Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 772
________________ मुघाटीका स्था० ४ उ०२ सू० ६४ जम्यूदीपस्थ अन्तरद्वीपनिरूपणम् ७५७ अन्तरद्वीपस्फुटीकरणाथै सङ्ग्रहगाथा:" चुल्लहिमवंतपुव्वावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा, तिनि सए होति वित्थिना । १ । अउणावन्न नवसए, किंचूणे परिहि तेसिमे नामा । एगूरुग आभासिय,-वेसाणी चे नंगूली । २ । एएसि दीवाणं, परओ चत्तारि जोयणसयाई । ओगाहणं लवणं, सपडिदिसि चउसयपमाणा । ३। चत्तारंतरद्दीया, हयगयगोकन्नसंकुलीकण्णा । एवं पंचसपाई, छसत्तअटेव ना चेव । ४ । ओगाहिऊण लवणं, विक्खभोगाहसरिसया भणिया। चउरोचउरो दीवा, इमेहि णामेहि यया । ५। आयंसगमेंटमुहा, अओग्नुहा गोमुहा य चउरेते । अस्समुहा हस्थिमुहा, सीहगुहा चेव बग्घमुहा।६। तओ अ अस्सकन्ना, हथिकना अ कनपाउरणा। उक्कामुहमेहमुहा, विजुसुहा विज्जुदंता य । ७ । घणदंतलदंता, निगूढदंता य सुद्धदंता य । चासहरे सिहरिमिवि, एवंचेव अट्ठवीसावि । ८ । अंतरदीवेसु नरा, धणुसय अठुसिया मुइया । पालिति मिहुणधम्म, पल्लस्स असंखभागाऊ । ९ । चउसहि पिद्विकरंडयाणि मणुयाणचपालया। अउणासीई तु दिणा, चउत्य भत्तेण आहारो। १ ।" इति, छाया- क्षुल्लहिमवत्पूर्वापरयोर्विदिक्षु सागरं त्रिशतीम् । गत्याऽन्तरद्वीपास्त्रोणि शतानि भवन्ति विस्तीर्णा । १। एकोनपञ्चाशनक्शतं किश्चिदुनं परिघिस्तेषामिमानि नामानि । एकोरुक आभाषिको विषाणी चैव लाशूली । २। एतेषां द्वीपानां परतश्चत्वारि योजनशनानि । अवगाह्य लवणं स प्रतिदिक चतुःशतप्रमाणाः । ३ । है और वे भी २८ हैं । अन्तरद्वीपोंकों स्पष्ट करने के लिये ये संग्रह. गाथाएं हैं। " चुलहिमयंत " इत्यादि १० ॥ सू० ६४ ॥ ૨૮ અંતરદીપે આવેલા છે. અંતરદ્વીપની સ્પષ્ટતા કરનારી સંગ્રહગાથા આ अभाए -" चुलहिमवंत " त्या ॥ सू. १४ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819