Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 808
________________ सुघा टीका स्था०४ ३०२ सू० ७१ रतिकर पर्वतवर्णनम् ७९३ २ गोभा ३, सुदंसणा ४, अमलाए ९, अच्छराए २, णयमियाए ३, रोहिणीए ४ तत्थणं जे से उत्तरपच्चत्थिमिले रइकरगपव्यए तत्थ णं चउद्दिसि ईसाणस्स देविंदस्स देवरन्नो चउहमग्गमहिसणं जंबुद्दीयमाणमित्ताओं चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा - रयणा १, रयणुच्चया २, सव्वरयणा ३, रयणसंचया ४, बसू ९, वसुगुत्ताए २, वसुभित्ताए ३ वसुन्धराए ४ ॥ ॥ सू० ७१ ॥ छाया - नन्दीश्वरवरस्य खलु द्वीपस्य चक्रवालविष्कम्भस्य बहुमध्यदेश भागे चतसृषु विदिक्षु चत्वारो रतिकरकपर्वतः प्रज्ञप्ताः, तद्यथा - उत्तरपौरस्त्यो रतिकरपतः १, दक्षिणपौरस्त्यो रतिकरकपर्वतः २, दक्षिणपाश्चात्यो रतिकरकपर्वतः ३, उत्तरपाश्चात्य रतिकरकपर्वतः ४ । ते खलु रतिकरपर्वता दश योजनशतानि ऊर्ध्वमुच्चत्वेन, दश गच्यूतशतानि उद्वेधेन सर्वत्र समः झल्लरी संस्थानसंस्थितः दश योजनसहस्राणि विष्कम्भेण, एकत्रिशतं योजनसहस्राणि षट् च त्रयोविंशानि योजनशतानि परिक्षेपेण, सर्वरत्नमयाः अच्छाः यावत् प्रतिरूपाः । तत्र खलु यः स उत्तरपौरस्त्य रतिकरकपर्वतः, तस्य खलु चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्ताः, तद्यथा - नन्दोत्तरा १, नन्दा २ उत्तरकुरवः ३, देवकुरवः ४ | कृष्णायाः १, कृष्णराज्याः २, रामायाः ३, रामरक्षितायाः ४ । तत्र खलु यः स दक्षिणपौरस्त्यो रतिकरकपर्वतः, तस्य खलु चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्वतत्रो राजधान्यः प्रज्ञप्ताः तद्यथा - समनाः १, सौमनसा २, अर्चिमालिनी ३, मनोरमा ४, पद्माया १, शिवायाः २, सत्याः ३, अज्वाः ४ । तत्र खलु यः स उत्तरपाश्चात्यो रतिकरकपर्वतः तत्र खलु चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणमात्राश्चतस्रो राजधान्यः प्रज्ञप्ताः तद्यथा-भूता १, भूतावतंसा २, गोस्तूपा ३, सुदर्शना ४, अमलायाः १, अप्सरसः २, नवमिकायाः ३, रोहिण्याः ४ । तत्र खलु यः स उत्तरपाश्चात्यो रतिकरकपर्यतः, तत्र खलु चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बुद्वीपप्रमाणमात्राश्चतस्त्रो राजधान्यः प्रज्ञप्ताः तद्यथा - रत्ना १, रत्नोच्चया २, सर्वरत्ना ३, रत्नसंचया ४, वस्याः १, वसुगुप्तायाः २, सुमित्रायाः ३, वसुन्धरायाः ४ ॥ सू० ७१ ॥ स- १०० શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819