Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 812
________________ सुघा टीका स्था०४ उ०२ सू० ७२ सत्यस्वरूपनिरूपणम् ७९७ पतच पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वादिति सत्यं निरूपयितुमाह मूलम्-चउविहे सच्चे पण्णत्ते, तं जहा-णामसच्चे १, ठवणसच्चे २, दवसच्चे ३, भावसच्चे ४ । सू० ७२ ॥ छाया-चतुर्विधं सत्यं प्रज्ञप्तम् , तद्यथा-नामसत्यं १, स्थापनासत्यं २, द्रव्यसत्यं ३, भावसत्यम् ४ ॥ ० ७२ ।। टीका-" चउबिहे " इत्यादि-व्याख्या सुगमा । नवरं-नाम-स्थापनाद्रव्यभावानां स्वरूपमस्मत्कृतायामनुयोगद्वारस्यानुयोगचन्द्रिकाटीकायां जिज्ञासुभिरवलोकनीयम् । मू० ७२ ॥ पूर्व सत्यं निरूपितं, तच्च चारित्रविशेषरूपमिति चारित्रविशेषान् द्वितीयोद्दे. शसमाप्तिपर्यन्तं निरूपयितुमाह __ मूलम्-आजीवियाणं चउबिहे तवे पणत्ते, तं जहा-उग्गतये १, घोरतये २, रसणिज्जूहणया ३, जिभिदियपडिसंलीणया ४ । सू० ७३ ॥ यह सब कथन जिनोक्त होनेसे सत्य हैं, अतः अब सूत्रकार सत्य निरूपण करते हैं । " चउविहे सच्चे पणत्ते" इत्यादि टीकार्य-सत्य चार प्रकारका कहा गयाहै, नाम सत्य १, स्थापना सत्य, २, द्रव्य सत्य ३, भाव सत्य ४ । इसको ब्याख्या सुगम है । इन सत्य स्वरूपोंका जिज्ञासु, अनुयोग द्वारकी अनुयोग चन्द्रिकाटीकाको देखें सू०७२ निरूपित यह सत्य चारित्र विशेषरूप होता है। इसलिये अब सूत्रकार द्वितीय उद्देशेकी समाप्तितक चरित्र विशेषणोंका कथन करते हैं। " आजीवियाण चउबिहे तवे पण्णत्ते" इत्यादि આ સમસ્ત કથન જિનેક્ત હેવાથી સત્ય છે. આ સંબંધને અનુલક્ષીને २ सूत्र४२ सत्यतुं नि३५२५ ४२ छ-" चउबिहे सच्चे पण्णत्ते " त्या टा-सत्य यार ४ानुं ज्युंछ-(१) नाम सत्य, (२) स्थापना सत्य, (3) द्र०य सत्य, अन (४) मा सत्य. मपहानी व्याच्या सुगम छे. छतi તેનું સ્વરૂપ સમજવા માટે અનુગદ્વારની અનુગચન્દ્રિકા ટીકા बांयी सवी. ॥ सू. ७२ ।। સત્ય ચારિત્ર વિશેષરૂપ હોય છે તેથી હવે સૂત્રકાર આ ઉદ્દેશકની સમાપ્તિ થાય ત્યાં સુધીનાં સૂત્રમાં ચારિત્ર વિશેનું નિરૂપણ કરે છે– " आजीवियाणं चउब्धिहे तवे पण्णत्ते" त्या શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819