Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 805
________________ ७९० स्थानानसूत्रे मूलम्-तत्थ णं जे से पच्चथिमिल्ले अंजणगपवए तस्त णं चउदिसिं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ, तं जहा-णंदिसेणा१, अमोहा२, गोथूभा३, सुदंसणा४। सेसंतंचेव तहेवदहिमुहगपव्वया तहेव सिद्धाययणा जाव वणसंडा।सू०६९॥ ___ छाया-तत्र खलु यः स पाश्चात्योऽञ्जनकपर्वतः तस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा-नन्दिषेणा १, अमोघा २, गोस्तूपा ३, सुदर्शना ४ । शेषं तदेव, तथैव दधिमुखकपर्वतास्तथैव सिद्धायतनानि यावद् वनखण्डाः ॥ ___टीका-" तत्थ णं" इत्यादि-तत्र-नन्दीश्वरस्य द्वीपस्य बहुमध्यदेशभागे खलु यः स पाश्चात्योऽञ्जनकपर्वतः, तस्य-पर्वतस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा-नन्दिषेणा १, अमोघा २, गोस्तूपा ३, सुदर्शना ४ ४ चेति, शेषं तदेव-पूर्ववदेव विज्ञेयम् । एवं दधिमुखपर्वतवर्णनं सिद्धायतनवर्णनं च वनखण्डवर्णनपर्यन्तं बोध्यम् ।। सू० ६९॥ तत्थ णं जे से पच्चस्थिमिल्ले अंजणपन्चए-इत्यादि. टीकार्य-नन्दीश्वर द्वीपके बहुमध्यदेशभागमें पश्चिम दिशाकी ओर जो अञ्जन पर्वत है, उसकी चारों दिशाभोंमें नन्दिषेणा १, अमोघा २, गोस्तूपा ३ और सुदर्शना ४ । ये चार नन्दा पुष्करिणी ( बावडियां) हैं । " सेसं तंचेय" इत्यादि. बाकीका और सब कथन दधिमुख पर्वतके वनखण्ड पर्यन्त जैसा सिद्धायतनसे लेकर वनखण्ड तक कर लेना चाहिये ॥ सू० ६९॥ तत्य णं जे से उत्तरिल्ले अंजणगपव्यए-इत्यादि । ભાગ છે. બાકીનું કથન અંજની પર્વતાના સિદ્ધાયતથી લઈને આમ્રવન ५-तना इथन प्रभार सभा. ॥ सू. १८ ॥ Astथ-" तत्थणं जे से पञ्चस्थिमिल्ले अंजणपव्यए " त्या નન્દીશ્વર દ્વીપના બહુમધ્યદેશ ભાગમાં પશ્ચિમ દિશા તરફ જે અંજન પર્વત છે તેની ચારે દિશાઓમાં નદિષેણ, અમેઘા, ગેસૂપા અને સુદર્શના नामनी या२ नन्हा ०७२४ीमा (पाय) छे. "सेस त चेव" मार्नु समस्त કથન ઉપર મુજબ સમજવું એટલે કે દધિમુખ પર્વતનું કથન અને સિદ્ધાયતનથી લઈને આમ્રવન પર્યન્તનું સમસ્ત કથન અહીં પણ ગ્રહણ કરવું જોઈએ.ાસુ.દલા શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819