदनां च कृत्वोचितस्थानस्थो धर्मदेशनां शु
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- श्राव. देशनांते नृपेण पृष्टं हे भगवन् पथि समागबता मया दुष्करतपःक्रियाधिरूढो यदा प्रसन्नचं. म द्रराजर्षिर्वदितस्तदैव चेदसौ कालधर्म प्राप्नुयात्तर्हि क व्रजेत ? भगवतोक्तं हे नृप तदासौ सप्तमे न
रके व्रजेत्. तत् श्रुत्वाऽतीवविस्मितेन राझा चिंतितं हंतेहग्दुष्करतपोध्यानाधिरूढमुनेरपि गतिः स. ३१ तमनरकरूपा कथं संभवति ? परं नूनं प्रभुणा युक्तमेव प्रोक्तं भविष्यतीति दणं वितयं तेन पुनः
पृष्टं स्वामिन्नधुना चेत्कालं कुर्यात्तर्हि व व्रजेत ? प्रभुणोक्तमधुना मृतोऽसौ पंचमेऽनुत्तरविमाने व जेत् . तत् श्रुत्वाऽवर्णनीयविस्मयमापनेन राज्ञा पृष्टं स्वामिन्नस्य महदंतरितवृत्तांतस्य कारणं मयि कृ. पां विधाय यूयं कथयत ? तदा प्रनुस्तस्य सुमुखदुर्मुखान्निधतत्सेवकमुखनिःसृतवचनैर्ध्यानपरावर्तना दिपूर्वोक्तवृत्तांतकथनपुरस्सरं कथयामास हे राजन्नेवं स राजर्षिर्मनसा युद्धं कुर्वन् निःदीणनिजस
स्त्रिो मुकुटेनापि शत्रुजिघांसनोद्यतो यावन्मस्तके निजहस्तं न्यस्तवांस्तावन्मस्तकं तु बुंचितं झा त्वा निजवाचंयमत्वं च संस्मृत्य पुनरनित्यतादिभावनाजलैर्हृदयोतदुर्ध्यानानलमुपशामयंस्तत्रैव मां
मनसि ध्यायन्नालोचनां जग्राह. क्रमेण च उर्थ्यानं परित्यज्य शुनध्यानं प्राप्तवान्. शो देवदुंदुन्ने | निं श्रुत्वा तेनोक्तमयं ध्वनिः कुतः श्रूयते ? स्वामिनोक्तं तस्यैव प्रसन्नचंद्रमुनेः केवलज्ञानं समुः ।
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- त्पन्नमस्ति, तस्य महिमार्थ गबद्भिर्देवैः कृतोऽयं देवदंडभिनादः श्रूयते. तत् श्रुत्वा श्रेणिकोऽत्या
नंदं प्राप्तः. अथ क्रमेण सोमचंराजर्षेरपि केवलझानं समुत्पन्नं. एवं वल्कलचीर्यादयस्ते त्रयोऽपि केवलपर्यायं परिपाब्य मोक्षे गताः ॥ इति श्रीप्रसन्नचंद्रराजर्षिकथा ।। ____ गाया-सुस्सुसंती पाए । गुरुणीणं गरहिऊण निषदोरो ॥ नष्पन्नदिवनाणा । मिगावई जयन सुहभावा ॥ ५॥ व्याख्या-गुरुवाः श्रीचंदनवालायाः पादौ चरणौ शुश्रूषमाणा सेवमा ना, अर्थात्तस्याः पादयोर्निजशिरः संस्थाप्य दमां मार्गयंती निजदोषाणां गर्हणां कुवैती दिव्यज्ञा नं केवलझानं प्राप्नुवंती एवंविधा शुधभावा सा मृगावती जयतु. तस्या मृगावत्या वृत्तांतो विस्तरतः पूर्व शीलकुलकाधिकारे कथितोऽस्ति. ॥ ५ ॥ ____गाथा-जयवं श्लाश्पुत्तो । गुरुए वंसंमि जो समारूढो ॥ दखूण मुणिवरिंदं । सुहावन केवली जाने ॥ ६ ॥ व्याख्या-यो महति वंशे समारूढः सन् मुनिवरेंडं दृष्ट्वा शुजनावतः के वली जातः स श्लाचीपुत्रनामा नगवान जयतीति शेष इति. ॥ ६॥ तस्य कथा चेवं-सुंदरा. निधनामे दिज एको वसति, तेन श्रीसुव्रताचार्यसमीपे देशनां श्रुत्वा स्वस्त्रीसहितेन दीदा गृही |
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | ता. अथ सा ब्राह्मणी चारित्रं पालयंती चिंतयति यदस्मिन धर्म स्नानादिशुधिर्नास्ति, एवं चिंतय
त्या तया नीचगोत्रकर्मोपार्जितं. प्रांते व तदनालोच्यानशनपूर्वकं कालं कृत्वा सा देवलोके देवांगना जाता. ब्राह्मणोऽपि संयममाराध्यानशनेन कालं कृत्वा तत्रैव देवोऽनृत्. तश्चैलावईनान्नि धपुरे श्लादेव्यनिधदेव्या एकं सप्रनावं स्थानं वर्त्तते, तत्रैका व्यवहारिभार्या सर्वदा तस्याः पूजां विधाय पुत्रं याचते. क्रमेण स विजजीवो देवलोकाच्च्युतस्तस्याः कुदौ गर्नत्वेनावातरत् , श्लापु. त्र इति च तस्य नाम दत्तं, क्रमेण च स यौवनं प्राप्तः, तः स ब्राह्मणीजीवोऽपि पूर्वक्छनीचगो त्रकर्मोदयेन देवलोकाच्च्युतो नटस्यैकस्य गृहे पुत्रीत्वेन समुत्पन्नः क्रमेण सा नटपत्री यौवनं प्रा. प्यातीवरूपलाण्याापेता जाता. अथकदा स नटो निजकुटुंबयुत थाजीविकाथै निजकलादर्शना येलावर्धनपुरे समागतः, अथ चतुष्पथमध्ये स नटो वंशारूढो लोकानां पुरो निजांगमोटनादिकलां दर्शयति. इतस्तत्रागतेलापुत्रेण सा महारूपयौवनवती नटपुत्री दृष्टा, तां दृष्ट्वा मोहितोऽसौ म. दनशरविको निजगृहे समागत्य जीर्णमंचकोपरि सुप्तो मात्रादिपृष्टोऽपि किंचिन्न जल्पति. ततोऽत्या| ग्रहेण पित्रा पृष्टोऽसौ निजमनोरथं कथयामास. तदा पित्रोक्तं हे पुत्र एषां नीचकुलोत्पन्नानां स्प..
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- शेनापि वयमपवित्रीभवामस्तर्हि विवाहस्य का वार्ता ? अहं त्वामतियौवनरूपलावण्यादिगुणगणा
लंकृतां सुकुलोद्भवां व्यवहारिपुत्री परिणावयिष्यामि. एवं बहुधोक्तोऽप्यसौ कथयामास ममान्यक
न्येबा नास्ति, चेदसौ नटपुत्री मम न मिलिष्यति तदाहं प्राणत्यागं करिष्यामि. तत् श्रुत्वाऽनन्यो. ३२४
पायः श्रेष्टी तस्य नटनायकस्य समीपे गत्वा कथयामास हे नट त्वमिप्सितं द्रव्यं गृहीत्वापि तव पु. ती मम पुत्राय समर्पय ? तेनोक्तं हे श्रेष्टिन कन्यादानाधिगतं द्रव्यं नाहं स्वीकरोमि, परं यः कोऽपि मम गृहजामाता जविष्यति तस्मै मे कन्यामहं दास्यामि, चेत्तव पुत्रस्य तथेबा भवेत्तर्हि मम पुत्रीमपि तस्मै समर्पयिष्यामि. तत् श्रुत्वा चिंतातुरः श्रेष्टी गृहे समागत्य पुत्रंपति कथयामास हे पु. त्र मया स नटनायको बहुधा लोनितोऽपि निजपुत्रीं नार्पयति, कथयति च यो मम गृहजामाता भविष्यति तस्यैवाहं पुत्री दास्यामीति. तत् श्रुत्वेलापुत्रेणोक्तं हे पितरहं तथैव करोमि माझा दे. हि ? नोचेदहं प्राणत्यागं करिष्यामीत्युक्त्वा पित्रादिकुटुंबिनिर्बहु निवार्यमाणोऽपीलापुत्रो नटेन्यो मिलितः, नटोऽपि तस्य निजपुत्री समर्प्य तं च गृहजामातरं कृत्वा रदितवान. क्रमेणेलापुत्रोऽपि तया नटपुत्र्या सह विविधगोगान लुंजानो वंशोपरि खेलनादिसकलानटकलाप्रवीणो ववव. अयस
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | नटनायको निजकुटुंबयुतो नगरे नगरे मन् क्रमेण वेन्नातटनगरे समायातस्तत्र च तेन नटकु.
