Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 814
________________ सुघा टीका स्था०४ उ०२ सू०७४ संयमस्वरूपनिरूपणम् संयमं निरूपयति- मूलम् - चउच्चिहे संजमे पण्णत्ते, तं जहा- मणसंजमे १, इसंजमे २, काय संजमे ३, उवगरणसंजमे ४ ॥ सू० ७४ ॥ छाया -- चतुर्विधः संयमः प्रज्ञप्तः, तद्यथा - मनःसंयमः १, वाक्संयमः २, कायसंयमः ३, उपकरण संयमः ४| , टीका--" चउव्विहे " इत्यादि - संयमः - संयमनं संयमः - सावद्यव्यापारविरतिस्वरूपः, स चतुविधः प्रज्ञप्तः, तद्यथा-मनः संयमः - मनसः संयमः-अशुभभावेभ्यो निवर्तनं शुभध्यानादौ प्रवर्तनं वा, वाक्संयमः - वाचः संयमः - सावधव्यापारेभ्यो निवर्तनम् २, कायसंयमः - कायस्य संयमः - अतिचारादिरूपसावद्यव्यापारेभ्यो निवर्तनम् ३ उपकरणसंयमः - बहुमूल्य वस्त्रादि परिहारः ४|०७४ | द्वेषका त्याग कर देता है । आजीविकों के यहां येही चार तप माने गये हैं । जब कि जैन सिद्धान्त में १२ तप प्रतिपादित हैं || सू० ७३ ॥ " चउन्विहे संजमे पण्णत्ते " इत्यादि ७९९ सूत्रार्थ- संयम चार प्रकार के हैं, मनःसंयम १, वाक्संयम२, काय संयम ३ और उपकरण संयम ४ | टीकार्थ - सावध व्यापार में विरतिही संयम है । तात्पर्य है कि अशुभ भावोंकी चिन्तासे मनको हटाना और धर्मध्यान आदिमें उसे लगाना मनःसंयम है १, सावध व्यापारसे मनको हटाना और शुभ व्यापार में प्रवृत्त करना चाकूसंयम है २, अतिचार आदि सावध व्यापार से शरीरको हटाना और निरतिचार व्यापार रूपमें उसे प्रवृत्त करना काय संयम है ३, बहु मूल्य वस्त्रादिक धारण का परित्याग करना उपकरण संयम है || सू० ७४ ॥ નાજ્ઞ વિષયક રાગદ્વેષના ત્યાગ કરી નાખે છે. આજીવક આ ચાર તપને જ माने छे, परन्तु मैन सिद्धान्तमां तो १२ तप उद्यां छे. ॥ सू. ७३ ॥ " चउव्विहे संजमे पण्णत्ते " त्याहि सूत्रार्थ-संयमना यार प्रहार छे - ( १ ) मन:संयम, (२) पाट्र्सयम, (3) ४ाय संयम भने (४) ५५२५ सयभ ટીકા-સાવધ વ્યાપાર (પ્રવૃત્તિ ) થી વિરતિનું નામ જ સયમ છે. અશુભ ભાવેાના ચિન્તનથી મનને દૂર રાખવું અને ધર્મધ્યાન આદિમાં તેને લીન કરવુ' તેનું નામ મનઃસયમ છે. સાવદ્ય વ્યાપારમાંથી વચનને દૂર રાખીને શુભ વ્યાપારમાં પ્રવૃત્ત કરવા તેનું નામ વાસય" છે. અતિચાર આદિ સાવધ વ્યાપારથી શરીરને દૂર રાખવું અને નિરતિચાર વ્યાપારમાં પ્રવૃત્ત કરવુ તેનું નામ કાયસયમ છે. બહુમૂલ્ય વર્દિકને ધારણ કરવાના પરિત્યાગ કરવે तेनुं नाम उप४२ संयम हे ॥ सू. ७४ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819