Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 803
________________ ૭૮૮ स्थानासूत्रे सोपानपङ्कयः एकस्याः पुष्करिण्याः, चणसणांतु अष्टचत्वारिंशत् । प्रतिरूपाण्येत प्रतिरूपकाणि-अपूर्वचमत्कारकशिल्पकलाऽऽकलितत्वेनाद्वितीयरूपाणि च नानि त्रिसोपानानि चेति विग्रहे विशेषणसमासः, तत्र प्रतिरूपकशब्दस्य प्राकृतत्वात्परप्रयोगः। एकैकस्यां पुष्करिण्यां त्रिदिगभिमुखानि सुन्दरसोपानपङ्कित्रयाणि चत्वारि २ सन्तीति निर्गलितोऽर्थः, तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतश्चत्यारस्तोरणाः प्रज्ञप्ताः, तद्यथा पौरस्त्येन १, दक्षिणेन २, पाश्चात्येन ३, उत्तरेण ४॥ तासां खलु पुष्करिणीनां प्रत्येकम्-एकैकस्याश्चतुर्दिशि चत्वारो वनखण्डाः प्राप्ताः, तद्यथा-पुरतः १, दक्षिणतः २, पाश्चात्येन ३, उत्तरेण ४ च । तत्र पूर्वेण-अशोक. वनं दक्षिणेन-सप्तपर्णयनम् , पश्चिमेन-चम्पकवनम् , उत्तरेण-आम्रवणम्, एत. देवाऽऽह-" पुग्वेण असोगवणं जाप चूयवणं उत्तरे पासे” इति । तासां खलु पुष्करिणीनां बहुमध्यदेशभागे चत्वारो दधिमुखपर्वताः-दधीव शुक्लवर्ण मुखं शिखरं येषां ते दधिमुखाः रजतमयत्वेन दधिसशशिखराः ते च ते पर्वताश्च तथा, उक्तंच-- तीन तीन सोपानपंक्तियां हैं, इन अडतालीस ४८ सोपानोंसे यहां देवगण आते जाते हैं, इन्हें जो प्रतिरूपक विशेषण दिया है-उसका तात्पर्य है कि चमत्कारी शिल्पकलासे युक्त हैं, इसलिये अद्वितीय हैं। इन त्रिसोपानप्रतिरूपकोंके आगे चार तोरण पूर्वादि दिशामें हैं । और प्रत्येक दिशामें चारोंके एक एक वनखण्ड हैं, अशोकवन १, सप्तपर्ण २ चम्पक३,आम्रवण४, यही बात पुग्वेण असोगवणं इत्यादि गाथासे प्रकट हैं। इन पुष्करिणियोंके बहुमध्यदेशभागमें चार दधिमुख पर्वत हैं, इनके शिखर दधिजैसे शुक्ल हैं-अतः ये दधिमुख हैं, रत्नमय हैं। कहा भी है-" संखद्गविमल-निम्मल इत्यादि ये दधिमुख शंख ત્રણ પાન પંક્તિઓ છે. આ સોપાનોની મદદથી દેવગણ ત્યાં અવર જવર કરે છે. તે સોપાનેને “પ્રતિરૂપક વિશેષણ જવાનું કારણ એ છે કે તેઓ ચમત્કારી શિલ્પકલાથી યુક્ત હોવાને લીધે અદ્વિતીય છે. આ ત્રણ સપાન પ્રતિરૂપકેની સામે પૂર્વાદિ દિશામાં ચાર તેરણ છે અને પ્રત્યેકની ચારે દિશામાં એક એક વનખંડ છે. તેમનાં નામ આ પ્રમાણે છે-(૧) અશેકવન (२) सतपयन, (3) २५४५न भने (४) मापन, से यात " पुत्वेण असोगवणं" छत्याहि ॥ १२॥ ४८ ४२वाम मावी छ. તે પુષ્કરિણીઓના બહુ મધ્યદેશ ભાગમાં ચાર દધિમુખ પર્વત છે. તેમનાં શિખરો દહીં સમાન વેત છે, તેથી તેમને દધિમુખ કહ્યા છે. તેઓ રત્નમય છે. કહ્યું શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819