Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 796
________________ सुधा टीका स्था० ४ ३०२ सू० ६७ नन्दीश्वरद्वीपवर्णनम् ७८१ - धुष्टितपटवत् चिकणाः, तथा घृष्टाः = धृष्टा इव घृष्टाः खरतर - शाणया घृष्ट शिलावत्, तथा-मृष्टाः-कृतसम्मार्जना इव कोमलशाणया परिशोधितशिलावत्, यद्वा- मृष्टाः प्रमार्ज निकया शोधिता इव कचवरादि रहिताः, अत एव - नीरजसःधूलिरहिता: - निर्मला इत्यर्थः कठिनमलाभावात् धौतवस्त्रवद्वा, तथा निष्वङ्काःपङ्करहिताः आई मला भावात् यद्वा-कलङ्करहिताः, तथा निष्कङ्कटच्छायाः कङ्कटं -कवचम् - आवरणमुपचारात् तस्मान्निष्क्रान्ता निष्कङ्कटा निरावरणा सा छायाशोभा येषां ते तथा, निष्कलङ्क शोभा इत्यर्थः, तथा-समभा = देवानन्दजनकप्रभावसम्पन्नाः, यद्वा-स्वप्रमाः = स्वतः प्रभासनशीला न परतः, तथा - समरीचिकाःकिरणयुक्ताः, अतएव - सोद्योताः - परप्रकाशकाः, प्रासादीयाः दर्शकानां चित्त प्रसादजनकत्वात्प्रमोदजनकाः, अभिरूपाः = मनोज्ञाऽऽकृतिकाः प्रतिरूपाः- अपूर्वचजैसा पालीसदार चमकीले हैं, एवं खरतरशाणसे घृष्ट शिला जैसा हैं, मृष्टाः - कोमलशाणसे परिशोधित, संमार्जित शिला जैसा हैं, अथवा प्रमार्जनिका से शोधित जगहसा कूडा करकट से रहित हैं, एवं- 'नीरजसः ' धूली रहीत निर्मल हैं, कठोर मलवाला वस्त्रसा स्वच्छ हैं। एवं आर्द्रमलके अभाव से पङ्करहित हैं । यद्वा कलङ्करहित हैं, "निष्कटच्छाया आवरण रहित शोभावाले हैं । सप्रभा " देवोंके आनन्दजनक प्रभा संपन्न हैं, अथवा स्वतः प्रकाशनशील हैं, परतः प्रभासमान नहीं हैं । " समरीचिकाः " किरणयुक्त हैं, अतएव " सोद्योता: " परप्रकाशक हैं, " प्रासादीयाः " दर्शकजनोंके चित्तमें प्रसाद-प्रमोदोत्पादक हैं, " अभिरूपाः " मनोज्ञ आकृतिवाले हैं, " प्रतिरूपाः " अपूर्व चमत्कारी एवं स्वाभाविक रमणीय अद्वितीय रूपवाले हैं । तेसिणं " इत्यादि । " 46 66 66 - શ્રી સ્થાનાંગ સૂત્ર : ૦૨ - 66 (6 " श्लक्ष्णाः " घुटित पत्र समान पासीसद्वार भने जस्ता छे, शुभां 3 शाद ( सरालु ) पडे घसेली शीसा समान छे, " मृष्टाः " अभक्ष सराशुथी પરિશેષિત ( સ માર્જિત ) શિલાસમાન છે. અથવા સાવરણી વડે વાળીઝૂડીને સારૂ કરેલી જગ્યા જેવા નિળ છે, " नीरजसः " धूजथी रहित छे, उठोर મળ રહિત વસ્ર સમાન સ્વચ્છ છે, અને આદ્ર મળના અભાવ હાવાથી કાદવ रहित हे-अथवा ४९ रहित छे, निष्क कटच्छायाः આવરણુરહિત શાલાવાળાં છે, सप्रभाः ” દેવાને આનદજનક પ્રભાસ’પન્ન છે. અથવા તેઓ स्वप्राशित छे, परप्राशित नथी. " समरीचिकाः " तेथे रिोधी युक्त छे, सोहयोत!: " अने ते अरो मन्यने प्राशित पुरनारा छे, " प्रासादीयाः " दर्शनीय छे, दृशअना वित्तमां प्रभोधन छे, " अभिरुवा " मनोज्ञ यामृतिपाणा छे, " प्रतिरुत्राः " अपूर्व समत्हारी भने स्वाभाविक रभीय-अनुयभ (6 -

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819