Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 804
________________ सुधा टीका स्था० उ०२ सू०६८ अञ्जनकपर्वतवर्णनम् ७८९ - " संखदगविमलनिम्मल दहिघणगोखीरहारसंकासा। गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा । १।" छाया--" शङ्कदकविमलनिर्मलदधिधनगोक्षीर (मुक्ता) हारसङ्काशाः। गगनतलमनुलिखन्तः शोभन्ते दधिमुखा रम्याः। १।" इति, प्रज्ञप्ताः, ते खलु दधिमुखकपर्वताश्चतुःषष्टिं योजनसहस्राणि ऊर्ध्वमुच्चत्वेन, एकं योजनसहस्रम्-उद्वेधेन गाम्भीर्येण, सर्वत्र समाः-समानाः, पल्पसंस्थानसंस्थिताः-पल्यङ्काः प्रसिद्धाः, तेषां संस्थानेनाऽऽकारेण संस्थिताः अवस्थिताः, विष्कम्भेग-विस्तारेण दश योजनसहस्राणि, परिक्षेपेण-परिधिना त्रयोविंशत्यधिकषट् शताधिकैकत्रिंशत्सहस्रयोजनानि, सर्वत्नमया अच्छाः ' यावत् ' इति पदेन " लक्ष्णाः लक्ष्णाः घृष्टाः मृष्टाः नीरजसः निष्पङ्काः निष्कङ्कटच्छायाः समभाः समरीचिकाः सोयोताः मासादीयाः दर्शनीया अभिरूपाः " एते ग्रायाः, एषां व्याख्याऽस्मिन्नेव सूत्रे गता। तेषां खलु दधिमुखकपर्वतानामुपरि बहुसमरमणीयाः भूमिभागाः प्रज्ञप्ताः, शेषं यथैवाञ्जनकपर्वतानां सिद्धायतनेभ्यआरभ्योत्तरे पार्श्व आम्रवणपर्यन्तं वस्तुजातमुक्तं तथैव निरवशेष-सर्व दधिमुखकपर्वतेष्यपि भणितव्यम् । ॥ मू० ६८ ॥ और पानी के जैसा उज्ज्वल हैं ये पर्वत ६० हजार योजन ऊंचे, एक हजार योजन उद्वेध-गहरे आकारसे पल्यङ्क जैसे, १० हजार योजन विष्कम्भ चौडे एक समान हैं, इनकी परिधि ३१६२३ योजन है । ये पर्वत समस्त रूपसे रत्नमय हैं, अच्छ [ स्वच्छ ] हैं, यावत्-श्लक्ष्ण हैं, घृष्ट, मृष्ट, नीरज, निष्पङ्क, निष्कङ्कटच्छाय सप्रभ समरीचिकसोद्योत, प्रासादीय, दर्शनीय, अभिरूप और प्रतिरूप हैं। इन पदोंकी व्याख्या ६५ चे सूत्र में की गई है । दधिमुख पर्वतके ऊपर बहुसमरमणीय भूमिमाग हैं, अवशिष्ट कथन अञ्जन पर्वतोंके सिद्धा. यतनोंसे आम्रवन तक के वर्णन जैसा है ॥ सू० ६८ ॥ पण छे -" संखदगयिमलनिम्मल" त्यादि शम याने पाणी वा निमत દધિમુખ પર્વતની ઊંચાઈ ૬૦ હજાર એજનની, ઉદ્વેધ (ઊંડાઈ) એક હજાર જનની, ૧૦ હજાર એજનને વિષ્કલ, એક સરખી પહેળાઈ અને પયંકના જેવો આકાર છે તેમની પરિધિ ૩૧૬૨૩ જનની છે. તે પર્વતે સમસ્ત રૂપે २लमय छ, २७, २ay, धृष्ट, भृष्ट, नी२०४, नि०५४, नि०१२छाय, सरल, સમરીચિક, સંદદ્યોત, પ્રાસાદીય, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ પદોને અર્થ ૬૫ માં સૂત્રમાં આવે છે. દધિમુખ પર્વત પર બહુસમ રમણીય શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819