Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 788
________________ - - सुधा टीका स्था० ४ उ०२ सू० ६७ नन्दीश्वरद्वीपवर्णनम् ७७३ पूर्व मनुष्यक्षेत्रवस्तूनां चतुःस्थानकत्वमुक्तं, साम्प्रतं क्षेत्रसाधान्नन्दीश्वरद्वीपयस्तूनि चतुःस्थानकत्येन निरूपयितुमाह ॥ अथ नन्दीश्वरद्वीपविचारः॥ मूलम्--णंदीसरवरस्त णं दीवस्ल चकवालविक्खभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपत्वया पण्णता, तं जहा.. पुरथिमिल्ले अंजणगपचए, दाहिणिल्ले अंजणगपवए, पच्छिमिल्ले अंगणगपाए उत्तरिल्ले अंजणगपळवए । ते णं अंजणगफव्वया चउरासाइ चउरासोइ जोयणसहस्साई उडू उच्चत्तेणं, एगं एगं जोयणसहस्सं उव्वहेणं, मूल दस दस जोयणसहस्साई विक्खंभेणं । तयणंतरं च णं मायाए २ परिहाएमाणा ३ उपरिमगं एगं जोयणसहस्सं विक्खंभेणं । मूले इकतीसं २ जोयणसहस्साई छञ्च तेवीसे छच्च तेवीसे जोयणसए परिक्खेवेणं उपरि तिनि २ जोयणसहस्साई एगं च छापहें एगं च छावटें जोयणसयं परिक्खेयेणं । मूले वित्थिण्णा मज्झे संखित्ता, उम्पिं तणुया गोपुच्छसंठाणसंठिया सव्वंजणमया अच्छा सण्हा सहा घट्ठा महा नीरया निप्पंका निकंकडच्छाया सप्पभा समरीइया सउज्जोया पासाईया दरिसणीया अमिरूवा पडिरूवा । तेसि णं अंजणगप्पव्ययाणं उरि बहसमरमणिज्जभूमिभागा पण्णत्ता । तेसि णं बहुसमरमणिज्जा भूमिभागाणं बहुमज्जदेसभागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं चाहिये । यही बात-" जाय चत्तारि मंदरा" इत्यादि सूत्रपाठ द्वारा व्यक्त है। इसका टीकाथै स्पष्ट है ॥ सू०६६॥ नमे. यात " जाव चत्तारि मंदरा त्या सूत्रा द्वारा व्यात व છે. આ સૂત્ર સુગમ હોવાથી વિશેષાર્થ આપે નથી. સૂ ૬૬ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819