Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 790
________________ सुघा टीका स्था० ४ उ. २. सू. ६७ नन्दीश्वरद्वीपवर्णनम् ७७५ तेसि ण चेइयथूक्भाणं पुरओ चत्तारि मणिपेढिआओपण्णत्ताओ। तासि णं मणिपढिआणं उरि चत्तारि चेइयरुक्खा पण्णत्ता।तेसि णं चेइयरुक्खाण पुरओ चत्तारि मणिपेढिआओ पण्णताओ। तासि णं मणिपोढियाणं उयरिं चत्तारि महिंदज्झया पण्णत्ता। तेसि णं महिंदज्झयाणं पुरओ चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ। तासि णं पुक्खरिणीण पत्तेयं २ चउदिसिं चत्तारि वणसंडा पण्णत्ता, तं जहा-पुरस्थिमेणं दाहिणेणं पच्चत्थिम] उत्तरेणं-- " पुवेणं असोगवणं दाहिणओ होइ सत्तवण्णवणं । अवरेणं चंपगवणं चूयवणं उत्तरे पासे । १॥६७॥ छाया-नन्दीश्वरवरस्य खलु द्वीपस्य चक्रवालविष्कम्भस्य बहुमध्यदेशभागे चतुर्दिशि चत्वारोऽजनकपर्वताः प्रज्ञप्ताः, तद्यथा-पौरस्त्यः अञ्जनकर्वतः दाक्षिणात्यः अञ्जनकपचतः२, पाश्चात्यः अञ्जनकपर्वतः ३, औत्तराहः अञ्जनकपर्वतः । ते खलु अञ्जनकप. चताः चतुरशीति चतुरशीति योजनसहस्राणि ऊर्ध्वमुच्चत्वेन, एकमेकं योजनसहसमुद्वेधेन, मूले दश दश योजनसहस्राणि विष्कम्भेण । तदनन्तर च खलु मात्रया २ परिहीयमाणा २ उपरि एकमेक योजनसहस्रं विष्कम्भेण मूले एकत्रिंशदेकत्रिंशद् योजनसहस्राणि षट्य त्रयोविंशति षट्यत्रयोविंशति योजनशतानि परिक्षेपेण, उपरि श्रीणि २ योजनसहस्राणि एकंच षट्षष्टिम् एकंच षट्षष्टिम् योजनशतानि परिक्षे. पेण । मूले विस्तीर्णा मध्ये संक्षिप्ताः, उपरि तनुकाः गोपुच्छसंस्थानसंस्थिताः सञ्जिनमयाः अच्छाः श्लक्ष्णाः श्लक्ष्णाः घृष्टाः मृष्टाः नीरजसः निष्पङ्काः निष्कङ्कटच्छायाः सप्रभाः समरीचिकाः सोयोताः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तेषां खलु अञ्जनकपर्वतानामुपरि बहुसमरमणीयभूमिभागाः प्रज्ञप्ताः, तेषां खलु बहुसमरमणीयभूमिभागानां बहुमध्यदेशभागे चत्वारि सिद्धायतनानि प्रज्ञप्तानि, तानि खलु सिद्धायतनानि एकं योजनशतम् आयामेन प्रज्ञप्तानि, શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819