Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 778
________________ सुपा टीका स्था०४ उ० २ सू० ६५ लवणसमुद्रायगाहनादिनिरूपणम् ७६३ परिसंस्थिते पवने पुनरपि उदकं तदेव संस्थानम् । ब्रजति तेन उदधिः परिहीयतेऽनुक्रमेणैवम् । ९।" इति, आसां गाथानामयमर्थः लवणसमुद्रं चतुर्दिशि पञ्चनवतिसहस्राणि पञ्चनवतिसहस्राणि योजनानि अवगाह्य मध्ये अलिभरसंस्थानसंस्थिताश्चत्यारः पाताला: पातालकलशा भवन्ति । १ । एतेषां पातालकलशानां नामानि-वडवामुखः केतुक यूपक-ईश्वरश्चेति बोध्यानि । एते च क्रमेण पूर्वादिदिक्चतुष्टये भवन्ति । एते सर्वेऽपि बत्रमया योध्याः । एतेषां कुडयानिमित्तयश्च दशशतयोजनप्रमाणानि भवन्ति ॥ २॥ एते पातालकलशा मूलमागे उपरिभागे च दशसहस्रयोजनानि विस्तीर्णा भवन्ति, मध्यभागे तु शतसहस्रयोजनानि-लक्षयोजनानि विस्तीर्णा भवन्ति । तथा चैते लक्षयोजनानि अय. गाढाः लक्षयोजनायगाढाः समतलादधोभागे भवन्ति ।३। एतेषां वडयामुग्वादीनाम् अधिपतिमुराः पल्योपमस्थितिका भवन्ति । ते चेमे बोध्याः, तथाहि-कालो १ महाकालो २ वेलम्बः ३ प्रभञ्जनः ४, इति ॥४॥ पूर्वोक्ताः पातालकलशा इस गाथाओंका अर्थ इस प्रकारसे हैं-चारों दिशाओंकी ओर लवण समुद्र में ९५-९५ हजार योजन आगे जाकर बीच में घटके जैसे आकारवाले चार पातालकलश हैं। इनके नाम-चलयमुख, केतुक, यूपक, ईश्वर हैं, ये क्रमशः पूर्वादि चार दिशाओं में हैं । ये सब वज्रमय हैं, इनकी दिवाले एक हजार योजनप्रमाण हैं। ये पातालकलश मूल भागमें और ऊपरके भागमें दश दश हजार योजन विस्तृत हैं। मध्यभागमें इनका विस्तार एक २ लाख योजनकाहै, और अवगाहना भी एक लाख २ योजन है। इन कलशों के अधिपति देय १-१ पल्योपम की स्थितियाले होते हैं। इन देवोंके नाम-काल, महाकाल, वेलम्ब, और प्रभञ्जनहैं, ये पूर्वोक्त આ ગાથાઓને અર્થ આ પ્રમાણે છે–જંબુદ્વીપને બાહ્યવેદિકાન્તથી ચારે દિશા તરફ લવણ સમુદ્રમાં ૯૫-૯૫ હજાર યોજનાનું અંતર કાપવાથી લવણ સમુદ્રની વચ્ચે ઘડાના જેવા આકારના ચાર પાતાળકળશ આવે છે. तमना नाम-५सयभुम, तु, यू५४ भने श्व२ छे. तस। भश: पूर्व, દક્ષિણ, પશ્ચિમ અને ઉત્તરમાં છે. તેઓ વજનિર્મિત છે. તેમની દિવાલે એક હજાર એજનપ્રમાણ ઊંચી છે. તે પાતાળકળશના મૂળભાગ ( તળિયું) અને મુખભાગના વિસ્તાર ૧૦-૧૦ હજાર એજનને છે અને મધ્યભાગના વિસ્તાર એક લાખ યોજનને છે, અને અવગાહના પણ એક એક લાખ જનની છે તે કળશેના અધિપતિ દેવોનાં નામ કાળ, મહાકાળ, વેલમ્મ અને પ્રભંજન છે. તેમની સ્થિતિ એક પલ્યોપમની છે. આ પાતાળ કળશે ખૂબ જ વિસ્તાર શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819