| टुंबेन राझोऽग्रे नृत्यं प्रारब्धं. तदवसरे राजा निजरूपयौवनलावण्यादिगुणगणैर्जितनाकिनितंबिनी
मिलापुत्रनार्या दृष्ट्वा मोहितो मदनशरव्याकुलीतश्चिंतयामास चेदसाविलापुत्रो वंशाग्रनागा३२५
त्पतित्वा म्रियेत तदाहमेतां सुंदरी लब्धं समर्थो नवेयमिति विचिंत्य तेनेलापुत्राय कथितं हे नटोत्तम त्वं वंशाग्रे गत्वा पट्टोपरिस्थो निजाः सर्वाः कलाः प्रदर्शय ? यथाहं तुष्टीय तुन्यं चरिदानं यामि. तत् श्रुत्वा द्रव्यलोभाभितेनेलापुत्रेण तथैव कृतं, कुशलत्वेन च वंशाग्रादुत्तीर्य स रा झोऽये दानं मार्गयामास. कुटिलमानसेन राझोक्तं मया व्यग्रचित्ततया तव नृत्यकला सम्यम दृष्टा, ततः पुनस्तव नृत्यकलां मा दर्शयेत्युक्त श्लाकुमारः खिन्नोऽपि पुनर्वेशाग्रे गत्वा पट्टोपरिस्थो निजसकलनृत्यकलाः कृत्वा समुत्तीर्णः, अथ तथैव तृतीयवारमपि कर्तुं नृपेणादिष्ट श्लाकुमारस्तस्थेगि ताकारादिचेष्टान्नितितददष्टानिलाषो वंशाग्रे गत्वा नगरस्वरूपं विलोकयामास. इतस्तेनैकव्यवहा रिणो गृहे साधुरादारार्थ समागतो दृष्टस्तदा व्यवहारिनार्या महारूपयौवनवती विविधस्वर्णाद्यलं. | कारालंकृतदेहा मुनये मोदकान प्रतिलान्यति. परं निर्विकारो मुनिस्तु न्यस्ताघोदृष्टिः सन् तस्याः
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- सन्मुखमपि नावलोकयति. एवं तस्य मुनेनिर्विकारतया हृदि विस्मित श्लापुत्रो निजहृदि विधि
तयामास, यन्मयापि कदाचिदेवंविधो वेषो दृष्टोऽस्तीति चिंतयतस्तस्य जातिस्मरणशानमुत्पन्नं. त. तश्च तेन पूर्व नवपालितं चारित्रं सादान्नयनगोचरीकृतं, अय तेन चिंतितं धिग्मां विषयलंपटं, स्त्रियो हि प्राणिनां संसारसागरे निमज्जनकददा शिलातुव्या अस्तीयाद्यनित्यभावनां नावयतस्तस्य तत्र वंशोपर्येव केवलज्ञानं समुद्भूतं, वंशश्च सहस्रदलकमलरूपो जातो देवैश्वागत्य तस्य महोत्सवः समारब्धः, देवदत्तसाधुवेषमंगीकृत्येलापुत्रकेवलिना तत्र विषयत्यागोपदेशो दत्तस्तदा नृपप्रभृतिरिलोकाः प्रतिबुष्ट्य सम्यक्त्वमंगीचक्रुः, श्लापुत्रस्त्रियापि दीदा गृहीता, ततोऽसाविलापुत्रकेवली चिरकालं केवलिपर्यायं परिपाव्य मोदं गतः ॥ इति श्रीनावकुलके श्लापुत्रकेवलिकथा ।
गाथा-कविलोब बंभणमुणी । असोगवणियामप्रयारंमि । लाहालोहत्तिपयं । पढंतो जायजाश्सरो ॥ ७ ॥ व्याख्या-कपिलनामा दिजपुरोहितपुत्रो मुनिरशोकवाटिकायां जहा ला. हो तहालोहो' इत्येतत्पदं पठन् भावयन् सन् जातजातिस्मरणझानो जज्ञे. ततोऽसौ साधुवेषं स. मासाद्य कालांतरे च केवलज्ञानमाप्तवान्. ॥ ७ ॥ तस्य कथा प्रथमकुलके नदाईराजर्षिकथाम
For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | ध्ये कथिता.॥
गाथा-खवगनिमंतणपुवं । वासीभत्तेण सुघनावेणं ।। सुजतो वरनाणं । संपत्तो कूरगमुवि ॥ ७ ॥ व्याख्या-दपकनिमंत्रणपूर्वकमिति मासदपणादिकारकमुनिं प्रति वंदित्वा निमंत्र्य च वासीभक्तेन करंवादिशीतलान्नेन शुनभावपूर्वकं भुंजानः कूरगमनामसाधुरपि केवलज्ञानमाप्तवान् ॥७॥ तस्य कथा चेचं-एकदा विशालायां नगयो सुव्रतानिधानाचार्याश्चतुर्मासी स्थितास्तस्य च तत्र बहुपरिवारो निजकर्मकंटककदंबकदाहाय तिवदहननिभान्यनेकविधतपांसि कुर्वन् श्रुतान्या. सैकलीनो बभूव. तत्परिवारमध्ये कोऽप्येकस्तपस्विसाधुर्मासदपणतपः करोति, पारणकदीने च के. नचिदेकेन लघुकुलकेन सहाहारार्थ गबति. अथैकदाहारार्थ तेन लघुकुलकेन सह गलतस्तस्य तपस्विसाधोः पादतले दर्येका समागतत्वान्मृता. तदा तेन क्षुल्लकेनोक्तं हे स्वामिन् नवत्पादतले समायातेयं द१री मृता. तत् श्रुत्वा न तपस्विना जाणितमियं तु पूर्वमेव मृतास्ति, न च मे पा
दतलाघातेन मृतास्तीत्युक्त्वा तेन मिथ्यादुष्कृतं न दत्तं. ततस्तौ हावप्याहारमादायोपाश्रये समा. | जग्मतुस्तदा कुल्लकेन चिंतितं ध्रुवमसौ संप्रति गोचर्यालोचनसमये तत्पापमालोचयिष्यति, परं त.
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- मंकीघातोद्भतं पापं तेन नालोचितं. तदा क्षुल्लकेन किंतितं ध्रुवं तेन तत्पापं विस्मृतं संनवति,
परमधुना पारणाक्सरे कथनतस्तस्य क्रोधः प्रादुर्भविष्यति, ततः प्रतिक्रमणवेलायां चेदसौ विस्म
रिष्यति तदाहं तस्यैतत्स्मारयिष्यामीति विचिंत्य स मौनमाधाय स्थितः, अथ संध्यासमये सर्वेऽपि ३२
मुनयः प्रतिक्रमितुं लमाः, थालोचनासमये च सर्वैर्निजनिजपापमालोचितं, परं तेन तपस्विना में मुकीघातपापं नालोचितं, तदा सरलमानसेन कुल्लकेनोक्तं भो पूज्य अद्य यदावामाहारार्थ गतौ त. दा भवत्पादतले मंकी मृता, ततस्तत्संबंधिपापमालोचयध्वं ? तत् श्रुत्वातीवकुपितोऽसौ तपस्वी मु. निः प्रोवाच रे मूढ पिथिकीशोधनपूर्वकं गलतो मम पादतले मंकी कुतः समायाता ? ततोऽनृतवचनजल्पाकस्य तव तत्फलं दर्शयामीत्युक्त्वा स क्रोधांधः पट्टकमादाय कुल्लकमारणाय धावितः, परं सूचिभेद्योपाश्रयमध्यस्थांधकारे तस्य शिरः स्तंनेनास्फाल्य भने, मृत्वा स प्रचंडो दृष्टिविषसो जातस्तत्र तस्य कथंचिज्जातिस्मरणानं समुत्पन्न, ततश्च तेन चिंतितं धिग्ममेदं क्रोधफलं समुडू.
तमतोऽस्मिन् नवेऽहं कदाचिदपि क्रोधं नो करिष्यामि, प्रासुकाहारं च जदयिष्यामि, देवश्च मे | वीतरागः, सुसाधुश्च गुरुः, केवलिपणितधर्मश्च मम शरणमिति सम्यक्त्वयुतां प्रतिज्ञां विधाय दिवसे।
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना. | निजमुखं च बिलमध्ये निक्षिप्य स तिष्ठति, रात्रौ च प्रासुकाहारं गवेषयित्वा नदयति. इतस्तुर |
मिणीनगर्यधिपकुंजाख्यनृपस्य ललितांगनामा पुत्रः सर्पविषेण मृतः, तदा क्रुध्न राझा लोकेन्य
थादिष्टं यद्यः कोऽपि कमपि सर्प मारयित्वानिष्यति तमहं दीनारमेकं दास्यामि. द्रव्यलोनाभित्र्ता ३श्ए
लोका दृष्टिपथमायातान् सर्वानपि सर्पान मारयित्वा नृपाने समानयंति. तो बिलमध्यदिप्तमुखस्तपस्विमुनिजीवरूपोऽसौ दृष्टिविषः सर्पः केनचित्कृषीवलेन दृष्टस्तदा स तं सर्प बिलान्निष्कासयितुं वि. विधानुपायानकरोत. तदासौ सर्पश्चिंतयामास हे जीव तवाऽशुनकर्म समुदितं तस्माउद्देगं मा कुरु ? ततोऽसावर्हदादिचतुर्णा शरणं विधाय सर्वजीवांश्च दामयित्वा ‘मा मम दृष्टिविषादयं कृषीवलः पं. चत्वं प्रामोविति' विचिंत्य संमिलितनेत्रोऽसौ स्वयमेव बिलान्निःसतः, कृतश्च उष्टेन तेन कृषीवलेन खेमशो मृतश्व. श्तो निजसंततीनामुळेदं ज्ञात्वा नागदेवेनागत्याकाशवाणी कृता हे राजन् त्वं स. पान मा मारय ? तव पुत्रो नविष्यतीति श्रुत्वा राज्ञा सर्पमारणं निषिठं. अथ स सर्पजीवः कुन राज्ञः पट्टराझीकुदो पुत्रत्वेनावतीर्णः, पूर्णे मासे च तया सुखेन पुत्रः प्रसूतस्तस्य महोत्सवपूर्वकं | च नागदत्त इति नाम स्थापितं. क्रमेणासौ नागदत्तोऽधीतसकलकलो यौवनमनुप्राप्तः कदाचिवा.
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना दस्थो नगरशोनां विलोकयति, तदा तेनैको मुनिः पयार्यासमितिशोधनपूर्वकं गबन दृष्टस्तं दृष्ट नावेहापोहं कुर्वतो नागदत्तस्य जातिस्मरणशानमुत्पन्नं, तेन स संसाराविरक्तीय चारित्रग्रहणाभिला
| पी जातः, ततोऽसौ विनयपूर्वकं पितरावापृच्छ्य सद्गुरुसमीपे दीदां गृहीत्वेति विज्ञप्तिं चकार हे ३३० जगवन तिर्यग्णवागतत्वेन कुवेदनीयकर्मोदयसद्धावादहं तपः कर्त समर्थो नास्मि, ततोऽहमाजन्म
क्रोघत्यागान्निग्रहं करोमि, तत् श्रुत्वा हृष्टेन गुरुणोक्तं भो महानुभाव तपस्विमुनिरपि क्रोधत्यागेनैव केवलमगप्नोति, रागद्वेषयोर्जयं विना नैव सिधिनवति. यतः-रागद्वेषौ यदि स्यातां । तपसा किं प्रयोजनं ॥ रागद्वेषौ च न स्यातां । तपसा किं प्रयोजनं ॥ १॥ ततो नागदत्तमुनिना गुरुवचन मंगीकृत्य क्रोधकरणप्रत्याख्यानं कृतं. तदादितोऽसौ संघमध्यात्केनचित्साधुनापि कथितं कठिनं वचनं शांतमनसा सढते, न च तस्योपरि मनागपि क्रोधं करोति, परं तपोविषयेऽशक्ती नृतः संध्याया मत्याहारं कृत्वा सुप्तोऽप्यसौ कुधातुरः कष्टेन रात्रि निर्गमयति. गम्भृतं करंबाहारं स करोति तेन तस्य कूरगम् इति नाम जातं. थय तत्र संघाटकेऽन्ये एकमासीहिमासीनिमासी वतुःमासीतपःकारकाश्चत्वारस्तपस्विनः संति, ते नित्याहारकर्त्तः कूरगमुसाघोहास्यं कुर्वति. एकदा स कूरगमुसार्निशायां
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः | प्रथमपौरुष्यां स्वाध्यायं कृत्वा द्वितीयपौरुष्यां च ध्यानस्थितश्चिंतयति मांप्रति धिास्तु तपसा बिना वृत्ति नित्यमाहारलोलुपस्य मम कर्माणि कथं विलयिष्यति ? श्रमी चत्वारस्तपस्विनः साधव एव धन्याः
संतीत्यादि चिंतयतस्तस्य पार्श्व शासनदेवतयागत्य वंदना कृता. तस्मै वंदयंती शासनदेवतां निरी ३३१
दय तेषां चतुर्णा तपस्विसाधूनां मनस्यतीवेर्ध्या समुत्पन्ना. अथ प्रभाते स कूरगमुनिर्यदाहारं समानीय जदयितुं लमस्तदा तैरी(बुभिर्मुनिभिस्तत्समीपे समागत्य तस्याहारमध्ये थूकृतं. तदा स मुनिः दमायुक्तश्चिंतयामास अहो मयाधमेन तेषां तपस्विमहात्मनां वैयावृत्त्यं न क्रियतेऽतस्तेषां का पायोत्पत्तिर्वनव. ममैवायं दोष इत्याद्यनित्यभावनां जावयन पकश्रेण्यामारूढोऽसौ मुनिः केवल झानमासादितवान. तदा देवैरप्यागत्य दुंदुभिनादपूर्वकं तस्य केवलमहोत्सवः कृतस्ततो देवरचित स्वर्णकमलोपरिस्थितेन तेन कूरगमुकेवलिना धर्मदेशना दत्ता, ते चत्वारोऽपि तपस्विनः प्रतिबुझा संतो निजात्मानं निंदतस्तस्य पार्श्व समागत्य विनयावनता निजापराधं दामयामासुः, प्रांतेऽनित्य
जावनां भावयतिस्तैरपि केव उझानमासादितं. अय कूरगमुनिबेहुजीवान् प्रतिबोध्य प्रांत मोक्षे ग | तः ॥ इति श्रीभावकुलके कूरगमुमुनिकथा ।।
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना न
गाथा-पूवनवसरिविरश्य-नाणासाश्रणपन्नावदुम्मेहो ॥ नियनाम कायंतो । मासतुसो केवली जान ॥ ॥ व्याख्या--पूर्वभवे सरिपदधारकस्तस्मिन् समये च तेन ज्ञानस्याशातना कृता, तत्प्रजावाद् बुधिरहित एवंविधो मासतुसनामा मुनिर्निजनाम ध्यायन केवली जातः ॥ए। त स्य कथा चेचं-पाटलीपुरनगरे हौ व्यवहारित्रातरौ वसतः, कदाचित्तान्यां सुगुरुसमीपे वैराग्येण दीदा गृहीता, तयोरेको बाता बहुश्रुतो जातः, क्रमेण च गुरुणा तस्मै श्राचार्यपदवी दत्ता. अथ सूत्रार्थपाठकाः सर्वेऽपि शिष्यास्तं दिवारात्रि सेवयंति, दणे दणे संदेहान पृचंति, एवं चासो दण मात्रमपि विश्रामं न लगते. तदा तेन चिंतितं गुरुणा ममाचार्यपदवीं दत्वाऽध्याप्य चाहं महाक्ने शमध्ये पातितः, अनधीतोऽयं मम नाता धन्यो यः सुखेन संतिष्टते निद्रां च लभते, संसारमध्ये मुर्खत्वमेव वरं, मूर्खत्वे चाष्टौ गुणाः संति यथा-मूर्खत्वं हि सखे ममापि रुचितं यस्मिन् यदष्टौ गुणा । निश्चिंतो बहुगोजनोऽत्रपमना नक्तं दिवा स्वापकः ॥ कार्याकार्यविचारणांधवधिरो मानापमाने समः । प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १ ॥ इति तेन सूरिणा झानस्यावहे. लना कृता, अयैकदा सर्वेऽपि मुनयः स्थंमिलचर्यादिकार्यविशेषाय बहिर्गतास्तमवसरं प्राप्य खिन्नोऽ..
