Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 795
________________ स्थानानसूत्रे चैते पर्वता मूले विस्तीर्णाः विस्तारवन्तः, मध्ये संक्षिप्ताः, उपरिभागे च तनुकाःमतलाः अत एव गोपुच्छसंस्थानसंस्थिताः यथा गोपुच्छो मूले स्थूलः, अन्तेच तनुकस्तथा तेऽप्यञ्जनकपर्वता मूले स्थूलाः शिखरे तनुका इति गोपुच्छसंस्थानसंस्थिताः-गोपुच्छाऽऽकारपदवस्थिताः, सर्वाचनमयाः-अञ्जनं-कृष्णरत्नविशेषः तदेव तन्मयाः अञ्जन्मयाः, सर्वएवानन्यमयत्येन सर्वथैवाञ्जनमयाः सञ्जिनमया:परमकृष्णवर्णा इति भावः, उक्तं च" भिगंगरुइल कज्जल अंजणधाउसरिसा पिरायति । गगणतलमणुलिहंता अंजणगा पव्वया रम्मा ॥१॥" छाया-भृङ्गागरुचिरकज्जलाञ्जनधातु सदृशा विराजन्ते । गगनतलमनुलिखन्तोऽञ्जनकाः पर्वता रम्याः ।१॥" इति, कृष्णवर्णत्वेन भृङ्गाङ्ग सदृशा रुचिरकज्जलसदृशा अञ्जनधातुसदृशाश्चैते रमणीयाः अञ्जनकपर्वता उच्चत्वेनाऽऽकाशं स्पृशन्तो विराजन्ते । इति भावः।१। पुनस्तेकीदृशा इत्याह-'अच्छाः '-स्वच्छा: आकाशस्फटिकवत् तथा-श्लक्ष्णा:श्लक्ष्णपरमाणुस्कन्धनिर्मिताः श्लक्ष्णमूत्रनिर्मितवस्त्रवत् तथा लक्ष्णाः पर्वत मूलमें विस्तीर्ण, मध्यमें संक्षिप्त, और ऊपरमें तनुक (पतले) हैं। अत एव गोपुच्छाऽऽकार जैसे प्रतीत होते हैं । जैसे कि गोपुच्छ मूलमें मोटी, अन्तमें पतली, मध्यमें समवर्तुल संक्षिप्त हुवा करती हैं पैसा इन्हें जानना, इसीसे इनका लक्ष्यकर “गोपुच्छाऽऽकारवद्धाऽवस्थिता" गोपुच्छाकारसंस्थानवाला ऐसा कहा है ये सब पर्वत सर्वभावसे कृष्णरत्न विशेषसा अञ्जनमय हैं । कहाभी है । " मिंगंगरुइल कजल" इत्यादि । कृष्णतासे भृङ्गाङ्ग ( भमरके अंग ) सहश, रुचिर कजल सदृश, अञ्जनपुञ्ज धातु सदृश हैं, फिर भी रमणीय हैं। ये ऊचा. ईसे गगनचुम्बी, अच्छाः आकाशस्फटिक हैं, इलक्ष्णा:-घुटीत हुवे वस्त्र પર્વતે મૂળ ભાગમાં વિસ્તીર્ણ, મધ્ય ભાગે સંક્ષિપ્ત અને ટેચ પાસે તનક (અતિ સંક્ષિપ્ત) છે. તે કારણે તેઓને આકાર ગાયના પૂછડા જેવો લાગે છે. જેમ ગાયનું પૂંછડું મૂળ ભાગમાં જાડું, છેડે પાતળું અને મધ્યમાં સમવર્તુળ સંક્ષિપ્ત હોય છે, એ જ આ પર્વતનો આકાર સમજો. ये. यात सूत्रारे" गोपुच्छाऽऽकारबद्धाऽवस्थिताः " मा सूत्रमा बा। પ્રકટ કરી છે. આ ચારે પર્વતે કૃષ્ણરન (કાલાર છે) વિશેષ સમાન અંજનમય છે. उधु ५४ छ :-" मिंगंगरुइलकज्जल त्यादि ते पानी पर मांग સમાન (ભમરાઓનાં અંગે સમાન) રુચિર, કાજળ સમાન, અને અંજનjજ ધાતુ સમાન શ્યામ હોવા છતાં પણ તેઓ રમણીય લાગે છે. તેઓ यानी अपेक्षा गगनयुभी सा छ, “अच्छाः" मा समान २५२७ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819