Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 798
________________ सुधा टीका स्था० ४ उ०२ सू० ६७ नन्दीश्वरद्वीपवर्णनम् योजनानि । तेषां सिद्धायतनानां चतुर्दिशि-पूर्वादिषु चतसृषु दिक्षु चत्वारि द्वाराणि, तद्यथा-देवद्वारं १, असुरद्वारं २, नागद्वारं ३, सुपर्णद्वारं च, एतानि सार्थकनामानि । तेषु खलु द्वारेषु चतुर्विधाःचतुष्पकाराः देवाः परिचसन्ति, तद्यथा-क्रमेण देवाः १, असुराः २, नागाः ३, सुपर्णाश्च ४ । तेषां खलु द्वाराणां पुरतः अग्रे रत्यारो मुखमण्डपाः मुखे-अग्रिमद्वारे मण्डपाः तेषां । तेषां खलु मण्डपानां पुरतः अग्रे चत्वारः प्रेक्षागृहमण्डपा:---प्रेक्षायै-प्रेक्षणाय-दर्शनाय गृहमण्डपाः गृहाण्येय मण्डपास्तथा प्राप्ताः, तेषां प्रेक्षागृहमण्डपानां वहुमध्यदेशभागे चत्वारो यज्रमया अक्षयाटका=' अखाढा' इति भाषा प्रसिद्धाः सन्ति । तेषां खलु बहुमध्यदेशभागे चतस्रो मणिपोठिकाः मणिवेदिकाः सन्ति । तासां खलु मणिपीठिकानामुपरि चत्वारि सिंहासनानि । तेषां खलु सिंहासनानामुपरि चत्वारि विजयदृष्याणि-चितानरूपाणि वस्त्राणि तेषां खलु बहुमध्यभागे चत्वारी वज्रमया अङ्कुशाः, अवलम्बनार्थ कीलकानि । तेषु खलु चत्वारि कुम्भिकमुक्तादामानि, कुम्भिकानि मुक्तापरिमाणविशेषाः तत्परिमिता मुक्ताः-मौक्तिकानि द्वार २, नागद्वार ३, सुपर्णद्वार ४ ये सार्थक हैं । इन द्वारोंके प्रथम द्वारमें देव, द्वितीयमें असुर, तृतीयमें नाग, चतुर्थमें सुपर्ण ये चार प्रकारके देव रहते हैं । इन द्वारोंके सामने-आगे चार मुखमण्डप हैं, इन मण्डपोंके आगे चार प्रेक्षागृह मण्डप हैं । इनमें बैठकर देव यहांकी वस्तुओंको देखते हैं । इन प्रेक्षागृहों के बहु मध्यदेश भागमें चार मणिपीठिकाएं हैं, उनके ऊपर चार सिंहासन हैं, उनके ऊपर चार विजयदृष्य हैं-चितान रूप वस्त्र हैं। उनके बहुमध्यदेश चार अंकुश लटकाने के लिये यज्रमय कीलिकाएं हैं, उनमें चार कुम्भिक मुक्ताओंकी मालाएं लटकती हैं, कुम्भिक मुक्ताओंका एक प्रकार परिमाण विशेष होता है, इस परिमाण वासना नाम मा प्रभारी छ-(1) वा२, (२) मसुरक्षा२, (3) नागार અને સુપર્ણદ્વાર. આ ચારે નામે સાર્થક છે. પ્રથમ દ્વારમાં દે, બીજામાં અસુરો, ત્રીજામાં નાગકુમારે અને ચોથામાં સુપર્ણકુમારે રહે છે તે દ્વારોની સામે આગળના ભાગમાં ચાર મુખમંડપ છે, તે મંડપોની આગળ ચાર પ્રેક્ષાગૃહ મંડપ છે. તેમાં બેસીને દેવે ત્યાંની વસ્તુઓને નિહાળે છે. તે પ્રેક્ષાગૃહના બહુમધ્યપ્રદેશ ભાગમાં ચાર મણિપીઠિકાઓ છે, તેમના ઉપર ચાર સિંહાસન છે, તેમના ઉપર ચાર વિજયષ્ય ( આચ્છાદિત વસ્ત્ર) છે. તેમના બહ મધ્યદેશ ભાગમાં ચાર અંકુશ લટકાવવાને માટે વજીમય ખીલીઓ છે. તેમાં કંભિક તીઓની ચાર માળાઓ લટકે છે. કુંભિક મેતીઓને એક શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819