Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 785
________________ ७७० स्थानाङ्गसूत्रे सयेति, एवं रोहिण्यादि भरण्यन्तानामपि नक्षत्रापेक्षयैव चतुष्वं विज्ञेयम् , 'यावत्' -पदेन रोहिण्यादि भरण्यन्तानि अष्टाविंशति नक्षत्राणि ग्राह्याणि । . "चत्तारि अग्गी " इत्यादि-कृत्तिकादि भरण्यन्तानामष्टाविंशतिनक्षत्राणां देवताः क्रमेण अग्निमारभ्य यमपर्यन्ता अष्टाविंशतिसंख्यका बोध्या: । तासु प्रत्येक देवता चतुःस्थानकानुरोधेन चतुर्विधा वोध्या। सम्प्रति लवणसमुद्राकाशस्थितानां ग्रहाणां मध्ये एकैकस्या-चतुष्वमुपदर्शयितुमाद-" चत्तारि अंगारा” इत्यादि । तत्र अङ्गारः प्रथमो ग्रहः, भावकेतुस्तु अष्टाशीतितमः । नक्षत्र देवताग्रहाणां नामानि द्वितीयस्थानकस्य चतुस्त्रिंशत्तमे सूत्रेऽवलोकनीयानि । इत्यादि सूत्र द्वारा प्रगट किया है-यहां चार २ कृत्तिकाएं हैं, यहां जो चतुष्टयता है वह नक्षत्रों की अपेक्षासे है, नारकों की अपेक्षासे नहीं। इसी तरह-रोहिणीसे भरणीतकमें नक्षत्रोंकी अपेक्षासेही चारचार जानना चाहिये। यहां यावत् पदसे रोहिणीसे लेकर भरणी तकके २८ नक्षत्र ग्रहण कहे गये हैं । " चत्तारि अग्गी" इत्यादि कृत्तिकाले लेकर भरणी तकके जो २८ नक्षत्र हैं, उनके देवता कमशः अग्निले लेकर यम तक २८ हैं । इनमें प्रत्येक देवता चतुःस्थानकके अनुरोधसे चार प्रकार के हैं ऐसा समझना चाहिये। अब सूत्रकार लवण समुद्र के अवकाशमें स्थित ग्रहों के मध्य में एक एक ग्रहमें चारचार प्रकार दिखानेके लिये "चत्तारि अंगारा" इत्यादि सूत्र कहते हैं। इनमें अङ्गार प्रथम ग्रह हैं और भाबकेतु ८८ चा ग्रहहै । नक्षत्र, देवता, ५५ त्यां या२ या२ ३५ छ. मे ४ यात सूत्रा " चत्तारि कत्तियाओ" ઈત્યાદિ સૂત્ર દ્વારા પ્રકટ કરી છે. ત્યાં જે ચતુષ્ટયતા છે તે નક્ષત્રની અપેક્ષાએ છે, નારકેની અપેક્ષા છે નથી. જેમકે તેવાં ચાર કૃતિકાઓ છે, એ જ પ્રમાણે શહિalીથી લઈને ભરણું પર્યન્તનાં નક્ષત્રમાં પણ ચતુષ્ટયતા સમજવી. અહીં યાવત્ (પર્યત) પદથી રહિણીથી લઈને ભરણ સુધીના ૨૮ નક્ષત્રે ગ્રહણ કરવામાં આવ્યાં છે. "चत्तारि अग्गी" त्याह-कृत्तिथी २३ री मरी सुधीना २८ નક્ષત્ર છે, અનુક્રમે અગ્નિથી લઈને યમ પર્યન્તના તેમના ૨૮ દેવતાઓ છે. તેમાંના પ્રત્યેકને દેવતા ચતુઃસ્થાનકના અનુરોધથી ચાર પ્રકાર છે, એમ સમજવું. હવે સૂત્રકાર લવણ સમુદ્રના અવકાશમાં જે જે ગ્રહે રહેલા છે, તે प्रत्ये। अलमा यतुष्टयतानुं प्रतिपादन ४२वा निमित्त "चत्तारि आगारा" ઇત્યાદિ સૂત્ર કહે છે–અંગારક (મંગળ) પહેલે ગ્રહ છે, અને ભાવકેતુ ૮૮ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819