Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 811
________________ स्थानाङ्गसत्रे राजधान्यः प्रज्ञप्ताः तद्यथा श्रवणा १, सौमनसार, अर्चिालिनी ३, मनोरमा ४, चेति, इमाः क्रमेण पद्मायाः १, शिवायाः २, सत्याः ३, अज्या ४थ बोध्या: तत्र-रतिकरकपर्वतचतुष्टयमध्ये खलु यः स दक्षिणपाश्चात्यो नैऋत्यकोणगतो रतिकरकपर्वतोऽस्ति, तस्य खलु पर्वतस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणाम्-अग्रे वक्ष्यमाणानाममलादीनामग्रमहिपीणां जम्बूद्वीपरमाणमिताः जम्बूद्वीपप्रमाणाः चतस्रो राजधान्यः प्रज्ञप्ताः, तद्यथा-भूता १, भूतावतंसा २, गोस्तूपा ३, सुदर्शना ४ चेति, इमाः क्रमेण अमलायाः १, अप्सरसा अप्सरोनामिकायाः, नयमिकायाः ३, रोहिण्याश्च ४ बोध्याः। तत्र-रतिकरपर्यंतचतुष्टयमध्ये खलु यः स उत्तरपाश्चात्यो-वायुकोणस्थितो रनिकरकपर्वतोऽस्ति, तस्य पर्वतस्य खलु चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणाम्-अग्रे वक्ष्यमाणानां वसूप्रभृतीनामग्रमहिषीणां जम्बूद्वीपप्रमाणमिताश्चतस्रो राजधान्यः प्रज्ञप्ता : तद्यथा-रत्ना १, रत्नोच्चया २, सर्वरत्ना ३, रत्नसंचया ४ ४ चेति, इमाः क्रमेण वस्वाः १, वसुगुप्तायाः २, वसुमित्रायाः ३, वसुन्धराया ४ श्चेति ॥ सू०७१ ॥ राजधानियां श्रमणा १, सौमनसा २, अचिर्मालिनी ३, मनोरमा ४ कही गई हैं। चार अग्रमहिषियां पमा १ शिवा २ सती ३ अब्जू ४ हैं। इन चार रतिकर पर्वतोंके बीच में नैन कोणका जो रतिकर पर्वत है उसकी चारों दिशाओमें देवेन्द्र देवराज शक्रकी अमला १, अप्सरा २, अप्सरोनामिका ३, नवमिका ४ नामवाली जो अग्रमहिषियाँ है उन चारोंकी जम्बूद्वीप प्रमाणा भूता १, भूतावतंसा २, गोस्तूपा ३, सुदशना ४ ये चार राजधानी हैं। वायुकाणमें जो रतिकर पर्वत है, उसकी चारों दिशाओमें देवेन्द्र देवराज ईशानकी वस्तु १, वसुगुप्ता २, रसुमित्रा ३, सुन्धरा ४ इन चार अग्रमहिषियोंकी चार रत्ना १, रत्नोच्चया २, सवरत्ना ३, रत्नसंचया ४ नामकी राजधानी जम्बूदीप जैसी विस्तृत हैं । सू०७१ ॥ શિવા, સતી અને અંજૂ નામની અમહિષીઓની ચાર રાજધાનીઓ આવેલી છે. તે રાજધાનીએ જબૂદ્વીપ પ્રમાણે છે અને તેમનાં નામ શ્રમણા, સૌમનસા, અમિલિની અને મનેરમા છે. નિત્ય કેશુમાં રતિકર પર્વત છે, તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ શકની અમલા, અસરા, અસરોનામિકા નામની અગ્રમહિષીઓની ચાર રાજધાનીઓ આવેલી છે. તે રાજધાનીઓ જબુદ્વીપ જેટલાં જ પ્રમાણુવાળી છે. તેમનાં નામ આ પ્રમાણે છે-ભૂતા, ભૂતાવસ, ગેસ્તૃપા અને સુદર્શના છે. વાયવ્ય કોણમાં જે રતિકર પર્વત છે, તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ ઈશાનની વસુ, વસુગુપ્તા, વસુમિત્રા અને વસુંધરા નામની ચાર અઝમહિષીઓની ચાર રાજધાનીઓ આવેલી છે તેમનાં नाम मा प्रमाणे छे-२त्ना, २त्ना२यया, सा२त्नी सन २त्तसंयया. ते रा. ધાનીઓ પણ જબૂદ્વીપ જેટલા જ વિસ્તારવાળી છે. જે સૂ. ૭૧ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819