Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघाटीका स्था० ३ उ0 ४ सू० ६४ पर्यायानन्तरनिरूपणम् २१३ स्वरूपं यथा-आधाकर्माहाराधामन्त्रणस्य स्वीफरणेऽतिचारः१, तद्ग्रहणार्थ भमने व्यतिक्रमः २, तद्ग्रहणेऽति चारः ३, तस्य गिल ने चानाचारो ४ भवति । उक्तञ्च
" अहाकम्मामंतण,-पडिसुणमाणे अइक्कमो होइ १ ।
पयभेयाइ वइक्कम २, गहिए तइ ३ एयरो गिलिए ४ ॥ १ ॥ छाया-आधाकर्मामन्त्रण प्रतिश्रवणेऽतिक्रमो भवति ।।
पदभेदादौ व्यतिक्रमः गृहीते तृतीयः इतरो गिलिते " ॥१॥ इति। इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि वाच्याः । एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां भण्डोपकरणादीनां मुनिवेपस्य चोपघाताय मिथ्यादृष्टीनां प्रभावनार्थ वा निमन्त्रणपतिश्रवणादिभिश्चतुर्भिरतिक्रमादयश्चत्वारोऽप्यायोजनीया इति१४। 'तिण्हं अइक्कमाणं' इत्यादि, अत्र प्राकृतत्वाद्वितीयार्थे षष्ठी, एवमग्रेऽपि। चारों का स्वरूप इस प्रकार से समझना चाहिये-आधाकर्म दोष से दूषित आहारादिक का आमन्त्रण स्वीकार करना इसमें अतिक्रम लगता है उसे लाने के लिये गमन करने में व्यतिक्रम दोष लगता है उसे ग्रहण करने में अतिचार लगता है और उसे खालेने में अनाचार दोष लगता है। कहा भी है-(आहाकम्मामंतण ) इत्यादि ।
इसी तरह से उत्तर गुणरूप चारित्र के संबंध में भी ये चार कहना चाहिये। इस उद्देश से ज्ञान और दर्शन के उपकारी द्रव्यरूप भाण्ड उपकरण आदिकों के और मुनिवेष के उपघात करने के लिये अथवा मिथ्यादृष्टियों की प्रभावना करने के लिये निमंत्रण स्वीकार करने आदि रूप चारों क से अतिक्रम आदि चारों लगते हैं ऐसा लगाना चाहिये १४ ।
"तिण्हं अइकमाणं" इत्यादि-अतः तीन अतिक्रमों की आलोचना આદિ ચારેનું સ્વરૂપ આ પ્રમાણે સમજવું. આધાકર્મ દષથી દૂષિત થયેલા આહારાદિકનું આમંત્રણ સ્વીકારવાથી અતિકમ લાગે છે. તેને લેવા માટે ગમન કરવામાં વ્યતિક્રમ દોષ લાગે છે, તેને ગ્રહણ કરવામાં અતિચાર લાગે છે અને तेन मा सेवाथी सनाया होष मागे छे. युं ५५ छ । “आहाकम्मामंतण" त्या
એ જ પ્રમાણે ઉત્તર ગુણરૂપ ચારિત્રના સંબંધમાં પણ આ ચારેનું કથન થવું જોઈએ. આ ઉદ્દેશથી જ્ઞાન અને દર્શનમાં ઉપકારી દ્રવ્યરૂપ ભાંડ, ઉપકરણ આદિન અને મુનિવેષને ઉપઘાત કરવા નિમિત્ત અથવા મિથ્યાદષ્ટિ.
ની પ્રભાવના કરવાને માટે નિમંત્રણના સ્વીકાર આદિ રૂપ ચારે કામોથી અતિક્રમ આદિ ચારે દેષ લાગે છે, એમ સમજવું. ! ૧૪ છે
" तिहं अइकमाणं " त्या
શ્રી સ્થાનાંગ સૂત્ર : ૦૨