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्ति
दाना- | सावेकाकी नगराबहिनिःसृतः. तदा कौमुदीमहोत्सवानंतरं लोकैरेकत्र स्थाने मुक्त इंद्रस्तंभस्तेन
दृष्टस्तं च दृष्ट्वा तेन चिंतितमहो कौमुदीमहोत्सर्व जनगणैर्वेष्टितोऽयमिंदस्तंभः शृंगारितोऽतीवशो
जायुक्तो बनव. अधुना त्वेका किस्थितस्यास्योपरि काका थपि विष्टां कुर्वति, यतो ममापि गबम३३३
ध्यस्थितितः श्रेय इति विचिंत्य स पश्चादलित्वोपाश्रये समागतो मनसैव च स्वातिचारस्यालोचना तेन गृहिता. शुद्धं चारित्रं प्रपाब्य प्रांतेऽनशनं विधाय स देवलोके गतस्ततश्युतोऽसावानीरकुले समुत्पन्नः क्रमेण च यौवनं संप्राप्तः पित्रा कन्ययैकया सह परिणायितः, क्रमेण च तस्यैका पुत्री जाता, सा यौवनं प्राप्यातीवरूपलावण्योपेता बन्व. अयैकदा स सान्नीरो घृतनाजनानि शकटे संस्थाप्य तां निजपुत्री च सारथीकृत्य घृतविक्रयाय नगरंपति चलितः, साथै केचिदन्येऽप्यामीरा घृतभाजनभृतानि निजनिजशकटानि समादाय नगरंप्रति प्रस्थिताः, पथि ते यौवनोन्मत्ता बाजी रास्तां महारूपवतीमानीरपुत्रीं चपलग्निर्विलोकयामासुस्ततस्तेषां व्यग्रचेतसां शकटान्यपि तत्स्प. ईयेवोन्मार्गगामीनि वः, पतितानि चावटमध्ये जमानि च तेषां मनोनिः साई घृतनाजनानि. | तद् दृष्ट्वा तस्यानीरस्य मनसि वैराग्यजावः समुहस्तितस्ततोऽसौ क्रमेण नगरे समागत्य घृतवि.
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | क्रयं च कृत्वा निजग्रामे समागतस्ततोऽसौ निजपुत्रीं केनाप्याभीरेण सह परिणाय तस्मै जामात्रे वृत्ति गृनादि सर्वसमर्थ स्वयं सद्गुरुसमीपे दीक्षां जग्राह ततो योगोऽहनक्रियासमये तेनो
राध्ययनानि पठितुमारब्धानि अध्ययनत्रयान्यासानंतरं तस्य ज्ञानावरणीयकर्म समुदितं, तेनासा३३४ व पदमप्युच्चारयितुं समर्थो नाभृत् तदा तेन विनयावनतेन गुखः पृष्टा हे भगवन् मयि कृपां विधाय ज्ञानावरणीय कर्मदयायोपायमादिशध्वं ? गुरुणोक्तं हे महानुभाव त्वमाचाम्लतपःकरणपूर्वकं
'
' मा रुष मा तुषेति' पदं पठ ? तथेति कृत्वा तेन तत्प्रतिपन्नं यथ क्षमासागरोऽसौ मुनिराचाम्ल - तपः परायणो गुरूक्तं पदं सर्वदा पठति परं जडीतत्वेन तत्पदस्थाने 'मासतुसेति' पदं पठितुं स माधं. गुरुवारं तस्य स्पष्टतया तत्पदं कथयति परं पूर्ववहगाढज्ञानावरणीय कर्मोदयतोऽसौ तत्पदं स्पष्टतयोच्चारयितुं न शक्नोति तं तथोद्घोषयंतं दृष्ट्वा लोका दसंति, परं दमामहोदधेस्तस्य म नसि मनागपि क्रोधो न प्रादुर्भवति, प्रत्युत स निजात्मगर्हणां करोति एवमाचाम्लतपः कुर्वतस्त स्पदं चोद्घोषयतस्तस्य द्वादश वर्षायतिक्रांतानि, तथापि तत्पदं ततो भीतमिव तन्मुखे सम्यग्ना यातं. खोकैस्तस्य च 'मासतुसमुनिरिति ' नाम दत्तं तथापि स मुनिस्तु शुनध्याने एव स्थितो ज्ञा
For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | नावरणीयकर्मतरुं निर्मूलीकृत्य केवलज्ञानमाप्तवान्, देवैरागत्य तस्य महोत्सवः कृतः, प्रांते च बहु| जीवान् प्रतिबोध्य स मोदमासादितवान्. ॥ इति श्रीजावकुलके मासतुसकेवलिदृष्टांतः ॥
गाथा-हडिपि समारूढा । ऋठिं दळूण नसभसामिस्स ॥ तकण सुहमाणेणं । मरुदेवी ३३५ | भगवई सिहा ॥ १० ॥ व्याख्या-हस्तिस्कंधोपरि समारूढा सती श्रीऋषनदेवप्रनोः समृधि दृ.
ष्ट्वा तत्दणं शुनध्यानेन श्रीमरुदेवा जगवती सिकौ गता. ॥ १०॥ ____गाया-पमिजागरमाणीए । जंघावलहीणमनियापुत्तं ॥ संपत्तकेवलाए । नमो नमो पुष्फचूलाए ॥ ११ ॥ व्याख्या-जंघाबलहीन चरणवलरहितमेवंविधं श्रीयन्निकापुत्राचार्यप्रति प्रतिजागरमाणायै वैयावृत्त्य करणतत्परायै ततश्च संप्राप्तकेवलायै एवं विधपुष्पचूलासाध्व्यै नमो नमः ॥११॥ तत्कथा चेञ्-उत्तरमथुरादक्षिणमथुराख्ये हे नगर्यो स्तः, तत्रोत्तरमथुरावास्तव्यो देवदत्तनामैको वणिक् व्यापारार्थ दक्षिणमथुरायां समागतस्तत्र जयसिंहाख्येनैकेन व्यवहारिणा सह तस्य प्रीति.
