Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 809
________________ ७९४ स्थानाङ्गसूत्रे टीका-"गंदीसरवरस्स णं " इत्यादि-नन्दीश्वरवरस्य खलु द्वीपस्य चक्रवालविष्कम्भस्य-वलयविस्तारस्य बहुमध्यदेशभागे चतसृषु विदिक्षु-पूर्वोत्तराद्यासु चत्वारो रतिकरकपर्वताः-रति:-रमणं क्रियतेऽत्रेति रतिकराः क्रीडास्थानानि, त एव रतिकरकाः, ते च ते पर्वताश्च रतिकरकपर्वताः प्रज्ञप्ताः तद्यथा-उत्तरपौरस्त्यः ईशानकोणस्था रतिकरकपर्वताः १, दक्षिणपौरस्त्यः अग्निकोणस्थो रतिकरकपर्यतः २, दक्षिणपाचात्यः-नैर्ऋत्यकोगस्थो रतिकरकपर्वतः ३, उत्तरपाश्चात्या-वायुकोणस्थो रतिकरकपर्वतः ४। ते खलु रतिकरकपर्वता:-दश योजनशतानि ऊर्ध्वमुच्चत्वेन, उद्वेधेन, गाम्भीर्येण तु दश गव्यूतशतानि सहस्रकोशपरिमिता इत्यर्थः । सर्वत्र-सर्वप्रदेशेषु समाः समानाः झल्लरीसंस्थानसंस्थिताः-झल्लरी-वलयाकारो वायविशेषः, तस्याः संस्थानमाकारो झल्लरीसंस्थानं, तेन संस्थितास्तथाभूताः वलयाऽऽकारस्थिताः सन्ति तथा-विष्कम्भेण-दश योजनसहस्राणि, परिक्षेपेण-परिधिना तु त्रयोविंशत्यधिक षड् योजन शताधिकानि एकत्रिंशतं योजनसहस्रागि ३१६२३ सन्ति, तथा-सर्व "गंदीसरवरस्त णं दीवस्स चक्कवालविक्खंभस्त" इत्यादि । टीकार्थ-चक्रवाल विष्कम्भवाले, अर्थात् चलयका जैसा विस्तारवाले नन्दी. श्वर द्वीपके बहुमध्यदेश भागमें चारों दिशाओमें चार रतिकर पर्वत कहे गये हैं । ये रतिकर पर्वत देवोंका क्रीडास्थान हैं, ईशान आग्नेय, नैर्ऋत, वायव्य कोणोंमें एक एक रतिकर पर्वत हैं। ये एक हजार योजन ऊंचे, उद्वेधसे एक हजार योजन गहरे, सबके सब समान हैं। झल्लरीका जैसा इनका भी आकार है, वलयाकार वाद्य विशेषका नाम झल्लरी है। तथा-इनके विष्कम्भ १० हजार योजनका है, परिधि-३१६२३ योजन है । ये सब अच्छ स्वच्छ आकाश और स्फटिक मणि जैसा "गंदीसरवरस्स णं दीवस्स चकवालविक्खंभस्स" त्याह ટીકાથ–ચક્રવાલ વિષ્કલવાળા વલયાકારના નન્દીશ્વર દ્વીપના બહુમધ્યદેશ ભાગમાં ચાર રતિકર પર્વતે કહ્યા છે, તે પર્વતે દેના કીડાસ્થાન છે. ઈશાન, અગ્નિ, નૈત્રિય અને વાયવ્ય કેણમાં એક એક રતિકર પર્વત છે, તે પતે એક હજાર યોજન ઊંચા છે, તેમને ઉદ્દે પણ એક હજાર એજન છે. તેઓ ઝાલરના જેવા આકારનાં છે, ઝાલર એક વાદ્યવિશેષ છે. તેમને વિષ્ઠભ ૧૦ હજાર જનને અને પરિધિ ૩૧૬૨૩ જનની છે. તેઓ સ્વચ્છ આકાશ અને રફટિકમણિ સમાન નિર્મળ છે, તેઓ ક્ષણ, ઘણ, શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819