Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 801
________________ ७८६ स्थानाङ्गसूजे रिणीणं पत्तेयं चउद्दिसिं चत्तारितिसोवाणपडिरूवमा पन्नत्ता। तेसिं गं तिसोवाणपडिरूवगाणं पुरओ चत्तारि तोरणा पण्णत्ता, तं जहा-पुरस्थिमणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं । तासि गं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वणसंडा पण्णत्ता, तं जहा-पुरओ, दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, गाहा-" पुर्वण असोगवणं दाहिणओ होइ सत्तवण्णवणं। अवरेण चंपगवणं चूययणं उत्तरे पासे ॥" तासि णं पुक्खरिणी णं बहुमज्झदेसभागे चत्तारि दहिमुहगपचया पण्णत्ता । ते णं दहिमुहगपवया चउसहि जोयणसहस्साई उड्ढें उच्चत्तेणं, एगं जोयणसहस्सं उज्वेहेणं, सव्वस्थ समा पल्लगसंठाणसंठिया, दसजोयणसहस्साई विक्खंभेणं, एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं, सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दहिमुहपत्ययाणं उपरि बहुसमरमणिज्जा भूमिभागा पण्णत्ता, सेसं जहेब अंजणगपव्वयाणं तहेव निरवसेसं भाणियध्वं । जाय चूयवणं उत्तरे पासे” ॥ सू०६८॥ छाया-तत्र खलु यः स पौरस्त्यौऽञ्जनकपर्वतः तस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा-नन्दोत्तरा १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४। ता नन्दाः पुष्करिण्य एकं योजनशतसहस्रमायामेन पश्चाशतं योजनसहस्राणि विष्कम्भेण, दश योजनशतानि उद्वेधेन । तासां खलु पुष्करिणीनां प्रत्येकं २ चतु. दिशि चत्वारः त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि । तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतश्चत्वारि तोरणानि,प्रज्ञप्तानि तद्यथा-पौरस्त्ये दाक्षिणत्थे पाश्चात्ये उत्तरे। तासां खलु पुष्करिणीनां प्रत्येकंर चतुर्दिशि चत्वारो वनखण्डाः प्रज्ञप्ताः, तद्यथा-पुरतः दक्षिणतः શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819