Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 782
________________ सुघा टीका स्था०४ उ० २ सू० ६५ लवणसमुदायगाहनादिनिरूपणम् ७६७ पुयाइअणुक्कमसो, गोथुमदगमाससंखदगसीमा । गोथुम-सिवए-संखे मणोसिले नागरायाणो । ५। छाया-" दशयोजनसहस्राणि लवणशिखा चक्रवालतो विस्तीर्णा । षोडशसहस्रोच्चा सहस्रमेकं त्ववगाढाः।१। देशोनमईयोजनं लवणशिखोपरि दकं तु कालद्विके । अतिरेकमतिरेकं परिवर्धते हीयते वाऽपि । २ । आभ्यन्तरिकी वेलां धारयन्ति लवणोदधेः नागानाम् । द्वाचत्वारिंशत्सहस्राणि द्वासप्ततिसहस्राणि बाह्याम् । ३ । षष्टि गसहस्राणि धारयन्त्यग्रोदक समुद्रस्य । वेलन्धराऽऽवासा लवणे च चतुर्दिशि चत्वारः । ४ । पूर्वाधनुक्रमशः गोरतूप-दकभास-शङ्ख-दकसीमाः। गोस्तूपः शिवकः शङ्खो मनःशिलो नागराजाः ।५।" इति, अयमर्थः-लयणशिखा-लवणसमुद्रस्य अग्रभागः चक्रवालतो मण्डलाकारेण दशसहस्रयोजनानि विस्तीर्णा, षोडशसहस्रयोजनोच्चा, समभूमिभागापेक्षया, एकसहस्रयोजनप्रमाणाऽवगाढा च बोध्या । १ । लवण शिखाया उपरि कालद्विकेदिवसे रात्रौ च देशोनाईयोजनप्रमाण दकं-जलम् अतिरेकम् अतिरेकम् अधिकमधिकं परिवर्धते हीयतेऽपिया । २ । नागकुमाराणां द्वाचत्वारिंशत्सहस्राणि लय. णोदधेः आभ्यन्तरिकी अन्तर्विशन्ती वेलां धारयन्ति, तथा-तेषां नागकुमा. राणां द्विसप्तति सहस्राणि बाह्यां-बहिर्गच्छन्ती वेलां धारयन्ति । ३ । पष्टिसहस्रसंख्यका नागकुमाराः समुद्रस्य लवणसमुद्रस्य अग्रोदकं शिखाग्रे धारयन्ति । तत्र योजन ऊंचाहै तथासमतलसे एक हजार योजन अवगाहनवालाहै। जलशिखाके ऊपर दिन रात कुछ कम अधयोजन प्रमाणसे जल बढता घटतारहता है । लवणोदधिकी आभ्यन्तर वेलाको ४२ हजार नागकुमार और बात्य वेलाको ७२ हजार नागकुमार धारण करते हैं, एवं ६० हजार नागकुमार लयणसमुद्र शिखाके अग्रभागको धारण करते हैं। उस लवण મંડલકારે દસ હજાર યોજનની છે, ૧૬ હજાર જન ઊંચી છે, તથા સમતલથી હજાર જનની અવગાહનાવાળી છે જલશિખા પર (સપાટી પર) દિવસે અને રાત્રે અ જન કરતાં કંઈક ન્યૂન પ્રમાણમાં પાણીની સપાટીમાં વૃદ્ધિ અને હાનિ થતી રહે છે. લવણ સમુદ્રની આભાર વેલાને (પાણીની વૃદ્ધિને) ૪૨ હજાર નાગકુમાર અને બાહ્યલાને ૭૨ હજાર નાગકુમારે ધારણ કરે છે, અને ૬૦ હજાર નાગકુમારો લવણસમુદ્ર શિખાના (વેલાને) અગ્રભાગને ધારણ કરે શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819