र्जाता. अथ तस्य जयसिंहत्यकाऽनिकाभिधा कुमारिका महारूपवती भगिनी वर्त्तते. एकदा जय सिंहनिमंत्रितो देवदत्तस्तस्य गृहे गोजनार्य समागतस्तदा जयसिंहदेवदत्तौ भोजनं कर्तुमुपविष्टौ,
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
दाना. अनिका च तयो!जनद्रव्याणि परिवेषयति. अथ देवदत्तस्तामनिकां देवांगनामिवातीवरमणीयरू
पां चरणाहितमंजीरकिंकिणीनादैश्च सुप्तमपि मदनं जागरयंती दृष्ट्वा मकरध्वजपावश्यं गतः सन् भोजनास्वादमपि न झातवान्. योजनानंतरं स निजगृहे समागत्यैकं विजबरं जयसिंहपार्श्वे प्रेष. यित्वा तां कन्यां मार्गयामास. तदा जयसिंहेनोक्तं नृनमयं देवदत्तो गुणवान रूपवान द्रव्यवान् स. कलकलानिपुणः कन्यायोग्य एव वरोऽस्ति, परं सोऽन्यनगरवास्तव्योऽस्ति तेन तस्मै नगिनी दातुं मे मनस्युल्लासो न भवति, चेदसौ मम गृहजामाता नवेत्तदाहं तस्मै मम नगिनीमर्पयामि. दिजे. न सर्वोऽप्ययमुदंतो देवदत्ताय निवेदितस्तदा दणं विमृश्य देवदत्तेनोक्तमेकपुत्रजन्मावधि नूनम त्राहं स्थास्यामि. ततो हृष्टेन जयसिंहेन तेन सह निजपुत्री परिणायिता. एवं स देवदत्तोऽनिकाप्रे मपविधस्तत्रैव स्थितो निजसमयं सुखेन गमयांचकार. एवं बहुकालानंतरं तस्य पितुःखः समा यातो यत हे पुत्र थावां वृछौ त्वदिरहेणात्यंत दुःखीतौ स्वः, केवलमेकवारमेवावयोर्जीवतोस्त्वह
दनेदर्शनतस्त्वमानंदोदधिमुल्लासय ? नोचेदयावां त्वहिरहातुरावेव यमराजदासत्वमाप्स्यावः, श्या | दिकरुणारसोपेतलेखवृत्तांत वाचयतस्तस्य देवदत्तस्य नयनान्यामश्रुजलविंदवो भूमौ पतितास्तदा ।
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३७
वृत्ति
दाना | निकटस्थानिकयोक्तं हे स्वामिन किमस्त्येवंविधं दुःखकारणं येन जवनेत्रे खप्यश्रुजलाविले कृते ? तदा देवदत्तेन स खोऽनिकाया हस्ते समर्पितस्तयापि तं वाचयित्वा कथितं हे स्वामिन त्वं चिंतां मा कुरु ? अहं स्वयमेव मे प्रातरं विज्ञाय नवदिप्सितं कार्ये करिष्यामीत्युक्त्वा सा प्रातुः समीपे गत्वा कथयामास हे जातस्त्वया विवेकिना किमयं पणबंधः कृतः ? तव जामाता निजपितृविरहेण दुःखीवति किंचाहमपि श्वशुरचरण दर्शनोत्कंठितास्म्यतस्त्वमावयोः प्रस्थानादेशं देहि ? एवं तया प्रतिबोधितेन जयसिंहेनापि तत्प्रतिपन्नं ततो देवदनोऽन्निकया सहोत्तरमथुरां प्रति प्रस्थितो मार्गे चा न्निकया पूर्णावधौ प्राच्या लोकबांधव श्वैको महातेजस्वी पुत्रः प्रसूतस्तदा देवदत्तेन तस्यान्निकापु
इत्यभिधानं दत्तं क्रमेण देवदत्तः पत्नीपुत्रयुत उत्तरमथुरायां प्राप्तश्विरविरहातुरयोः पित्रोर्मिखि. तश्च तं च प्रियापुत्रयुतं कुशलेनागतं विलोक्य पितरावपि प्रमोदमेदुरांतःकरणौ जातौ यानि haryaः क्रमेण यौवनं प्राप्तोऽधिगतसकल कला कलापः शशांक श्व पित्रोर्हृदयकुमुदं प्रमोद विकसितं चकार एवं यौवनवनगतोऽप्यसौ सिंह श्व मन्मथव्याधशरूयतां न जगाम, वैराग्यरसामृतधारा सिक्तं तस्य हृदयं केवलं मोक्षमार्गगमनोत्सुकमेव बळव. ततस्तेनाग्रहेणापि निजपितरावापृच्छ्य श्रीज
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दानाः यसिंहाचार्यसमीपे दीदा गृहीता. क्रमेणासावन्निकापुत्रमुनिर्निजदृढबुधिबेडया सकलसिकांतपारा
वारपारं प्राप्तस्तदा गुरुणापि तं धुर्यमिव सकलगबजारवहनसामर्थ्ययुतं ज्ञात्वा तस्मै थाचार्यपदवी
दत्ता. क्रमेणासावाचार्यार्को निजपादचारी भव्यकमलवनानि विकासयन अनादिकालमोहनिडाग३३० तजंतुन् विनिद्रीकुर्वन कूटदर्शनिघूकगणान् गिरिकंदरगतान कुर्वन्ननुक्रमेण गंगातटे पुष्पभद्रपुरे स
मागतः. अथ तत्र नगरे पुष्पकेतुनृपस्य पुष्पवतीराइयैकं युगलं प्रसूतम नृत्. तस्य युगलस्य च पु पचूलपुष्पचूला इति नाम दत्तं. यौवनं प्राप्तयोस्तयोः परस्परमतीवस्नेहत्वेन राझा विवाहो विहि तः, अतो दुःखिनी पुष्पवती वैराग्येण दीदा जग्राह, निर्मलं चारित्रं च प्रतिपाल्य सा देवोऽनृत् . अथ पुष्पकेतुराझि मृते सति पुष्पचूलो नृपोऽनवत. इतः पुष्पवतीराझीजीवदेवेन निजतनयां पु प्पचूलामासन्नसिछिका झात्वा तस्यै प्रतिबोधार्थ स्वप्ने नरकदुःखपीड्यमाना नारकाः प्रदर्शिताः, तस्वप्नदर्शनतः संब्रांतया गझ्या निजन रग्रे स वृत्तांतो निवेदितस्तदा राज्ञा तन्निमित्तं शांतिकर्म कारितं. परं द्वितीयतृतीयदिनेऽपि राझ्या तथैव स्वमो दृष्टस्तदा राजाऽनेकपाखंभिकानाहृय नरकस्व. | रूपं पान. तेषु कैश्विर्भावासरूपं कैश्चिच्च दारिद्यरूपं कैश्चिच वंध्यत्वरूपं नरकस्वरूपं प्रोक्तं, परं पु
For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पवत्या स्वप्नदृष्टं नरकस्वरूपं कथयितुं कोऽपि शक्तो न बच्व. तदा राजानिकापुत्राचार्यमाहूय नर
कस्वरूपं पृष्टवान्, तदा गुरुणा तद्यथास्थितं नरकवरूपं निवेदितं. तत् श्रुत्वा चमत्कृता पुष्पचूलो
वाच हे भगवन युष्माजिस्तत्स्वरूपं कथं झालं ? गुरुभिरुक्तं श्रुतझानेन तत्सर्वमपि झायते. तदा ३३५
राझ्या पुनः पृष्टं हे भगवन्नेवंविधं नरकदुःखं केन कर्मणा प्राप्यते ? गुरुनिरुक्तं महापरिग्रहपंचेंद्रि यवधमांसाहारादिभिर्महापापैः प्राणी पूर्वोक्तं नरकदुःखं प्राप्नोति. तत श्रुत्वा राझ्या तानि पापस्थानानि परित्यक्तानि. कतिचिदिवसानंतरं तया पुनः स्वप्ने स्वर्गसौख्यानि दृष्टानि. तदा राझा पृष्टाः पाखमिनः पूर्ववदेवासमंजसोत्तराणि ददुस्ततोऽसंतुष्टया राझ्या पुनराचार्याः पृष्टास्तैर्दत्तं च यथास्थितोत्तरं श्रुत्वाऽतीवहृष्टा राझी पाठ हे नगवन तानि स्वर्गसुखानि कथं प्राप्यते ? गुरुणोक्तं सम्यक्त्व युतशुध्चारित्रदेशविरतिपालनेन तानि सुखानि लन्यते. तत् श्रुत्वा वैराग्यमापन्ना राझी नृपंप्रति कथयामास हे स्वामिन्नस्मादिविधदुःखकल्लोलोबलितसंसारसागराजीताहं संयमप्रवहणं स्वीक मिला. मि, ततो मामाझा प्रदेहि ? राझोक्तं यद्यस्मिन्नेव नगरे स्थिता त्वं मद्गृहादाहारादिग्रहणं स्वीक रोषि तौव तुन्यमहं दीदाग्रहणादेशं दास्यामि. पुष्पचूलयापि तत्प्रतिपद्य दीदां गृहीत्वा तत्रैव न
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना गरे स्थितिः कृता. अय कालांतरे वृधजावतोऽनिकापुत्राचार्यस्य जंघादयं बलहीनं जातं, ततोऽसा.
वपि तत्रैव नगरे स्थितः, श्त थाचार्येणागामिकवर्ष दुर्भिदयुतं विझाय निजशिष्याः परदेशे प्रेषि
ताः, वैयावृत्त्यार्थ रक्षितानामवि शिष्याणां दैवयोगेनाऽन्नावो जातस्तदा पुष्पचूला साध्वी तस्य वैया३४० वृत्त्यं करोति. शुधनावेन निर्जरापेदाया सा शुखानपानीयौषधादीन्यानीय गुरुन्यः समर्पयति. क्र.
मेण शुभभावनया साऽशुभकर्माणि दयित्वा शुक्बध्यानाधिरूढा केवलझानमाससाद. अय तद्झा | नबलेन सा गुरुचित्तचिंतितमाहारादि तमनापृच्छ्यैव समानयामास. तदा गुरुनिरुक्तं त्वं मया चिं. तितमेवाहारं कथं समानयसि ? तदा तया गुरुवैयावृत्त्यांतरायभयादुक्तं हे भगवन समीपस्थाहं नवतां स्वभावं जानामि. अयैकदा वर्षति मेघे तयाहारः समानीय गुरुन्यो दत्तस्तदा गुरुणोक्तं हे म. हानागे केवलं कारणविशेषत एवाहं साध्वीनमानीताहारं स्वीकरोमि, तत्रापि त्वं मेघे वर्षति कथ माहारं समानयसि ? अहं चरणवायुरोगेण बलहीनोऽस्मि, परं क्रुधापरीषहसहनेऽहं समर्थोऽस्मि. तत् श्रुत्वा साध्योक्तं हे भगवन यूयं खेदं मा कुरुत ? पथि यत्र यत्राचित्तकायवृष्टिर्व नव तत्र तत्रैवाहारार्थ गतया मया गमनागमनं विहितमस्ति. गुरुणोक्तं किं तव केवलज्ञानमस्ति ? यदेवं षे ? त
For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | योक्तं नवत्प्रसादात्तदेव ममास्ति. तत श्रुत्वा विस्मितेन गुरुणा 'हा मया केवव्याशातना कृता' !
त्युच्चरता सा दामिता, पृष्टं च मम केवलज्ञानं नविष्यति न वा ? तयोक्तं यूयं चिंता मा कुरुन ?
युष्माकमपि गंगातटे केवलज्ञानयुता मोदलदीर्वरिष्यति. तत् श्रुत्वा गुरुणोक्तं तयधुनैवाई गंगां ३४१
समुत्तरिष्यामीत्युक्त्वा स गंगातटे समागत्य नौमध्ये स्थितो नौरपि गंगाजले प्रस्थिता. अथ पूर्वभववैरिदेवकृतप्रयोगतो नौमध्ये यत्र यत्र पार्श्वेऽनिकापुताचार्य उपविशति तत्र तत्र नदीजलमंतः स. मायाति ततश्च नौमज्जनपरा भवति, तदाऽनार्यनाविकैः स सुरिरुत्पाट्य नदीजलमध्ये दिप्तो धृतश्च वैरिदेवेन स शूलिकोपरि. शुलिविकाचायश्चिंतयति धिग्मां यन्मम रुधिरैरप्कायविराधना जायते, एवं शुन्नभावनां नावयन् सरिरंतकृत्केवलित्वमासाद्य मोक्षे गतस्तदा देवैस्तत्रागत्य महोत्सवः कृत. स्तत्र के प्रयागानिधानं तीर्थ प्रवर्तितं, गंगाया अपि च माहात्म्यं वर्धितं. सूस्मिस्तकास्थि गंगाप्रवाहेणाकृष्यमाणं दुरतस्तटोपरि पतितं, वायुयोगेन च तस्मिन् पाटलबीज मिलितं, तस्माच पावतरुरुत्पन्नः, सुसंगतिना तत्पाटलमूलजीवश्चैकावतारी जातः, कोणिकपुत्रोदायिराझा च तत्र पाटलीपुर वनगरं स्थापितमिति. ॥ इति श्रीभावकुलकेनिकाचार्यपुष्पचुलाकथा ॥
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
दाना गाथा-पनरसयतावसाणं । गोयमनामेण दिनदिकाणं ॥ नपन्नकेवलनाणं । सुहनावाणं
नमो ताणं ॥ १२ ॥ व्याख्या-कोमिन्न दिन्नसेवालप्रमुखपंचदशतापसानां श्रीगौतमस्वामिना दी. क्षितानां केवलज्ञानं समुत्पन्नं, एवं विधेन्यः शुजनावेन्यस्तेन्यो नमोऽस्तु ॥ १२ ॥ तेषां तापसानां | कथा पूर्वमुक्तैव ___गाथा-जीवस्स सरीरान । भेयं नानं समाहिपत्ताणं । नप्पाडियनाणाणं । खंदकसीसाण तेसि नमो ॥ १३ ॥ व्याख्या-जीवस्य शरीरानेदमंतरं ज्ञात्वा समाधिप्राप्तानां शुजनावनां भावयः तां सतां येषां स्कंदकाचार्यशिष्याणां केवलज्ञानं समुत्पन्नं, तेन्यः श्रीस्कंदकाचार्यशिष्येन्यो नमः ॥ १३ ॥ तेषां कथा चेचं-श्रावस्त्यां नगर्या जितशत्रुनामा राजा बनव, तस्य धारिणीराझीकुदयु. द्रवः स्कंदकनामा कुमार यासीत, पुरंदरयशानिधाना च पुत्र्यनवत्. सा पुत्री कुंनकारनगराधीश. दंमकामिनामभृपेन सह राझा परिणायिता, जाता च सा तस्य पट्टराझी. अथैकदा दंडकामिनृपस्य पालकनामा पुरोहितः स्वस्वामिकार्यार्थ श्रावस्त्यां समागतः, स च महामिथ्यात्वी जैनधर्मद्वेषी चाउजव्योऽनृत्. एकदा राजसजामध्ये धर्मगोष्टिर्जाता, तदा तेन उष्टेन पालकेन जिनधर्मनिंदा कृता,
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- तत् श्रुत्वा हदि खिनेन स्कंदककुमारेण स पालको दयामूलजिनधर्मस्थापनपूर्वकं युक्त्या निरुत्तरी
कृतस्तदा हृदयस्थद्वेषभावोऽपि स पालको मुखेन कुमारयुक्त्यादिप्रशंसां कृतवान्. ततो निवृत्तकार्यः
स पालको निजकुंगकारनगरे प्रयातः. तो जगज्जनाज्ञानांधकारपटलानि दूरीकुर्वन् भव्यांनोजरा३४३ जिं विकसितां कुर्वन् कुमतान्यदर्शनितारकगणान् विलोपयन् केवलझानकिरणनिकरैनव्यहृदालवा
लसमुफ़्तसम्यक्त्वांकुरान वर्डयन जिनधर्मद्वेषिजनघूकान घनं संतापयन् श्रीमुनिसुव्रतस्वामितीर्थक रत्नानुर्विहरन् सन्ननुक्रमेण श्रावस्त्यां समागतस्तदा जितशत्रुराजा स्कंदकादिपुत्रपरिवारयुतः प्रभुं वं. दितुं समायातः, तत्र प्रनोधर्मदेशनां श्रुत्वा बहुजनाः प्रतिबोधं प्राप्ताः, स्कंदककुमारोऽपि वैराग्येण पितरावापृच्छ्य पंचशतराजकुमारपरिवृतो बहुमहोत्सवपूर्वकं दीदा जग्राह. अधीतकादशांगोऽसौ प्र. भुणा पंचशतसाधूनामाचार्यः कृतः, अथकदा श्रीस्कंदकाचार्येण मुनिसुव्रतस्वामिनः पृष्टाः स्वामिन नवदाज्ञा चेत्तहं निजभगिनीपतिं प्रतिबोधयितुं गबामि, तत श्रुत्वा प्रणा न जब्पितं, तदा ते. न पुनस्तथैवोक्तं तथापि प्रभु!वाच, तदा पुनस्तेन तृतीयवारमपि तथैवोक्तं तदा स्वामिना कथितं तत्र तव प्राणांतकृपसर्गो भविष्यति. स्कंदकाचार्येणोक्तं हे स्वामिन् तस्मिन्नुपसर्गे वयमाराधका भ.
