Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 794
________________ ७७९ मुघा टीका स्था० ४ उ० २ सू० ६७ नन्दीश्वरद्वीपवर्णनम् " तेसटुं कोडिसयं, चउरासीईच सयसहस्साई। नंदीसरवरदीवे, विक्खमो चकवालेणं ॥१॥" इति । छाया-त्रिषष्टिं कोटिशतं चतुरशीतिं च शतसहस्राणि । नन्दीश्वरवरद्वीपे विष्कम्भश्चकवालेन ॥१॥ एवंविधप्रमाणस्य तस्य बहुमध्यदेशभागे चतुर्दिशि-चतसृषु दिक्षु पौरस्त्य-दाक्षिणात्य-पाश्चात्यौ-त्तराहभेदेन चत्वारोऽञ्जनकपर्वताः- अञ्जनकनामान: कृष्णवर्णाः पर्वताः प्रज्ञप्ताः । तेषु अञ्जनकपर्वतेषु प्रत्येकं पर्वत उच्चत्वेन चतुरशीति सहस्रयोजनप्रमाणः, उद्बधेन-भूम्यन्तः स्थितभागत्येनैकसहस्रयोजनप्रमाणः, मूलप्रदेशविष्कम्भेण च दशसहस्रयोजनप्रमाणः। तदनन्तरं च खलु मात्रया मात्रया परिहीयमाणेषु एतेषु पर्वतेषु प्रत्येकं पर्वत उपरितनभागे विष्कम्भेण एकसहस्रयोजनप्रमाणः । तथा-मूलपदेशे परिक्षेपेण परिधिना त्रयोविंशत्यधिकषट्शताधिकैकत्रिंशद् (३१६२३) योजनसहस्रममाणः। उपरिप्रदेशे पुनरयं परिधिना षट्पष्टयधिकैकशताधिकत्रिसहस्र ( ३१६६) योजनप्रमाणः। तथा इस नन्दीश्वर बीपके बहु मध्यभागमें एक एक अञ्जनक पर्वत हैं। इस तरहसे ये चार अञ्जनक पर्वत हैं, अञ्जनका काला वर्ण होनेसे अजनक पर्वतमें प्रत्येक अञ्जनक पर्वत ८४-८४ हजार योजन ऊंचा है। भूमिके भीतर इनका प्रत्येक मूल भाग एक एक हजार योजनहै तथा इन सबके प्रत्येक मूल भागका विष्कम्भ १० हजार योजनका है, सो यह सब विषय ऊपरमें प्रकट कर दिया है। प्रत्येक पर्वत उपरितन भागमें मात्राले घटता हुवा एक हजार योजनका विष्कम्भवाला हो गया है, मूल प्रदेशमें प्रत्येक पर्वत परिधिका विस्तार ३१६२३ योजनका है। तथा ऊपरी भागमें प्रत्येककी परिधि ३१६६ योजन प्रमाणहै, इस तरह ये તે નન્દીશ્વર દ્વીપના બરાબર મધ્ય ભાગમાં, ચારે દિશાઓમાં એક એક અંજનક પર્વત છે. તે ચારે અંજનક પર્વતે આંજણ (અંજન) ના જેવાં કાળા વર્ગના હોવાથી તેમને અંજનક પર્વતે કહે છે. તે પ્રત્યેક અંજનક પર્વતની ૮૪ હજાર જનની ઊંચાઈ છે. તે પ્રત્યેકને ઉધ (જમીનની અંદરને વિસ્તાર) એક હજાર એજનને છે અને મૂળ ભાગને વિસ્તાર દસ હજાર એજનને અને ટેચને વિસ્તાર એક હજાર એજનનો છે તે પ્રત્યેક અંજનક પર્વતના મૂળ ભાગને પરિધ ૩૧૬૨૩ એજન પ્રમાણ અને ઉપરના ભાગને પરિધ ૩૧૬૬ જન પ્રમાણુ કહ્યો છે. આ રીતે આ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819