Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 783
________________ स्थानाङ्गसूत्रे लवणसमुद्रे चतुर्दिशि चत्वारो वेलन्धराऽऽवासाः सन्ति । ४ । ते हि पूर्याधनुक्रमशः पूर्वादिदिगनुक्रमेण गोस्तूप-दकभास - शङ्ख-दकसीमनामानो बोध्याः । तेषुक्रमेण गोस्तूप शिवक-शङ्ख-मनःशिलनामानश्चत्वारो वेलन्धरराजा वसन्तीति॥५॥ " जंबुद्दीवस्स णं'' इत्यादि-स्पष्टम् । नवरं विदिक्षु ऐशान्यादिकोणेषु अनुवेलन्धरनागराजानां-वेलन्धराणां पश्चात्स्थायिनोऽनुनायकत्वेन ये सन्ति तेऽनुवेलन्धराः, ते च ते नागराजाश्च तेषां तथाभूतानामिति ।। अनुवेलन्धरनागराजवक्तव्यतागाथास्तु" अणुवेलंधरवासा, लयणे विदिसामु संठिया चउरो। कक्कोडे विज्जुष्पभे, केलासेऽरुणप्पभे चेव । १ । ककोड य कद्दमए, केलासेऽरुणप्पभे य रायाणो । बायालीससहस्से, गहुँ उदहिमि सध्धे वि। २ । चत्तारि जोयणसए, तीसे कोसे च उग्गया भूमि । सत्तरसजोयणसए, इगपीसे ऊसिया सव्वे ।।" छाया-अनुवेलन्धरवासा लवणे विदिक्षु संस्थिताश्चत्वारः । कोटो विद्युत्प्रभः कैलासोऽरुणप्रभश्चैव । १ । कर्कोटकः कदमकः कैलासोऽरुणभश्च राजानः । द्विचत्वारिंशत् सहस्राणि गत्वा उदधौ सर्वेऽपि । २। चत्वारि योजनशतानि त्रिंशतं क्रोशांश्च उद्गताभूमिम् । सप्तदश योजनशतानि एकविंशतिमुच्छ्रिताः सर्वे ।३।" इति अयमर्थः-लवणसमुद्रे विदिक्षु-ऐशान्यादिषु क्रमेण संस्थिताः कर्कोटकसमुद्र में चारों दिशाओं में पूर्वादि क्रमसे चार वेलन्धरावास गोस्तूप १, दकभास २, शङ्ख ३, दकसीम ४ हैं, जिनमें-गोस्तूप, शिवक, शङ, मनःशिल चार नामके वेलन्धरराज रहते हैं-५। अनुवेलन्धर नागराज वक्तव्यता विषयिणी गाथाएं-" अणुवेल. न्धरयासा" इत्यादि. इन गाथाओंके अर्थ-लवण समुद्र में ईशान છે. આ લવણ સમુદ્રની ચારે દિશાઓમાં પૂર્વાદિ ક્રમથી ચાર વેલન્દરાવાસ भासा छ. तेभन नाम मा प्रमाणे छ-(१) गौरतू५, (२) ६४लास, (3) शप मन (४) सीम. तमा मनु शास्तू५, शि५४, मन मन:शिस નામના વેલન્કરરાજ નિવાસ કરે છે. અનુલઘર નાગરાજની વક્તવ્યતાનું नि३५॥ ४२ती ॥था।-" अणुवेलंधरवासा" त्याह-मायामाना ભાવાર્થ નીચે પ્રમાણે છે – શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819