Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 791
________________ ७७६ स्थानाङ्गसूत्रे पञ्चाशत् योजनानि विष्कम्भेण, द्वासप्तर्ति योजनानि ऊर्ध्वमुच्चत्वेन तेषां सिद्धायतनानां चतुर्दिशि चत्वारि द्वाराणि प्रज्ञप्तानि तथथा - देवद्वारम् १, असुरद्वारं २ नागद्वारं ३, सुवर्णद्वारम् ४। तेषु खलु द्वारेषु चतुर्विधा देवाः परिवसन्ति, तद्यथा - देवाः १, असुराः २, नागाः ३, सुवर्णाः ४ । तेषां खलु द्वाराणां पुरतः चत्वारो मुखमण्डपाः प्रज्ञप्ताः । तेषां खलु मुखमण्डपानां पुरतः चत्वारः प्रेक्षागृ हमण्डपाः प्रज्ञप्ताः । तेषां खलु प्रेक्षागृहमण्डपानां बहुमध्येदेखभागे चत्वारो वज्रमया अक्षवाटकाः प्रज्ञप्ताः । तेषां खलु वज्रमयानामक्षवाटकानां बहुमध्यदेशभागे चतस्रो मणिपीठिकाः प्रज्ञप्ताः । तासां खल मणिपीठिकानामुपरि चत्वारि सिंहासनानि प्रज्ञप्तानि । तेषां खलु सिंहासनानामुपरि चत्वारि विजयदुष्याणि प्रज्ञप्तानि । तेषां खलु विजयदुष्यकाणां बहुमध्यदेशभागे चत्वारो वज्रमया अङ्कुशाः मज्ञप्ताः । तेषां खलु वज्रमयेषु अङ्कुशेषु चत्वारि कुम्भिकानि मुक्तादामानि प्रज्ञप्तानि तानि खलु कुम्भिकानि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैस्तदद्वौच्चत्वममाण मात्रैश्चतुर्भिरर्द्धकुम्मिकैर्मुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तानि । तेषां खलु प्रेक्षागृह मण्डपानां पुरतचतस्रो मणिपीठिकाः प्रज्ञप्ताः । तेषां खलु मणिपीठिकानामुपरि चत्वारथस्वार चैत्यस्तूपाः प्रज्ञप्ताः । तेषां खलु चैत्यस्तूपानां प्रत्येकं २ चतुर्दिशि चतस्रो मणिपिठिकाः प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चतस्रो जिनप्रतिमाः सर्वरत्नमय्यः संपल्यङ्कनिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा ऋषभा १, बर्द्धमाना २ चन्द्रानना ३, वारिसेना ४, तेषां खलु चैत्यस्तूपानां पुरतचतस्रो मणिपाठिकाः प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चत्वारत्यक्षाः प्रज्ञताः । तेषां खलु चैत्यवृक्षाणां पुरतचतस्रो मणिपीठिका: प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चत्वारो महेन्द्रध्वजाः प्रज्ञप्ताः । तेषां खलु महेन्द्रध्वजानां पुरतचतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः । तासां खलु पुण्करिणीनां प्रत्येकं चतुर्दिशि चत्वारो वनखण्डाः प्रज्ञप्ताः, तद्यथा - पौरस्त्ये १, दाक्षिणात्ये २, पाश्चात्ये ३, उत्तरे 1 पूर्वेण - अशोकवनं, दक्षिणतो भवति सप्तपर्णवनम् । अपरेण चम्पकवनं, चूतवनमुत्तरे पार्श्वे || १ || इति ॥ सू० ६७ ।। इस प्रकार मनुष्य क्षेत्रगत वस्तुओं में चतुःस्थानकता कहकर अब सूत्रकार क्षेत्र साधर्म्य को लेकर आठवें नन्दीश्वर दीपके वस्तुओंकी આ રીતે મનુષ્ય ક્ષેત્રગત વસ્તુઓમાં ચતુઃસ્થાનકતાનું કથન કરીને હવે સૂત્રકાર ક્ષેત્રસાધર્માંની અપેક્ષાએ આઠમાં નંદીશ્વર દ્વીપની વસ્તુઓનું ચતુઃ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819