Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था० ३ उ०१ सू० ४३ स्वमतनिरूपणम्
६७
"
सच्चे नाकृतकर्म भवनपक्षस्य सम्मतत्वादिति । प्रश्नकतृणामभिमायमाह-यदि श्रमणा निर्ग्रन्था अपि - 'अकृतमेव कर्म देहिनां दुःखाय भवतीति प्रतिपद्यन्ते ततः शोभनं स्यात्, अस्मत्समानबोधत्वादत आधान् त्रीन् भङ्गकान अपृच्छन्तचतुर्थमेव भङ्गकं पृच्छन्तीति । ' से ' इत्यादि से अथ पुनस्तेषामकृतकर्माभ्युपगमवताम् एवं- वक्ष्यमाणप्रकारेण वक्तव्यम्-समुल्लापः स्यात् । यद्वा-ते एवं वक्ष्यमाणं कथयन्ति परान् प्रति यदुत - अथैवं वक्तव्यं - प्ररूपणीयं तत्त्वादिनां स्यात् भवेत् । किं तदित्याह--' अकिच्चे ' इत्यादि, अकृते सति कर्मणि दुःखाभावाद् अकृत्यम्-अकरणीयम्, अबन्धनीयम् - अमाप्तव्यमनागते काले जीवानामिति भावः, किम् ? दुःखंभूति प्रत्यक्ष होती है अतः उसके सत्व से अकृतकर्मभवनपक्ष संमत हुआ है प्रश्नकर्ता ने यहां ऐसा अपना अभिप्राय प्रकट किया है- यदि श्रमण निर्ग्रन्थ भी "अकृत ही कर्म देहधारियों को दुःख के लिये होता है " ऐसा स्वीकार कर लेते हैं तो यह बड़ी अच्छी बात है क्यों कि हमारी और उनकी मान्यता में समानता आ जाती है इसी कारण आद्य तीन भङ्गकों नहीं पूछते हुए उन्हों ने इस चौथे भङ्ग को पूछा है इसी लिये अकृत कर्म को स्वीकार करने वाले उसका ऐसा समुल्लाप है इसी प्रकार से वे दूसरों के प्रति प्रतिपादन करते हैं, कि अकृत्यं दुःखं, अस्पृश्यं दुःखम्, अक्रियमाणकृतं दुःखम्, अकृत्वा २ प्राणा २ भूता जीवाः सच्चा वेदनां वेदयन्ति " कर्म अकृत्य है-कर्म के कृत नहीं होने पर दुःख के सद्भाव से वह अकृत्य-अकरणीय है-अबन्धनीय है अनागत ( भविष्यत्) काल में जीवों के द्वारा यह अप्राप्तव्य
66
હાય છે તેથી તેના સત્વથી અકૃત કર્મ ભવન પક્ષ સ`મત થયા છે. પ્રશ્નકર્તા એ અહીં પેાતાને એવે અભિપ્રાય પ્રકટ કર્યાં છે કે- જો શ્રમણ નિ' થા પણ એ વાતના સ્વીકાર કરતા હાય કે અમૃત કેમ જ દેહધારીઓના દુઃખનું કારણુ ખને છે, તે અમારી અને તેમની માન્યતા વચ્ચે સમાનતા આવી જાય છે, ” તે કારણે શરૂઆતના ત્રણુ ભાંગા (વિકા ) તેમણે પૂછ્યા નથી પશુ ચેાથેા વિકલ્પ જ પૂછયેા છે. તેથી જ અકુત કમ ના સ્વીકાર કરનારા એવા તેમના આ પ્રકારને સમુલ્લાપ ( મત-માન્યતા ) છે. એજ પ્રકારનું તેઓ मन्यनी सभीचे प्रतिपाहन उरे छे. तेथे डे छे - " अकृत्यं दुःखं, अस्पृश्यं दुःखम्, अक्रियमाणकृत दुःखं, अकृत्वार, प्राणा भूता जीवा सत्वा वेदनां वेदयम्ति " કમ અકૃત્ય છે-કમ કૃત નહીં હ।ષાથી દુખના સદ્ભાવથી તે અકૃત્ય-અકરણીય छे-अमन्धनीय छे-अनागत ( लविण्य ) अजमां ते भुवो द्वारा भअसत्य छे.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