Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 810
________________ सुघा टीका स्था०४३०२ सू०७१ रतिकरपर्वतवर्णनम् रत्नमयाः अच्छाः ' यावत् ' पदेन लक्ष्णाः लक्ष्णाः धृष्टाः मृष्टाः निरजसः निष्पङ्काः निष्कङ्कटच्छायाः समभाः समरीचिकाः सोद्योताः प्रासादीयाः दर्शनीयाः अभिरूपाः ग्राह्याः, तथा-प्रतिरूपाश्च । ___तत्र-रतिकरकपर्वतचतुष्टयमध्ये खलु यः सः-प्रस्तुतः उत्तरपौरस्त्यः ईशान कोणस्थो रतिकरपर्वतोऽस्ति, तस्य पर्वतस्य खलु चतुर्दिशि ईशानस्य-ईशाननामकस्य देवेन्द्रस्य देवराजस्य चतसृणाम्-अग्रे वक्ष्यमाणानां कृष्णादीनामग्रमहिषीणां जम्बूद्वीपप्रमाणा:-जम्बूद्वीप एव प्रमाणं यासां तास्तथाभूताः-जम्बुद्वीपप्रमिता चतस्रो राजधान्यः प्रज्ञप्ताः, तद्यथा-नन्दोत्तरा १, नन्दा २, उत्तरकुरवः ३, देवकुरवः ४, इमाः क्रमेण कृष्णायाः १, कृष्णराव्याः २, रामायाः ३, रामरक्षिताया ४ श्व बोध्याः। तत्र-रतिकरपर्वतचतुष्टयमध्ये खलु यः स दक्षिणपौरस्त्य अग्निकोणगतो रतिकरपर्वतोस्ति, तस्य पर्वतस्य खलु चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणाम्-अग्रे यक्ष्माणानाम् पद्मादीनाम् अग्रमहिषीणां जम्बूद्वीपप्रमाणाः चतस्रो निर्मल हैं, यावत-श्लक्ष्ण, पृष्ट, मृष्ट, नीरजस्क, निष्पङ्क, निष्कङ्कटच्छायावाले हैं, प्रभासहित हैं, मरीचि-किरणसहित हैं, उद्योत सहित हैं, प्रासादीय हैं, दर्शनीय हैं, और अभिरूप हैं, ये सब विशेषण यहां यावत् पदसे गृहीत हुवे हैं तथा ये सब पर्वन प्रतिरूप हैं। ___ इनमें जो रतिकर पर्वत उत्तर पौरस्त्य ईशान कोण में है, उसकी चारों दिशाओं में देवेन्द्र देवराज ईशानके चार कृष्णादिक अग्रम हिषियोंको चार राजधानियां जम्बूद्वीपके बराबर हैं, इन राजधानियोंके नाम नन्दोत्तरा १, नन्दा २, उत्तरकुरु ३, देवकुरु ४। चार अग्रमहिषियों कृष्णा १, कृष्णरात्री २, रामा ३, रामरक्षिता ४ नामवाली हैं । तथा जो रतिकर पर्वत अग्निकोणमें है, उसकी चारों दिशाओमें देवेन्द्र देवराज शक्रकी चार पद्मादिक अग्रमहिषियोंकी जम्बूद्वीप प्रमाणा चार મૃણ ઇત્યાદિ પ્રતિરૂપ પર્યંતનાં વિશેષણથી યુકત છે. ૬૫ માં સૂત્રોમાં તે વિશેષણે અર્થસહિત આપવામાં આવ્યાં છે. ઈશાન કોણમાં જે રતિકર પર્વત આવેલો છે તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ ઈશાનની કૃષ્ણાદિક ચાર અગ્નમહિષીઓની ચાર રાજધાની આવેલી છે, તેઓ જંબૂદ્વીપની બરાબર છે તે રાજધાનીઓનાં નામ આ પ્રમાણે છે – નÈત્તરા, નન્દા, ઉત્તરકુરુ અને દેવકુ. ચાર અગમહિષીઓનાં નામ આ પ્રમાણે છે-કૃષ્ણ, કૃષ્ણરાત્રિ, રામ અને રામરક્ષિતા. અગ્રિકેણમાં જે રતિકર પર્વત છે, તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ શકની પદ્મા, શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819