Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 797
________________ ७८२ स्थानाङ्गसूत्रे मत्कारकपाकृतिकरमणीयत्वेनाद्वितीयरूपाश्च । ' तेसिणं' इत्यादि-तेषां खलु अञ्जनकपर्वतानाम् उपरि-उचे बहुरमगीयभूमिभागाः बहवः प्रभूताः अतिशयिताः समाः निम्नोन्नतत्वरहितत्वेन तुल्याः रमणीयाः सुन्दराश्च भूमिभागा प्रज्ञप्ताः, तेषां खलु बहुसमरमणीयभूमिभागानां बहुमध्यदेशभागे चत्वारि सिद्धायतनानि सिद्धानां-देवविशेषाणामायतनानि-स्थानानि, उक्तं च हेमे "सिद्धो व्यासादिके देवयोनौ निष्पन-मुक्तयोः । नित्ये प्रसिद्धे” इति, यद्वा सिद्धानि-नित्यानि शाश्वतानिच तान्यायतनानि-स्थानानि च तथा, अत्रं प्रागुक्तं प्रमाणम् । तानि खलु सिद्धायतनानि एकयोजनशतमायामेन प्रजातानि, विष्कम्भेण-विस्तारेण तु पश्चाशतं योजनानि ५०, अवमुच्चत्वेन तु द्वासप्तति ७ ___इन अञ्जनक पर्वतोंके ऊपर बहुसमरमणीयभूमिभाग कहे गये हैं। बहुसमरमणीय-इसलिये कहे गये हैं कि ये अतिशयित हैं, तथा निम्नता, एवं-उच्चतासे रहित होनेसे तुल्य हैं और सुन्दर होनेसे रमणीय हैं। इन बहुसमरमणीयभूमिभागोंके बहु मध्यदेशमें चार सिद्धायतन कहे गये हैं । देवविशेषोंके स्थान कहे गये हैं, हेमकोशमें "सिद्ध शब्द " देव विशेषवाचक कहा गया है, जैसे-" सिद्धो व्यासा. दिके देवयोनौ निष्पन्न मुक्तयोः । नित्ये प्रसिद्ध० इत्यादि अथवा-"सिद्धानि नित्यानि च-शाश्वतानि, तान्यायतनानि" इस विग्रहके अनुसार नित्य आयतनही सिद्धापतन कहे गये हैं। ये सिद्धायतन आयामकी अपेक्षा एक सौ योजन लम्बे हैं, और विष्कम्भ की अपेक्षा ५० योजन चौडे हैं। ७२ योजन ऊंचे हैं । इन सिद्धायतनों के चारों दिशाओं में चार चार द्वार हैं, इनके नाम-१ देवद्वार १, असुर३५सपन्न छ, “ तेसिणं " मा विशेषपात Ar: ५५ ७५२ मई. સમરમણીય ભૂમિભાગે આવેલા છે. તે ભાગે ખાડા ટેકરાથી રહિત અને અતિશય સુંદર હોવાથી તેમને “બહુસમરમણીય ” કહ્યા છે. તે બહુ સમરમણીયભૂમિભાગોના મધ્ય ભાગમાં ચાર સિદ્ધાયતન. (દેવ વિશેનાં સ્થાન) आवे छे. भशमा “सिद्ध" शहने विशेष पाय हो छ. म..." सिद्धो व्यासादिके देव-योनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे०मथा -" सिद्धानि नित्यानि च-शाश्वतानि, तान्यायतनानि " मा वि भानुસાર તે નિત્ય-આયતનને જ સિદ્ધાયતન કહેવામાં આવેલ છે. તે સિદ્વાયત. નની લંબાઈ ૧૦૦ જનની, પહેળાઈ ૫૦ જનની અને ઊંચાઈ ૭૨ જનની કહી છે. તે સિદ્ધાયતનેની ચારે દિશાઓમાં ચાર ચાર દ્વાર છે. તે શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819