Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 789
________________ ७७४ स्थानाङ्गसूत्रे जोयणसयं आयामेणं पण्णत्ता, पण्णासं जोयणाइं विक्खंभेणं, बोयत्तरि जोयणाई उड् उच्चत्तेणं । तेसिं सिद्धाययणाणं चउदिसिं चत्तारि दारा पण्णत्ता, तं जहा- देवदारे १, असुरदारे २, णागदारे ३, सुवण्णदारे ४, तेसु णं दारेसु चउठिवहा देवा परिवसति, तं जहा-देवा १ असुरा २ नागा ३ सुवण्णा ४। तेसिं णं दाराणं पुरओ चत्तारि मुहमंडवा पण्णत्ता । तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पण्णत्ता । तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पण्णत्ता। तेसिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारिमणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उरिं चत्तारि सीहासणा पणत्ता। तेसि णं सीहासणाणं उवरि चत्तारि विजयदूसगा पण्णत्ता । तेसिणं विजयदूसगाणं बहुमज्झदेसमागे चत्तारि वइरामया अंकुसा पण्णत्ता । तेसुणं वइरामएसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पण्णत्ताओ। तेणं कुंभिका मुत्तादामा पत्तेयं २ अन्नेहिं तदद्ध उच्चत्तपमाणमित्तेहिं चउहि अद्ध कुंभिकेहि मुत्ता. दामेहि सयओ समंता संपरिक्खित्ता। तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि माणिपेढियाओ पण्णत्ताओ, तासि ण मणिपढियाणं उपरि चत्तारि २ चेइयथूभा पण्णत्ता। तेसि णं चेइयथूभाणं पत्तेयं २ चउदिसिं चत्तारि मणिपेढियाओ पण्णत्ताओं। तासि णं मणिपेढिआणं उपरि चत्तारि जिणपडिमाओ सव्व रयणामईओ संपलियंकणिसन्नाओ थूमाभिमुहाओ चिटुंति तं जहा-रिसमा १, बद्धमाणा २, चंदाणणा ३, वारिसेणा ४, શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819