Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 816
________________ सुघा टीका स्था० ४ उ०२० ७६ अकिञ्चनतानिरूपणम् ८०१ = टीका--" चउव्विहे " त्यादि - अकिञ्चनता - अविद्यमानं किञ्चन किमपि धर्मोपकरणातिरिक्तं वस्तुजातं यस्य सोऽकिञ्चनः = निष्परिग्रहः, तस्य भावोऽकिञ्चता सा चतुर्विधा प्रज्ञप्ता, तद्यथा - मनोऽकिञ्चनता - मनसा अकिञ्चनता - निष्परिग्रहता तथा एवं वागकिञ्चनतादिषु बोध्यम् । सू० ७६ । 9 इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापक - प्रविशुद्वगद्यपद्य नैकग्रन्थ निर्मापक - वादिमानमर्दक - श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य पदभूषित - कोल्हापु रराजगुरु बालब्रह्मचारि- जैनाचार्य -- जैनधर्मदिवाकर-पूज्यश्री - घासीलालव्रतिविरचितायां स्थानाङ्गसूत्रस्य सुधाख्यायां व्याख्यायाम् चतुर्थ स्थानस्य द्वितीयोद्देशः समाप्तः ॥४-२॥ निरूपण करते हैं-" चउव्विहा अकिंचणया पण्णत्ता इत्यादिसूत्रार्थ-अकिञ्चिनता के चार भेद हैं। मनोऽकिञ्चनता - बाग किञ्चनता - कायाsकिञ्चनता ३, उपकरण। किञ्चनता ४ | टीकार्थ- धर्मोपकरण से अतिरिक्त और वस्तु जिनकेपास नही है वे अकिञ्चन हैं, निष्परिग्रह हैं, अकिञ्चनपनाही अकिञ्चनता है। मनसे जो अकिञ्चनता है वह मनोऽकिश्चनना है, इसी प्रकार वचनादिकों की अकिञ्चनता जानना चाहिये || सू० ७६ || श्री जैनाचार्य जैनधर्म दिवाकर पूज्य श्री घासीलालजी महाराज कृत स्थानाङ्गसूत्र "की सुधा 'टीका का चौथा स्थानका दूसरा उद्देशक समाप्त ॥ 66 चव्विा अकिंचणया पण्णत्ता " त्याहि- सूत्रार्थ - अम्यिनताना यार प्रहार छे - ( १ ) भतः अनिता, (२) बागयिनता (3) अयाम्यिनता मने (४) उपराज्यनता. , ટીકા-ધ પકરણ સિવાયની બીજી કાઈ પણ વસ્તુએ જેમની પાસે નથી તેએ અકિચન છે-નિપરિગ્રહી છે. અચિનપણાને જ અકિંચનતા કહે છે. મનની અપેક્ષાએ જ અક્રિંચનતા છે તેને મનઃ અકિંચનતા કહે છે. એ જ પ્રમાણે વાગાદિની અકિંચનતા વિષે પણ સમજવું. ॥ સૂ. ૭૬ ડા શ્રી જૈનાચાર્ય જૈનનધમ દિવાકર પૂજ્ય શ્રી ઘાસીલાલજી મહારાજ કૃત સ્થાનાંગસૂત્ર ” ની સુધાટીકાના ચાથા સ્થાનના ખીજો ઉદ્દેશક સમાપ્ત 66 શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 814 815 816 817 818 819