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- विष्यामो वा विराधका नविष्यामः? प्रतुणोक्तं त्वां विहाय सर्वेऽप्याराधका जविष्यंति, तदा तेनोक्तं |
यदि सर्वेऽप्याराधका भविष्यंति, तर्हि मम न कोऽपि विशेषः, अहं च भवांतरे मोदं गमिष्यामी. था त्युक्त्वा नगवंतं च नमस्कृत्य स निजपरिवारयुतस्ततः प्रस्थितः, क्रमेण च कुंजकारनगरसमीपे स. ३४४ मागतः, एवं तं तत्र समागत विज्ञाय दुष्टपालकपुरोहितेन चिंतितमद्य मम वैरिणः स्कंदककुमा
रस्य वैरफलं दर्शयिष्यामीति विचिंत्य तेनाधमेनोपाश्रयमध्ये नुम्यतः प्रजन्नतया शस्त्राणि दिप्तानि. ततः प्रनाते गुरवस्तत्र समागतास्तदा हृष्टो राजा राज्ञीयुतो गुरुं वंदितुं ययौ. गुरोरमृतधारातुव्यां देशनां श्रुत्वानंदितो राजा स्वगृहे समागत्य तस्य गुणान वर्णयामास. तदा महारेण पालकेन कथितं हे स्वामिन्नस्य स्वरूपं यूयं न जानीथ, मया सर्वमपि तच्चेष्टितं ज्ञातमस्ति. तत् श्रुत्वा संत्रांते. न.राझोक्तं त्वया तेषां किं स्वरूपं झातमस्ति ? तेनोक्तं स्वामिन्नयं यौवने खगधारातीवव्रतपालना. खिन्नस्तव राज्यं गृहितुमत समागतोऽस्ति. तेन सहैते पंचशतशिष्या थपि महासुभटाः संति, स
च त्वां विश्वास्य मारयिष्यति, तदा राझोक्तं तेषां पार्श्व धर्मोपकरणानि विहायान्यत किमपि शस्त्रा. | दिकं नास्ति. तदा पुरोहितेनोक्तं यदि मम वचसि विश्वासो न तर्हि यत्र स्थानके ते पाखंडिनः
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | समुत्तीर्णाः संति, तां ऋमिका प्रबन्नं खानयित्वा त्वं विलोकय ? तत् श्रुत्वा विस्मितो राजा तत्का बत्ति यर्थि निजचरांस्तत्र रात्री प्रेषयामास. तैस्तत्र गत्वा ऋमिः खनिता, तन्मध्याच शस्त्राणि निष्कास्य
तै राज्ञोऽग्रे मुक्तानि. तदवसरे मुनयः सर्वेऽपि ध्यान स्थिता न किंचिदप्यवदन्. शस्त्राणि दृष्ट्वा क्रु. ३४५
छेन राझा कथितं ध्रुवमेते दुरात्मानः साधुरूपाः पिशाचाः संति. अतो हे पालक मयैते तुन्यं स मर्पिताः, यत्ते रोचते तत्तेषां कुरु ? एवंविधं राधादेशमासाद्य स दुष्टः पालको नगराबहिरेकं घापकं ममयामास, साधूश्च सर्वान गृहीत्वा तन्मध्येऽनुक्रमेण क्षेपयामास. तदा तेन स्कंदकाचार्यप्र त्युक्तं हे स्कंदक त्वया तदा सत्नासमदं यो मम मानभंगो विहितस्तस्य फलं त्वं पश्य ? तदाचार्येण तीर्थकरवचनं स्मृत्वा शिष्येन्य पाराधनां कारयितुं प्रारब्धं, ते सर्वेऽपि घाणके निंदिप्ताः समाधियुता अंतकृत्केवलित्वमासाद्य मोक्षे गताः, प्रांते शिष्यमेवं बालकुलकं यदा स घाणके क्षेप्तुं लमस्तदा मोहनीयकर्मोदयतः स्कंदकाचार्येणोक्तं प्रथमं त्वं मां निपीलय ? परं दुष्टेन पालकेन तनांगीकृतं, किंतु पुतमेव तं क्षुल्लकमुत्पाट्य स पीलयामास, तदा स कुल्लकोऽयंतकृत्केवलित्वेन सि| हिं गतः अथ क्रोधानलज्वलितेन स्कंदकाचार्येण स्वपीलनावसरे निदानं कृतं यत्पालकयुतैतद्देश
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना नगरराज्यादिज्वालकोऽहं भवामीति जिदानपूर्वकं मृत्वा सोऽग्निकुमारेषु देवो जातः, तः प्रभातो
जातस्तदा गृध्रप्रमुखा जीवा मांसार्थिनस्तत्र व्रमयामासुस्तेष्वेकेन गृध्रेनोत्पाटितं रक्तलिप्तहस्तवां
त्या रुधिरलिप्तं स्कंदकाचार्यरजोहरणमकस्मांदाज नवनांगणे नस्य चंचुपुटात्पतितं, अथ तस्मिन्नवस ३४६ रे पुरंदरयशाराझी निजबातृवंदनार्थ गमनोत्सुकांगणे यावत्समायाता तावत्तद्रजोहरणं तत्र पतितं
दृष्ट्वा सखेदाश्चर्य प्राप्ता सती विचारयामास यदिदं नूनं मया दत्तरत्नकंबलवेष्टितं मम चातुरेव र. जोहरणमस्ति. तऽधिरभृतं कुत अत्रागत्य पतितं ? शुद्धिकरणानंतरं हृदयस्फोटकं तं वृत्तांत झात्वा सा मूर्छिता, सखीभिः शीतलजलवायुना सचेतनीकृता च विविधविलापान कतै लमा. तिस्तत्रागतं राजानंप्रति सा कथयामास रे मूढ त्वया नीचपालकदिजवचनतः किमेतदकार्य कृतं ? नूनं त्वया झातव्यं यत्तव देशस्य च निर्मूलनाशः समागतोऽस्ति. अथ परमवैराग्यं प्राप्ता पुरंदरयशा शासन देवतयोत्पाट्य जगवत्समीपे मुक्ता, तया च दीदा गृहीता. अयाग्निकुमारमध्योत्पन्नेन स्कंदकसूरिजीवेनावधिना स्वनिदानं संस्मृतं. तत्कालोत्पन्नक्रोधोऽसौ तवागत्यांवरादमिवृष्टिं कुर्वन महादावानलं प्रकटीकृत्य सर्वजनपश्वादियुतं तं देशं ज्वालयामास, राजादिसर्वलोका जस्मीन्ताः, पालकोऽपि मृ.
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना त्वा सप्तम नरकं गतस्ततस्तद्देशाटव्या दंडकारण्यमित्यभिधानं जातं, यत्राद्यापि तृणमात्रमपि न प्ररो पनि हति. ॥ इति श्रीनावनाकुलके स्कंदकसूरिशिष्यकथा ॥
___गाथा-सिविघ्माणपाए । पूयंती सिंदुवारकुसुमेहिं ॥ नावणं सुरलोए । दुग्गयनारी सु ३४७
हं पत्ता ॥ १४ ॥ व्याख्या-श्रीवर्डमानचरणौ सिंदुवारकुसुमै वेन पूजयंती दुर्गतानारी सुरलोके देवोके सुखं प्राप्ता ॥ १४ ॥ तस्याः कथा चेखें-एकदा श्रीईदवाकुवंशमुक्ताफलोपमः केवलज्ञानविराजमानश्चतुर्दशसहस्रमाधुषत्रिंशत्सहस्रसाध्वीनिश्च परिवृतोऽनेकदारक दैदितपादपद्मः श्री. महावीरप्रर्विहरन सन काकंदीनगर्या समवसृतस्तदा प्रपूजार्थ पुष्पादिपूजोपकरणसहिताननेकजनांस्तत्र गबतो दृष्ट्वैकया जन्मदरिजिण्या स्त्रिया जनैकः पृष्टो यदिमे जनाः क व्रजंतीति, तदा तेन पुरुषेणोक्तं जन्मजरामरणरोगशोकदुःखदारिद्याद्यनेकविधसंसारतापोपशमनकचंदतुल्यं श्रीमहावीरप्रलं पूजयितुमेते जना व्रजति. तत् श्रुत्वाजसन्नसिछिकया तया निजमनसि चिंतितं यदह मपि श्रीवीरप्रभुं पूजयिष्यामीति विचिंत्य साऽरण्यसुलजानि सिंदुवारकुसुमानि गृहीत्वा हर्षप्रफुल्लह | दया निजजीवितं च सफलं मन्यमाना समवसरणसमीपे समागता. तदातिवृछत्वेन दीणे चायुषि
For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तदैव तत्रैव स्थाने मृत्वा सा देवत्वं प्राप्ता. तदा तत्कलेवरं दृष्ट्वा सदया लोकास्तां मूर्मितां मत्वा - शीतलपानीयैः सिंचयामासुः परमजव्यो बोधिवीजमिव सा चैतन्यं न प्राप्ता. तदा लोकैः श्रीवीरप्र.
