Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 802
________________ सुधा टीका स्था० ४ उ.२ सू०६८ अञ्जनकपर्वतवर्णनम् ७८७ पाश्चात्ये उत्तरे । गाथा पूर्वेण अशोकवनं दक्षिणतो भवति सप्तपर्णवनम् । अपरस्मिन् चम्पकवनं चूतवनमुत्तरे पार्थे । तासां खलु पुष्करिणीनां बहुमध्यदेशभागे चत्वारो दधिमुखपर्वताः प्रज्ञप्ताः । ते खलु दधिमुखपर्वताः चतुःपष्टिं योजनसहस्राण्यूछमुच्चत्वेन, एकं योजनसहस्रमुद्वेधेन, सर्वत्र समाः पल्यङ्कसंस्थानसंस्थिताः, दश योजनसहस्राणि विष्कम्भेण, एकत्रिंशतं योजनसहस्राणि षट् त्रयोविंशति योजनशतानि परिक्षेपेण, सर्वरत्नमयाः अच्छा यावत् प्रतिरूपाः। तेषां खलु दधिमुखपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, शेषं यथैव अञ्जनकपर्वताना तथय निरवशेष भणितव्यं, यावत् " चूतवनमुत्तरे पाच "। टीका-" तत्थ णं'' इत्यादि-तत्र-नन्दीश्वरस्य बहुमध्यदेशभागे यः स पौरस्त्यः पूर्वदिग्भवोऽञ्जनकपर्वतोऽस्ति तस्य पर्वतस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञताः, तद्यथा-नन्दोत्तरा १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४ । ता: अनन्तरोक्ताः नन्दाः-सामान्येन नन्दापदव्यपदेश्याश्चतस्रः पुष्करिण्यः आयामेन देर्येण एकं योजनशतसहस्रम् एकलक्षयोजनानि विष्कम्भेण-विस्तारेणतु पश्चाशतं योजनसहस्राणि, उद्वेषेन-गाम्भीर्येण दश योजनशतानि सन्ति । तासां खलु पुष्करिणीनां प्रत्येकम्-एकैकस्याः पुष्करिण्याचतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणि-त्रयाणां एकस्यां दिशि द्वारसंभवानिदिगभिमुखानां त्रिसंख्यकानां सोपानानाम्-अवतरणाऽऽरोहणमार्गाणां समाहारः त्रिसोपानं-सोपानपङ्कित्रयं तद्वहुत्वे त्रिसोपानानि-प्रत्येकं दिशि तिस्त्रः २ सोपानपङ्कयः सन्तीति चतुर्दिशि द्वादश अञ्जन पर्वतोंकी वक्तव्यताटीकार्थ-"तत्थ णं जे से पुरथिमिल्ले" इन अञ्जन पर्वतोंमें जो अमन पर्वत पूर्व दिशामें है, उसके चारों दिशाओमें नन्दा पुष्करिणियां हैं। नन्दोत्तरा १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४, ये आयामकी अपेक्षा एक लाख योजन लम्बी हैं और विष्कम्भ-चौडाई पचास हजार योजन हैं, गहराई एक हजार योजनकीहै। प्रत्येक पुष्करिणियोंके चारों दिशाओमें A1 पतार्नु पन" तत्थणं जे से पुरथिमिल्ले " त्याहટીકાર્થ-આ ચાર અંજની પર્વતમાં જે પૂર્વ દિશામાં આવેલે અંજની પર્વત छ तेन विशेष पन-तनी थारे शासभा (१) नन्हीत्त, (२) नन्हा, (૩) આનન્દા અને (૪) નન્દિવર્ધન નામની ચાર નન્દા પુષ્કરિણએ છે. તેમની લંબાઈ એક લાખ એજન, પહેળાઈ એક પચાસ હજાર જન અને ઊંડાઈ એક હજાર જન કહી છે. પ્રત્યેક પુષ્કરિણીની ચારે દિશાઓમાં ત્રણ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819