Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 800
________________ सुघा टीका स्था०४ उ०२ सू० ६७ नन्दीश्वरद्वीपवर्णनम् नामान्याह ' तंजहा' इत्यादि, तद्यथाः ऋषभा १, वर्धमाना २, चन्द्रानना, ३, वारिषेणाश्चेति । तेषां खलु चैत्यस्तूपानां पुरतः चतस्रो मणिपीठिकाः । तासां खलु चैत्यक्षाणां पुरताचतस्रो मणिपीठिकाः, तासामुपरि चत्वारो महेन्द्रध्वनाः सन्ति । तेषां पुरतः चतस्रो नन्दाः-नन्दानाम्न्यः पुष्करिण्यः सार्वदिका जलाशयविशेषाः सन्ति । तासां खलु पुष्करिणीनां प्रत्येकम्-एकैकस्याः पुष्करिण्याः चतुर्दिशि चत्वारो बनखण्डा विद्यन्ते, तद्यथा-पौरस्त्ये १, दाक्षिणात्ये २, पाश्चात्ये ३, उत्तरे ४ । तत्र-पूर्वस्यां दिशि अशोकवनं, दक्षिणस्यां दिशि सप्तपर्णवनं-सप्त पानि-येशां ते सप्तपणाः-वृक्षविशेषा स्तेषां वनम् , पश्चिमदिशि चम्पावनं चम्पापुष्पक्षयनम् उत्तरे पाचँ चूतवनम्-आम्रवणम् अस्ति ।१। इति गाथार्थः ॥स्तू० ६७॥ अथाब्जनपर्वतानां वक्तव्यतामाह मूलम्-तत्थ णं जे से पुरथिमिल्ले अंजणगपवए तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तं जहाणंदुत्तरा १ गंदा २, आणंदा ३, णंदिवद्धणा ४ ताओ णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं, पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणसयाइं उबेहेणं तासि णं पुक्ख२, चन्द्रानन ३, चारिषेण ४ नाम हैं, इन चैत्यस्तूपोंके आगे चार मणिपीठिकाएं हैं । इन मणिपीठिकाओंके ऊपर चार चैत्यवृक्ष हैं, इनके आगे चार मणिपोठिकाएं हैं, इनके ऊपर चार महेन्द्रध्वज हैं । उनके आगे चार नन्दा नामकी पुष्करिगियां बावडियां हैं, इन पुष्करिणियोंमेंसे प्रत्येक पुष्करिणीको चारों दिशाओं में चार बनखण्ड हैं, पूर्व दिशामें अशोकवन १, दक्षिणमें सप्तपणे चन २, सप्तपर्ण वृक्ष सात पत्तोंचाला होता है । पश्चिममें चम्पकचन ३, उत्तरमें आम्रवन हैं ४ ॥सू० ६७ ॥ छ. त प्रतिभागानां नाम (१) ऋषस, (२) भान, (3) यन्द्रानन भने (૪) વારિણ છે. તે ચૈત્યસ્તુપ પાસે ચાર મણિપીઠીકાઓ છે અને તે મણિપીઠિકાઓ ઉપર ચાર ચૈત્યવૃક્ષ છે તેમની આગળ ચાર મણિપીઠિકાઓ છે, તેમની ઉપર ચાર મહેન્દ્રવજ છે. તેમની આગળ ચાર નન્દા નામની પુષ્ક રણીઓ (વાવ) છે. તે પ્રત્યેક પુષ્કરણની ચારે દિશામાં ચાર વનખંડ છે. પૂર્વ દિશામાં અશકવન, દક્ષિણમાં સપ્તપર્ણવન, ( સપ્તપર્ણ વૃક્ષને સાત પાન हाय ), पश्चिममा २५वन भने उत्तम मापन छे. ॥ सू. १७ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819