| तुः पृष्टो हे भगवन किमियं वृछा जीवति वा मृता ? प्रगुणोक्तं वृशेयं मृत्वा देवत्वं प्राप्तास्ति. २७ तोऽसौ देवोऽवधिज्ञानेन श्रीवीरप्रतुं तत्र समक्सृतं विज्ञाय बंदितुं समागतस्तदा पुनर्जगवतोक्तं भो
लोकाः स एवैष देवोऽत्र समागतोऽस्ति. तदा विस्मितैर्लोकः पुनः पृष्टं हे नगवन् पूजामनोरथमा. त्रेणैव जीवः किं देवत्वं प्राप्नोति ? तदा प्रजुणोक्तं शुभध्यानवशेन जीवस्तीर्थकरादिमहापदवीमपि प्राप्नोति, तदा देवत्वस्य तु का वार्ता ? तदा पुनर्लोकैः पृष्टं हे भगवन तर्हि किमयं जीवो मोक्षेऽ. वि प्रयास्यति ? प्रभुणोक्तं श्तो देवनवाच्च्युत्वायं जीवः कनकपुरे कनकध्वजानिधो राजा जवि. ध्यति. तत्र बहुकालं राज्यं पालयन सन्नेकदा सोऽश्वनीमार्थ वनमध्ये यास्यति. तत्रामृतरुतलंस्थोऽयं दरं असतं सर्पमेकं विलोकयिष्यति, तं सर्पमप्येकेन महासर्पण, नं महासर्पमप्येकेनाजगरेण अस्यमानं दृष्टीगोचरीकरिष्यति. तदोत्पन्नवैराग्योऽयं गृहमागत्य निजपुत्राय च राज्यं दत्वा चारित्र मंगीकरिष्यति. क्रमेण विदरन् सन् सोऽयोध्यानगर्या शत्रावतारतीर्थ कर्मदयं कृत्वा मोदे गमि ।
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | ष्यतीति श्रुत्वा सर्वेऽपि लोका थानंदिताः स्वस्वस्थानके गताः, अनुरप्यन्यत्र विजदार. ॥ इति श्री. बत्ति नावकुलके दुर्गतानारीकथा ।।
___गाथा-नावेण वणनाहं । वंदिन ददुरोवि संचलिन ॥ मरिऊण अंतराने । नियना३४ए मंको सुरो जानं ॥ १५ ॥ व्याख्या-भावेन कृत्वा जुवननाथं श्रीमहावीरप्रतुं वंदितुं चलितो द
१रोऽप्यंतराले मृत्वा निजनामांकित एव दर्दुरांकाधि एव देवो जातः ॥ १५ ॥ तस्य कथा चेकोशांब्यां नगर्या शतानीकाभिधो राजा बनव, तत्र चैको महादरिडी सेमुकनामा दिजोऽवसत् , स निर्बुधित्वेन उव्यरहितो महादुःखेन निजसमयं गमयति. अयैकदा तस्य गर्निण्या नार्ययोत्त मम प्रसवसमयो निकटे वर्ततेऽतस्त्वं घृतगुडगोधूमादि समानय ? तेनोक्तं विना टयेणाई तबस्तु नि कुतः समानयामि ? नार्ययोक्तं त्वं राज्ञः सेवां कुरु ? येन तुष्टो राजा तुन्यं द्रव्यं दास्यति. एवं नार्यया प्रेरितोऽसौ नित्यं फलपुष्पादिनिपं सेवते. अथैकदा चंपानगरीस्वामी दधिवाहननृपः से न्यं गृहीत्वा कौशांबी परिवेष्ट्य स्थितः, परं कौशांबीवप्रं गृहितुं स न समर्थो वव. तो वर्षाकाले समागते सति दधिवाहनो रात्रावेव पश्चादलितः, अय सूर्योदयादवोंक स सेकुको यदा पुष्प
For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- ग्रहणाय नगराबहिर्वाटिकायां गतस्तदा तेन दधिवाहनसैन्यं ततो निर्गतं विज्ञाय पुतं शतानीकपापनि धै गत्वा तवृत्तांतो निवेदितस्तदैव शतानीकेन तस्य पृष्टे गत्वा तस्य हस्त्यश्वादयो गृहीतास्ततो
निवृत्त्य शतानीकेन सेमुकायोक्तं त्वं यथेप्सितं मार्गय ? तेनोक्तं स्वामिन्नहं मम जार्यामापृच्छ्य मा ३१० यिष्यामीत्युक्त्वा स पुतं निजगृहे नार्यासमीपे समागतः, कथितश्च तेन तस्यै सर्वोऽपि वृत्तांतस्तदा
भार्यया चिंतितं चेद् बहु द्रव्यं गृहे समागमिष्यति तर्हि नूनमयं द्वितीयां भार्या करिष्यति,ततो यथा सुखेनाजीविका नवेत्तथैवाहं करोमीति विचार्य तयोक्तं हे स्वामिन् त्वया नृपाग्रे नगरमध्ये प्रतिदिनं दीनारेकार्पणसहितं गृहे गृहे नोजनं मार्गणीयं. ततोऽसौ नृपसमीपे गत्वा तथा मार्गयामास, नृपेणापि तकथनानुसारिणी नगरमध्ये नद्घोषणा कारिता. अथ स सेकः प्रतिदिनं तथैव करोति, अनुक्रमेण यथा यथा तस्य पुत्रपौत्रादिपरिवारो वर्तितस्तथा तथा तस्य लोगोऽपि वर्षितस्तेनासौ रिदीनारार्थी सन्नेकस्मिन्नेव दिने वमनपूर्वकमनेकगृहेषु नोजनं करोति. एवं कुर्वन्नसौ कतिचिदिवसा. नंतरं कुष्टरोगाभिनतो जज्ञे. तं कुष्टिनं विज्ञायैकदा मंत्रिणा राज्ञे प्रोक्तं स्वामिन्नस्य कुष्टिबिजस्य | सन्नामध्यागमनमयुक्तमस्ति, तदा राझा तं निष्कास्य तस्य स्थाने तत्पुत्रः स्थापितः, अय गृहाग.
For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | तोऽसौ से मुकदिजः पुत्रैहादपि निष्कासितः सन शून्यैकगृहे स्थितस्तत्र काष्टभाजनमध्ये तिरस्का
| रपूर्वकं तस्मै पुरैर्नोजनं दीयते, एवं वातुलकुक्कुर श्व तिरस्कृतोऽसौ चिंतयति ममैते पुत्रा मयो.
पार्जितां लदमी जति मां च तिरस्कुर्वति, ततोऽहं तान सर्वानपि कुष्टिनः करिष्यामीति विचिंत्य ३५१
तेन पुत्रेन्यः कथितं हे पुता यूयमस्मत्कुलाचारं शृणुत ? अजमेकमानीय मंत्रैश्च तं पूतीकृत्य कुलदेवतायै च प्रकटप्य तन्मांसं सर्वकटुंबिनिर्भदणीयं, येन कुलदेव्याः संतोषो भवेत. तत् श्रुत्वा तैरेक अजो मूल्येन समानीय मंत्रपूतीकरणाय सेमुकाय समर्पितः, सेमुकः प्रजनं तम निजकु. टरुधिरादिमिश्रितभोजनं सर्वदा जोजयामास. एवं कतिचिदिवसानंतरं नियमितदिवसे कुटुंबिभिस्तमज व्यापाद्य तन्मांसं भदितं. ततः सेमुकस्तीर्थयात्राकृते ततो निर्गतः, पश्चादनुक्रमेण तस्य सर्वमपि कुटुंबं कुष्टरोगानितं जातं. अथ स सेमुको मन् संस्तृषातुरः क्रमेणैकमहाटव्यां संप्राप्तस्तत्र गिरिनिर्धारपानीयभृतैकावटस्तेन दृष्टस्तत्र विविधौषधीमूलरसमिश्रितं जलं मिलितमभृत्. तृषातुरेण सेमुकेन तत्पीतं, औषधीरसमाहात्म्याच तस्य कुष्टरोगो गतो जातं च मनोहरं शरीरं, तदा स हृष्टः । सन् निजगृहप्रति चचाल. क्रमेण कौशांब्यामागतस्तदा लोकास्तं पृचंति हे सेमुक तव शरीरं कथं ।
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना - गतरोग बढ़व ? तेनोक्तं देवाराधनेन मे रोगो गतः, ततस्तेन गृहमागत्य पुत्रादिन्यः प्रोक्तं किं वृत्ति दृष्टं युष्मानिर्ममावाफलं ? पुत्रैरुक्तं हे तात कुटुंबिनामुपरि युष्माजिः कथं विश्वासघातः कृतः ? एवं पुत्रपौरादिभिर्निंदितोऽसौ नगरप्रतोयां समागतः इतस्तत्र श्रीमहावीरप्रभुः समवसृतस्तदा हा ३५२ पालेनोक्तं हे सेमुक त्वमत्र मम स्थाने कृणं तिष्ट ? यहं श्री वीरप्रभुं वंदित्वा द्रुतमेवागामीत्युत्वा स गतः, पथ कुत्तृषातुरेण सेमुकद्विजेन तत्र समीपवर्त्ति दुर्गादेवीस्थाने लोकैद कितानि व प्रमुख व्याणि भक्षितानि, ग्रीष्ममध्याह्नकालयोगेन च स भृशं तृषातुरो जातो मनसि च वापी - कूपतडागादीनि ध्यायति, परं प्रतोलीं निर्जनां मुक्त्वा स कुत्रापि गंतुं समर्थो नो नवति, एवं तजलध्यानपरोऽसौ मृत्वा राजगृहनगरे वापिकायां गर्जजसं झिपंचेंद्रियदस्त्वेन समुत्पन्नः अथ प्र भुरपि ततो विहरन् राजगृहे समवसृतस्तदा जलाहरणार्थमागतानां परस्परं वार्त्तालापं कुर्वतीनां पौरस्त्रीणां मुखेन्यः श्रीमहावीरजोस्तवागमनं श्रुत्वा तस्य दर्दुरस्य जातिस्मरणज्ञानं समुत्पन्नं, ततः चिंतितं तेन यद् द्वारपालो मां प्रतोब्यां मुक्त्वा यं श्रीमहावीरं वंदितुं गतोऽत् स एव जगांतूनां संसारसागरतः समुद्दरणदमः श्री वीरप्ररत्र समवसृतः संभवति, मया च यदि तस्मिन्मनुष्यभवे ध
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | न कृतस्तेनैवाहं नूनं तिर्यग्नवे समागतोऽस्मि, थतोऽद्यैव श्रीवीरपत्नु वदिष्यामीति विमृश्य स ।
प्रभुवंदनमनोरथयुतो वाप्या बहिर्निर्गत्य समवसरणे गमनोत्सुकः पथि गति. इतः श्रेणिकराजा
पि प्रभुवंदनाय निजपरिवारयुतः समायाति, तदा नृपाश्वपादतले समागतोऽसौ दर्दुरो मृत्वा शुभ ३५३ नावनया प्रथमदेवलोके दर्दुरांकनामा देवो जातस्तत्रेण सभायां श्रेणिकसम्यक्त्वप्रशंसा कृता, त.
