Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 786
________________ सुधा टीका स्था०४३०२ सू०६६ धातकीखण्डद्वीपस्य वलयप्रमाणादिनिरूपणम् ७७१ " लवणस्स णं समुदस्स" इत्यादि-लवणस्य समुद्रस्य चत्वारि द्वाराणि प्रज्ञप्तानि, तानि यथा-विजयादीनि ४, इत्यादि सर्व जम्बूद्वीपद्वारादियदयसेयमिति । सू० ६५ ॥ द्वीपमकरणाद् धातकीखण्डद्वीपस्य वलयप्रमाणादि निरूपयितुमाह मूलम् --धायइसंडे दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णत्ते जंबुद्दीवस्त णं दीवस्स बाहिरिया चत्तारि भरहाई, चत्तारि एरवयाई, एवं जहा--सदुदेसए तहेव निरवसेसं भाणियत्वं जाय चत्तारि मंदरा चत्तारि मंदरचूलियाओ।सू०६६॥ ___ छाया-धातकीखण्डो द्वीपश्चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेण प्रज्ञप्तः, जम्बूद्वीपस्य खलु द्वीपस्य बहिः चत्वारि भरतानि, चत्वारि ऐरचतानि, एवं यथा शब्दोद्देशके तथैव निश्वशेष भणितव्यं यावत् चत्वारो मन्दराः, चतस्त्रो मन्दरचूलिकाः । सू० ६६ ।। ___टीका-"धायइसंड" इत्यादि-चक्रवालविष्कम्भेण-चक्रवाला मण्डलंप्रह इनके नाम द्वितीय स्थानकके३४ वे सूत्र में कहे गयेहैं, अत:-वहांसे देख लेना चाहिये । " लवणस्स णं समुहस्त" इत्यादि. लवण समुद्र के द्वार चार कहे गये हैं जैसे-विजय २, वैजयन्त २, जयन्त ३ और अपरजित ४। द्वार सम्बन्धी और सब कथन जम्बूद्वीप द्वारोंकी तरह जानना। सू. ६५ द्वीपप्रकरणको लेकर अब सूत्रकार धातकीखण्ड दीपके चलय प्रमाण आदि वक्तव्यताका निरूपण करने के लिये सूत्र कहते हैं। "धायइसंडे दीये चत्तारि " इत्यादि धातकीखण्ड दीप चक्रयाल विष्कम्भकी अपेक्षा चार लाख योजમે ગ્રહ છે. નક્ષત્ર, દેવતા અને ગ્રહોનાં નામ દ્વિતીય સ્થાનકના ૩૪ માં સૂત્રમાં આપ્યાં છે, તે ત્યાંથી વાંચી લેવા. " लवणस्स णं समुदस्स" त्याहि any समुद्रना या२ द्वार छ-(१) विय, (२) पैयन्त, (७) यन्त અને (૪) અપરાજિત. દ્વાર વિષેનું બાકીનું સમસ્ત કથન જંબુદ્વીપના દ્વારેના ४थन अनुसार सभा ॥ ५. ६५॥ દ્વિીપ પ્રકરણના સંબંધને અનુલક્ષીને હવે સૂત્રકાર ધાતકીખંડ દ્વીપના ५८यप्रभा माहितुं नि३५५५ रे छ.“ धायइसंडे दीचे चत्वारि "त्याह શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819