Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 815
________________ ८०० स्थानाङ्गसूत्रे पूर्व संयम उक्तः, स च त्यागाद्भवतीति त्यागं निरूपयति-- मूलम् चउव्विहे चियाए पण्णत्ते, तं जहा-मणचियाए १, वइचियाए २, कायचियाए ३, उवगरणचियाए ।सू०७५॥ छाया--चतुर्विधस्त्यागः प्राप्तः, तद्यथा-मनस्त्यागः १, वाक्त्यागः २, कायत्यागः ३, उपकरणत्यागः ४।। सु० ७५ ॥ टीका-"चउबिहे " इत्यादि-त्याग:-सांभोगिकानां वस्त्रपात्रादिप्रदानं, स चतुरिधः प्रज्ञप्तः, तद्यथा-मनस्त्याग:-मनसा प्रदानम् १, एवं वाक्त्यागः २, कायस्यागः ३, उपकरणत्यागवापि बोध्यः ४ा मू० ७५ ॥ पूर्व त्याग उक्तः, स चाकिञ्चनस्य सम्यग्मवतीत्यकिञ्चनतां निरूपयति मूलम्-चउठिवहा अकिंचणया पण्णत्ता, तं जहा-मणअकिंचणया १, वइकिंचणया २, कायकिंचणया ३, उवगरणअकिंचणया ४। ॥ सू० ७६ ॥ छाया-चतुर्विधा अकिञ्चनता प्रज्ञप्ता, तद्यथा-मनोऽकिञ्चनता १, वागकिश्चनता २, कायाकिञ्चनता ३. उपकरणाकिञ्चनता ४ ॥ सू० ७६ ॥ त्याग निरूपण"चविहे चियाए पपणत्ते" सूत्रार्थ-त्याग चार प्रकारका होता है, मनस्त्याग१, चाकत्याग२, काय. सत्रार्थ-त्याग ३. उपकरण त्याग ४ । टीकार्थ-साम्भोगिक साधुओंको वस्त्रादि देना त्याग है। त्याग शब्दसे यहां दान का ग्रहण हुवा है २ साम्भोगिक साधुजनोंको वस्त्र आदि मनसे देना मनस्त्याग है १, इसी प्रकार चालत्याग आदिके विषयमें समझना ॥ ७५ ॥ __" त्याग अकिञ्चन का सम्यक् होना है, अतः अकिशनताका त्यागनि३५-- "चउव्यिहे चियाए पण्णत्ते" त्यादि-- सूत्राथ-त्यांना या२ ४४२ -~~-(१) मनस्त्या , (२) ययनत्या, (3) કાયત્યાગ અને ૪ ઉપકરણ ત્યાગ. ટીકાર્થ–- સાભેગિક સાધુઓને વસ્ત્રાદિક દેવા તેનું નામ ત્યાગ છે. ત્યાગ શબ્દથી અહીં દાનનું ગ્રહણ થયું છે. સાંગિક સાધુઓને મનથી વસ્ત્રાદિક અર્પણ કરવા તેનું નામ મનરત્યાગ છે. એ જ પ્રમાણે વાકૃત્યાગ આદિ વિષે પણ સમજવું જોઈએ. સૂ. ૭૫ છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819