त्परीक्षार्थ स दर्दुरांकदेवोऽवधिना प्रभुं राजगृहोद्याने समवसृतं विज्ञाय इतं तत्रागत्य प्रभुं च वं. दित्वा प्रजोः शरीरं चंदनादिव्येण विलेपयति. श्रेणिकस्तु देवमायातस्तं कुष्टिनं कुष्टरसः प्रनुशरीरं च विलेपयंतं पश्यति. तदा क्रुझेन श्रेणिकेन तस्य ग्रहणार्थ निजसेवकानां संझा कृता. तः प्रणा नित्कृतं तदा तेन देवेनोक्तं त्वं म्रियस्व ? तदैव श्रेणिकेन छित्कृतं तदा तेनोक्तं त्वं चिरं जीव ? अनयकुमारस्य बित्कृत्यनंतरं तेनोक्तं म्रियस्व वा जीव ? ततो यदा कालकसूकरिकेण निकृतं तदा तेनोक्तं वं मा म्रियस्व मा च जीव ? अथ नगवतो मरणकथनेन श्रेणिकस्तस्योपर्यत्यं तं कुपितः, श्तो देशनांते स यावदुवितस्तावत् श्रेणिककृतसंझातस्तलारदास्तं गृहीतुं समायाताः, श्तोऽसौ गगनमार्गे समुत्पतितस्तदा विस्मितेन श्रेणिकेनोक्तं हे नगवन् किमेतदाश्चर्य ? नगवता
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | तस्य दर्दुरांकदेवस्य सकलं स्वरूपं निवेद्योक्तमयं हि देवस्तवेंद्र प्रशंसित सम्यक्त्वपरीक्षार्थमत्रागतोऽत, किं च स कुष्ट्यपि नात्, तथैव तेन मम शरीरमपि चंदनादिना लिप्तमासीत्, तत्कृतदेवमायात एव त्वयैवं दृष्टं. पुनर्माप्रति तेन यन्प्रियस्वेति कथितं तन्मे मोक्षापेक्षया कथितं त्वांप्रति ३५४ जीवेति तव विष्यन्नरकदुःखापेक्षया कथितं. पनयकुमारं प्रति म्रियस्व वा जीवेति यत्कथितं तदत्रानयकुमारो बहुलोकोपकारान् करोति, मृतश्चासौ पंचमेऽनुत्तरविमाने गमिष्यतीत्यपेक्षया कथितं. कालकक रिकंप्रति यत्तेन मा म्रियस्व मा च जीवेति यदुक्तं तदवस्थोऽयं बहुजीवहिंसां करोति मृ तश्चासौ दुर्गतिं यास्यतीत्यपेक्षया कथितं तत् श्रुत्वा विषणेन श्रेणिकेनोक्तं हे स्वामिन् मम जवा
स्वामिनस्तर्हि मे दुर्गतिगमनं कथं ? जगवतोक्तं हे राजन् त्वया सम्यक्त्वोपार्जनादवगेव न. रकायुर्वमस्ति तदा पुनर्नृपेणोक्तं हे स्वामिन मम तद्दुर्गतिनिवारणं कथं भवेत ? प्रणोक्तं य दिवं कपिलादास्या हस्तेन दानं दापयेस्तथैव कालकसुकरिकं जीवहिंसातः संरक्षायेस्तदैव ते नरकगत्युन्नेदो भवेत. तत् श्रुत्वा श्रेणिकः प्रभुं वंदित्वा गृहप्रति समागत्य कपिलाये कथयामास है कपिले त्वं दानं देहि ? तयोक्तं हे राजन् ! मरणं श्रेयः परमहं दानं नैव दास्यामि राज्ञाने के न
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पायाः कृताः परं तया दानं नैव दत्तं. ततो राझा कालकसूकरिकमाहृय कथितं त्वं हिंसां मा कुरु?
तथापि तेन तन्न स्वीकृतं, तदा राज्ञासौ बछहस्तपादः कूपमध्ये रदितस्तत्रस्थोऽपि स मनसा जीवा
न्मारयति. अथ श्रेणिकेन प्रनोः समीपे समागत्योक्तं हे स्वामिन कालकसूकरिको मया जीवहिं ३५५
सातो रदितोऽस्ति. प्रतुणोक्तं हे राजन स कूपमध्यस्थितो मनसापि पंचशतमहिषवधकरणरूपां जी. वहिंसां करोति. तदा खिन्नेन श्रेणिकेनोक्तं हे स्वामिन् तर्हि किं मम नरकगमननिवारणोपायः क श्चिदपि नास्ति ? प्रतुणोक्तं हे राजन त्वं खेदं मा कुरु ? भविष्यचतुर्विशत्यां त्वं मादृश एव प्रथम तीर्थकरो भविष्यसि, तत् श्रुत्वा संतुष्टो नृपो निजस्थाने जगाम, प्रनुरप्यन्यत्र विजहार. ॥ इति श्रीभावकुलके दरांकदेवकथा ॥ ___गाथा-विरयाविरयसहोयर । नदगस्स नरेण नरियसरियाए । भणियाए सावियाए । दि. नो मग्गुत्ति भाववसा ॥ १६ ॥ व्याख्या-विरताऽविरतौ हो जातरौ, तयोरेको जाता मुनिर्दितीय
श्च श्रावकस्तो हावप्युद्दिश्य श्राविकाग्निनणितया नदकपूरेण नरितयापि नद्या जाववशान्मार्गो द. | त इति गाथार्थः, नावार्थस्तु कथानकगम्यः स चेकं-जयपुरनगरे सूरानिधो राजा बनव, तस्य
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लघुनाता च सोमो युवराजपदवीं भुनक्ति. श्रयैकदा तत्र श्रीसुव्रताचार्याः समागतास्तदा राजा युः
वराजादिपरिवारयुतो महोत्सवपूर्वकं तत्र वंदितुं गतः, गुरून् च नमस्कृत्य तेन भवभयविनाशिनीति | देशना श्रुता. भो जव्या श्ह क्रोधोगदावानलभस्मीनृतदमारण्ये मानमहोत्तुंगगिरिखर्वितमाईवसरि३५६ त्प्रवाहे मायाविषवल्लीमालाबादितसरलतालतामंझपे लोनोबलितोदधिवेलाप्लावितौदार्यकल्पतरु
निकुरंबके संसारे कपटपाटवोपेतमोहबुंटाकलुटितात्मजावधना घना जनाः कापि निवृत्तिस्थानमलनमाना महादुःखदारियोपेतावस्थायां स्थिता धनादिकालोताऽज्ञानतमसांधीयेतस्ततो ब्रमंतो घोरांधकारभृतनरकावटे पतंति. ततो विवेकिनिर्जनैर्निजनयनपाटवकृते सर्वदा सुगुरुधर्मोपदेशरूपांजनस्योपयोगः कर्त्तव्यो येनांजनेन निर्मलीनतनयना घोरावटादीन दूरे त्यक्त्वा सारासारभावरूपमार्ग पश्यंतो सर्मावलंबनेन दपकश्रेणिसमारूढा जना अतिदूरस्थेऽपि मोदनगरे गंतुं समर्था नवंति. एवंविधं गुरुदत्तोपदेशं श्रु वा सोमराज्ञो मनसि वैराग्यो ववव. तेनासौ गृहमागय निजवृष्वातरं
सूरनृपंप्रति कथयामास हे वातरिदं राज्यं तुन्यं समर्प्य चरणकरणनाराचदृढीनृतं चारित्र कवचं परि | धाय रजोहरणमहामुझरेण संसारसमरांगणे संमुखीमृतं मोहमहामलसुभटं हत्वाऽमंदानंदमंदिरं मो.
For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| दाराज्यमधिगंतुमहमिहामि. तत् श्रुत्वा सूरनृपेणोक्तं हे बंधो त्वमिवाहमपि गुरुमुखश्रुतमाहात्म्यं वृत्ति
मोदराज्यं लब्धं वांगमि. ततो मंत्रिप्रमुखाणामाग्रहतः केवलं निजलघुबंधुवचनत एव पुत्रजन्मा
वधि बंधनमिव मन्यमानोऽसौ सूरनृपो राज्यं पालयामास. सोमनृपश्च दीदां गृहीत्वा गुरुणा सहा३७
न्यत्र विजहार. क्रमेणाधीतानेकशास्त्रोऽसौ राजर्षिर्गीतार्थो जातः, अथैकदा कतिचिवर्षानंतरं स सोमर्षिनिजत्रातुर्मिलनाय जयपुरोद्याने समागतस्तदा सुरनृपो निजमंत्र्यादिपरिवारयुतो हर्षेण तत्र गत्वा मुनि वंदितवान. मुनिदत्तोपदेशं श्रुत्वा ब्रातुश्चारित्रं चानुमोदयन् स गृहे समागतः. अथ द्वितीयदिने सूरनृपस्य सर्वा राझ्यो देवमुनेवेदनार्थमुद्याने गताः, परमंतराले नदीमध्ये मेघवृष्टितो जलपूरं समागतं. ततस्ताः सर्वा अपि मुनेवंदनतो मनसि दुनाः पश्चादलित्वा गृहे समागतास्तदा राझोक्तं यूयं सर्वाः कथं पश्चादागताः ? ताभिरुक्तं स्वामिन्नंतराले नदीमध्ये नीषणं जलपूरं समा गतं, तेन वयं पश्चादलितास्तदा राझोक्तं तकालपूरस्य प्रतिकारस्तु सुलभोऽस्ति. युष्माभिर्नदीतटे ग.
