Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 806
________________ सुघाटीका स्था०४ उ० २ सू० ७० अञ्जनकपर्वतवर्णनम् ७९१ मूलम् - तत्थ णं जे से उत्तरिल्ले अंजणगपव्वए तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तं जहाविजया १, वेजयंती २, जयंती ३, अपराजिया ४ | ताओ णं पुक्खरिणीओ एवं जोयणसयसहस्सं तं चैव पमाणं तहेव दहिमुहगपव्वया तब सिद्धाययणा जाव वणसंडा ॥ सू० ७० ॥ छाया - तत्र खलु यः स औतराहोऽञ्जनकपर्वतः तस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञताः, तद्यथा - विजया १, वैजयन्ती २, जयन्ती ३, अपराजिता ४, ताः खलु पुष्करिण्यः एकं योजनशतसहस्रं तदेव प्रमाणं तथैव दधिमुखपर्वताः तथैव सिद्धायतनानि यावद् वनखण्डाः । टीका - " तत्थ णं जे से " इत्यादि - तत्र - नन्दीश्वरद्वीपस्य बहुमध्यदेशभागे खलु यः औत्तराहोऽञ्जनकपर्वतः, तस्य पर्वतस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा - विजया १, वैजयन्ती २, जयन्ती ३, अपराजिता ४ चेति । ताः - विजयादयः खलु पुष्करिण्यः एकं योजनशतसहस्रमायामेनेत्यादि तदेव - पूर्वोक्तमेत्र प्रमाणम् - आयाम विष्कम्मोद्वेषप्रमाणमिति, तथैव पूर्वोक्तमका रेणैव दधिमुखकपर्वताः, तथैव 'सिद्धायतनानि ' इत्यारभ्य वनखण्डपर्यन्त चस्तुजातं भणनीयम् || सू० ७० ॥ wood टीकार्थ- नन्दीश्वर द्वीपके बहु मध्यदेश भागमें जो उत्तर की ओर अञ्जनक पर्वत है, उसकी चारों दिशाओं में विजया-वैजयन्ती - जयन्ती-अपरा जिता ये चार पुष्करिणी - बावडिय एक लाख योजन आयामवाली हैं, इत्यादि पूर्वोक्त आयाम - विष्कम्भ और उद्वेधका जैसा दधिमुख पर्वत हैं, सिद्धायतन है आदि आदि वर्णन वनखण्ड तकका यहाँ कर लेना । ॥ सू० ७० ॥ " तत्थ णं जे से उत्तरिल्ले अंजणगपव्वए " हत्याहि ટીકા”—નન્દીશ્વર દ્વીપના બહુમધ્યદેશ ભાગની ઉત્તરે જે અ’જન પર્વત છે તેની ચારે દિશાઓમાં વિજયા, વૈજયન્તી, જયન્તી અને અપરાજિતા નામની ચાર पुष्प शिशुीओ! (बावडी थे।) छे. तेभनो आयाम (सआई) मे साथ योजना छे, ઈત્યાદિ પૂર્વોક્ત કથન, દધિમુખ પત્તાનું કથન અને સિદ્ધાયતનેાથી લઈને વનખંડ પન્તનું કથન અહીં પણ પૂર્વોક્ત કથન અનુસાર સમજી લેવું. શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819