Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 799
________________ स्थानाङ्गसूत्रे तासां दामानि-माल्यानि-अवलम्बितानि सन्तीति भावः तानि खलु कुम्भिकमुक्तादामानि प्रत्येकं प्रत्येकमन्यैस्तदोच्चत्वप्रमाणप्रमितैश्चतुभिरद्धंकुम्भिकैमुक्तादामभिः सर्वतः समन्तात्-सर्वासु दिक्षु परिक्षितानि वेष्टितानि सन्ति । तेषां खलु प्रेक्षागृहमण्डपानां पुरतः चतस्रो मणिपीठिकाः मणिमयवेदिकाः विद्यन्ते तासां खलु मणिपीठिकानामुपरि चत्वारश्चत्वारः चैत्यस्तूपा:-प्रतीताः प्रज्ञप्ताः तेषां खलु चैत्यस्तूपानां प्रत्येकं २ चतुर्दिशि चतस्रो मणिपीठिकाः प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चतस्रो जिनप्रतिमा:-जिना:-जित्यरा-विजय शीला देयाः, उक्तञ्च “जिनो....जित्वरे त्रिषु" इति मेदिनी कोषः, तेषां प्रतिमाः, ताकीदृश्यः१ इत्यादि....सर्य रत्नमय्यः, तथा संपल्यङ्कनिषण्णा: पद्मासनोपविष्टाः, तथा स्तूपाभिमुख्यः चैत्यस्तूपदिक्कृतमुखाः तिष्ठन्ति-सन्ति । तासां प्रतिमानां विशेषवाली जो मुक्ताएं होती हैं-वे कुम्भिक मुक्ताए हैं। ये प्रत्येक कुम्भिक मुक्तादाम चारों दिशाओं में अन्य और चार-२ अर्द्ध कुम्भिक मुक्तादामोंसे अच्छी तरह परिवेष्टित हैं। उनका प्रेक्षागृह मण्डपोंके आगे चार मणिमय वेदिकाएं हैं । उनके ऊपर चार चार चैत्यस्तूप हैं, उन प्रत्येक चैत्यस्तूपोंकी चारों दिशाओं में चार चार मणिपीठिकाएं, और उनके ऊपर चार जिन प्रतिमाएं विजयशील देवोंकी प्रतिमाएं हैं। यहाँ जिन शब्दसे “ जिनो....जित्वरे त्रिषु" मेदिनीकोषके अनुसार विजयशील देव गृहीत हुये हैं, जिनेन्द्रदेवकी प्रतिमाएं नहीं । ये जिन प्रतिमाएं सर्व प्रकारसे रत्नमय हैं तथा पद्मासनसे उपविष्ट हैं । तथा इनके मुख चैत्यस्तूपकी और हैं। इन प्रतिमाओंके ऋषभ १, वर्धमान પ્રકાર પરિણામ વિશેષરૂપ હોય છે. તે પરિણામ વિશેષવાળી જે મુક્તાઓ હોય છે તેમને કુંભિક મુક્તાઓ કહે છે. તે પ્રત્યેક કુંભિક મુક્તાદામ ચારે દિશાઓમાં બીજા ચાર ચાર કુંભિક મુક્તાદામોથી સુંદર રીતે પરિવેષ્ઠિત છે. તે પ્રેક્ષાગૃહ મંડપની આગળ ચાર મણિમય વેદિકાઓ છે. તેમના ઉપર ચાર ચાર ચિત્યતૂપ છે, તે પ્રત્યેક ચિત્યતુપની ચારે દિશામાં ચાર ચાર મણિ પીઠિકા છે, તે મણિપીઠિકાઓ ઉપર ચાર જિનપ્રતિમાઓ ( વિજયશીલ हेवी प्रतिमास) छ. डी . " ५४ ६२ " जिनो जित्वरे त्रिषु" મેદિનીકોષ અનુસાર વિજયશીલ દેવ ગૃહીત થયેલ છે-જિનેન્દ્ર દેવ ગૃહીત થયા નથી. એટલે કે વિજયશીલ દેવેની તે પ્રતિમાઓ છે. તે જિનપ્રતિમાઓ સંપૂર્ણતઃ રત્નમય છે, પદ્માસન યુક્ત છે અને તેમનાં મુખ ચત્યતૃપ તરફ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819