वा वाच्यं यद् यदिवसादारन्यास्मद्देवरेण दीदा गृहीतास्ति तद्दिवसादस्मत्पतिर्यदि ब्रह्मचारी भवेत्त| हि हे नदीदेवि अस्माकं मार्ग देहीति कथिते सति नदी मार्ग दास्यति. तत् श्रुत्वा सर्वा रायो
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | मुखे हस्तं दत्वा हसंत्यः संत्यश्चिंतयामासुर्यद्राज्ञा शीलं पालितमस्ति तत्तु सर्वे वयं जानीम ि विचित्य कौतुकार्थिन्यस्ताः सर्वा स्थस्थिताः पुनर्देवृवंदनार्थ चलिताः, नदीतटे गत्वा ता निस्तथैवोक्तं, तत्कालमेव नदीप्रवाहः पृथग्भूतस्तदा रथसहिताः सपरिवारास्ताः परतटे प्राप्ताः, तत्क्षणमेव ३पुनर्नवाहस्तथैव वहितुं लमः, विस्मिताजी राज्ञीनिरुपवने गत्वा देवमुनिर्वदितः श्रुतश्च तस्य धर्मोपदेशः, ततस्ताभिस्तव स्वनोजनकृते मनोहररसवती निष्पादिता प्रतिलाजितश्च भक्त्याहारादिना स मुनिः, ततः संध्यायां गृहगमनोत्सुकास्ताः परस्परं वार्त्तयितुं खमा यदथ वयं किं पश्चाद्दलमानास्तदेव वाक्यं कथयिष्यामः किं वान्यत् ? तदा गुरुणोक्तं जो महानुजावा यूयं किं जल्पथ ? ततस्तानिः सर्वा वार्त्ता मुनेरग्रे कथितास्तदा मुनिनोक्तमथ युष्मानिर्नदीतटे गत्वैवं वक्तव्यं यदस्मदेवा दीक्षाग्रहणदिनादारन्य वेदनाहारिणैव स्थितं भवेत्तर्हि हे नदी देवि यस्माकं मार्ग देहीति. तत श्रुत्वा पुनर्विस्मिताचिस्ता निश्चितितमिदमपि कथं घटते ? यस्मानिरयैव प्रत्यक्षं तस्मै माहारो दत्तोऽस्तीति चिंतयंत्यस्ता विस्मिताः सत्यः पुनर्नदीसमीपे समागत्य तथैव कथयामासुस्तदा पूर्ववदेव नदी द्विधा जाता. प्राप्ताश्च सर्वा व्यपि सस्याः परिवारयुता निजगृहे. ययातीव विस्मिता निस्ताभि
For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः | नर्वे पृष्टं हे स्वामिन् कथं यूयं ब्रह्मचारिणः कथं च देवमुनिर्निराहारः ? तदा पेनोक्तं यूयं मुग्धा
धर्मतत्वं न जानीथ, यदा व्रात्रा दीदा गृहीता तदादितोऽहं चारित्रमनोरथस्यस्थित एव गमनाग
मनादिसकल क्रियां करोमि, राज्ययोग्यपुत्रप्रसवावधिमेवाहं केवलं लूदपरिणामेनैव गृहस्थोऽस्मि, ३९ए अतोऽहं युष्मानि वयति यः. यथा-परपुंसि रता नारी । भर्तारमनुगबति ॥ तथा तत्वरतो यो
गी। संसारमनुवर्तते ॥ १ ॥ किंच यश्चारित्रस्थितो निवद्याहारं करोति स केवलं धर्मसाधनदेहः मानधारणाय न तु रूपकांतिपुष्टिहेतवे. 'निवज्जाहाराणं । साहूणं निच्चमेव नववासो ॥' इति वचनानिवद्याहारकर्तारः साधवः सदैव निराहारा ज्ञेयाः. तत् श्रुत्वा हृष्टानी राझीनिनोक्तं सर्व तथेति प्रतिपन्नं. अथ कालांतरे पुत्रप्रसवानंतरं यौवनोपेताय तस्मै च राज्यं दत्वा सूरराजा दीदा गृहीतवान, जातश्च गीतार्थः, कालांतरे तौ दावपि जातरौ केवलज्ञानमासाद्य मोक्षे गतो. ॥ इति श्रीभावकुलके सोमराजर्षिकथा ॥
गाथा-सिरिचंडरुदगुरुणा । तामिऊतोवि दंमघाएणं ॥ तत्कालं तस्सीसो । सुहलेसो केवली जान ॥ १७ ।। व्याख्या-श्रीचंडरुजाचार्यगुरूणा दंडघातेन ताड्यमानोऽपि तस्य शिष्यस्त
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः कालं शुनलेश्यातः केवलज्ञानयुतो जातः ॥ १७ ॥ एकदा चमरुदानिधानाचार्या बहुपरिवारपरिवः | वनिता विशालाया नपवने समवसृताः, तेषामाचार्याणां प्रकृतिरत्यंतक्रोधाकुला बनुव, तेन तस्य परि
वारस्तस्मात्स्तोकं दूरे एवावसत. तस्य क्राधोपेतप्रकृतितश्च लोकैस्तस्य चंडरुद्राचार्य इति नाम दत्तं. ३६० श्तः कोऽपि नवपरिणीतो व्यवहारिपुत्रो निजसुहृमणोपेतो हास्यकुतूहलानि कुर्वन् क्रीडार्थ तत्रो
द्याने समागतः, साधुवृंदं च तत्र दृष्ट्वा वंदित्वा च ते हास्यकीमां कर्त्त लमाः, मित्रेणैकेन मुनिन्यः कथितं भो मुनयो नवपरिणीतो सुहृदयमस्माकं दीदाग्रहणाजिलाषणात समागतोऽस्ति, मुनि निस्तेषां तहास्यवचनं ज्ञात्वा न किंचिदपि जटिपतं, तदा पुनरपि तैर्मित्रैस्तथैवोक्तं तदा स्वाध्या यभंगनीरुन्निर्मुनिनिरुक्तं नो महानुभावा एतदिषये वयं न जानीमहे, तो दुरस्थितायास्मद्गुरवे यूयं | विज्ञप्तिं कुरुत ? ततस्ते हास्यं कुर्वाणास्तत नबाय गुरुसमीपे गत्वा तथैव कथयामासुः, परं गुरुणा | न जल्पितं, दित्रिवारकथनतः समुत्पन्नक्रोधो गुरुजगौ तर्हि लोचकृते रदामानयत ? तैश्चापव्यना. | वेन रदानीता, तदा गुरुणापि नवपरिणीतं तं बलादपि गृहीत्वा तस्य शिरो पुतं पुतं केशोत्पाट | नपूर्वकं झुचितं विहितं. तद् दृष्ट्वा विषणास्ते सर्वेऽपि सुहृदो नयात्पलायिताः, अय तेन नवप
For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना. | रिणीतशिष्येण शुजनावताचिंतितं हास्येनापि मर्यंतच्चारित्रं यक्षब्धं तन्मे नूनं महद्भाग्यं सूचयति,
अधुना तस्य निर्वाहे एव मया यत्नो विधेय इति विचिंत्य तेन गुरवे निवेदितं हे नगवन् मम सं बंधिनोऽझानिनः संति ततोऽत्रस्थानां नवतां ते परान करिष्यंति, मां च गृहीत्वैव यास्यंति, तत श्त आवयोर्विहार एव योग्यस्तदा गुरुणोक्तं वृष्त्वेनाहं रात्रौ गमनाऽसमर्थोऽस्मि, त्वं मम संतापकारकः शिष्यः क मिलितः ? शिष्येणोक्तं हे नगवन् यूयं मम स्कंधमारोहत ? तदा गुरुस्तस्य स्कं. घोपरिस्थः पथि चचाल. पथि चांधकारबाहुल्येन शिष्यस्य निनोच नमो गबतो यदा पदस्खलना भवति तदा छोऽसौ चमरुजाचार्यस्तस्य शिरसि दंडप्रहारान करोति. तथापि क्षमावान् शिष्यो विनयेन चिंतयति यन्ममाजाग्यवशान्मत्सकाशान्मे गुरूणां दुःखं समुन्नवति. एवं पुनः पुनर्दम्प्रहारेण तस्य मस्तकतो रुधिरधारा निर्गता, तथाप्यनित्यनावनां नावयतस्तस्य दपक श्रेणिमारूढस्य के वलझानं समुत्पन्नं. अथ शानबलेनासौ समविषम चुमिकां पश्यन समनुमावेव चलन गुरुन्यो रोच. यामास. तदा गुरुभिश्चिंतितमथ केवलं प्रहारत एवासौ सम्यक् चलति. इतस्तन्मस्तकानिःसृतया रुधिरधारया गुरुशरीरमा ऋतं, तदा तेन चिंतितमहो नवदीक्षितस्याप्यस्य कीदृशी कमा वर्तते !
For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना. अहं मृढश्च वृहीतोऽपि क्रोधमलाविलमलिनांतःकरणोऽस्मि, श्रतो मांप्रति धिगस्तु. ईटकोपं कु.
र्वतो मम का गतिर्भविष्यति ? इत्यादिशुभनावनां नावयतः दपक श्रेणिमारूढस्य तस्य चमडा.
चार्यस्यापि केवलझानं समुत्पन्नं. क्रमेण तो गुरुशिष्यौ बहुजीवान् प्रतिबोध्य मोक्षे गतौ ॥ इति ३६१ श्रीनावकुलके चमरुजाचार्यशिष्य कथा ॥
गाथा-जं न हुबंधो जाणिजे । जीवस्स वधेवि समिश्गुत्ताणं ॥ नावो तब पमाणं । न प माणं कायवावारो ॥ १० ॥ व्याख्या-समितिगुप्तानां मुनीनां जीवात्य प्राणिनो वधेऽपि यत्कर्मवं. धो न नणितस्तत्र नाव एव प्रमाणं न च कायव्यापारः प्रमाणतः ॥ १० ॥
गाथा-जावुच्चिय परमबो । जावो धम्मस्स साहगो भणिन ॥ सम्मत्तस्सविवीध । नावुचिय बिति जगगुरुणो ॥ १५ ॥ व्याख्या-परमार्थेन नाव एव प्रधानो ज्ञेयः, पुनर्धर्मसाधकोऽपि भाव एव कथितः, सम्यक्त्वस्य बीजमपि नाव एव, इति जगद्गुरवः श्रीवीतरागाः कथयति. ॥ १५ ॥
गाथा-किं बहुणा गणिएणं । तत्तं निसुणेह भो महासत्ता । मुस्कसुहवीयभूत । जीवाण सुहावहो भावो ॥ २० ॥ व्याख्या-बहुना कथनेन किं ? जो महासत्वा भव्यजीवास्तत्वं परमार्थ
For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | शृणुत ? मोदसुखस्य बीज तो जीवानां स सुखावहः सुखदाता भाव एव ज्ञेयः ॥ २० ॥ श्रथ चवृत्ति
तुर्धर्माणां फलमाह ॥ ___गाथा-श्यदानसीलतवभाव –णान जो कुण सत्तिनत्तिपरो ॥ देविंदविंदमहिछ । थशरा सो लहर सिधिसुहं ॥ २१ ॥ व्याख्या-यों भव्यप्राणी श्वं पूर्वोक्तप्रकारेण दानशीलतपोनावनारूपं चतुर्धा धर्म शक्त्या च शत्या तत्परः सन् करोति स जीवो देवेंद्र दैः शक्रसमुहैमहितं पूजितमेवंविधं सिधिसुहं मोदासुखमचिरात्स्तोककालमध्ये एव लानते. अस्यां गाथायां — देवेंद्र' इति पदेन ग्रंथकर्तृभिर्महात्मन्निः श्रीमद्देवेंद्रसूरिनिरनौछत्यसूचकं निजनाम सूचितं ॥ २१ ॥ ___ गाथा-नावेण जुवणनाहं । जावेण हुंति देवलोगान ॥ नावेण सिधिसुखं । पावंति सवसंपत्तिं ॥ २५ ॥ व्याख्या-भावेन जीवः स्वर्गमर्त्यपातालात्मकत्रिवनस्याधिपत्यं प्राप्नोति, च पु न वेन देवलोका अपि प्राणिनां सुलभा जवंति, पुनर्भावेनैव प्राणिनः सर्वसंपत्तियुतं जन्ममरणादिरहितं सिघिसुखं मोदासुखं प्राप्नुवंतीति. इति श्रीतपागबेशनट्टारकश्रीविजयरत्नसूरीश्वरराज्ये पं. मितश्रीभोजकुशलगणिशिष्यपंडितश्रीवृद्धिकुशलगणिशिष्येण पंमितलाजकुशलगणिना विरचिता
For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६४
दाना यां श्रीदानादिकुचकवृतौ जावना कुलकं समाप्तं ॥ तत्समाप्तौ च समाप्तेयं श्रीदानादिकुलकवृत्ते ई
वृत्तिवृत्तिः ॥ श्रीरस्तु ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित विजयसुप्रसादात् ॥ लब्ध्वा यदीयचरणांबुजतारसारं । स्वादचटाधरितदिव्यसुधासमूदं ॥ संसारकाननतटे घटता लिनेव । पीतो मया प्रवरबोधरसप्रवाहः || १ ||
वंदे गुरुं तं च | चारित्रविजयाह्वयं || परोपकारिणां धुर्ये । चित्रं चारित्रमाश्रितं ॥ २ ॥ युग्मं . पूर्वा विजयानिधाना। मुनीश्वराः सूखिरस्य शिष्याः । नंदपूर्व विजयानिधस्य । जातास्तपागढसुनेतुरेते ॥ ३ ॥
ग्रंथ श्री जामनगर निवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्री जैन जाकरोदय बापखानामां बापी प्रसिद्ध कर्यो बे.
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // इति श्रीदानादिकुलकवृत्तिः समाप्ता // SMRLMmmmmmmm For Private and Personal Use Only