Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 777
________________ स्थानाङ्गसूत्रे वलयामुह केहए, ज़्यग तह इस्तरे य बोद्धव्वे । सव्यवइरामया णं कुड्डा एएसिं दरासइया । २। जोयणसहस्सदसगं, मूले उबरिं च होति पित्थिना । मज्ने य सयसहस्सं, तनियमेत्तं च ओगाढा ।३। पलिओवमहिईया, एएसि अहिवई सुरा इणमो । काले य महाकाले, वेलब पभजणे चेय । ४ । अन्नेवि य पायाला, खुड्डालिंजरसंठिया लवणे। अट्ठसया चुलसीया, सत्त सहस्सा य सव्वेवि । ५ । जोयणसयवित्थिन्ना, मूलुवरि दस सयाणि मज्झमि । ओगाढा य सहस्सं, दस जोयणिया य सिं कुड्डा । ६ । पायालाण विभागा, सव्वाणवि तिनि तिन्नि बोद्धव्या । हेहिममागे वाऊ, मल्झे वाऊ य उदयं च । ७। उवारिं उदगं भणियं, पढमगवीएसु बाउ संखुसियो । यामे उदग तेण य, परिक्डइ जलनिही सुहिओ । ८ । परिसैठियमि पवणे, पुणरवि उदयं तमेव संठाणं । वच्चेइ तेण उदही, परिहायइ णुक्कमेणे ।९।" इति, छाया-" पश्चनयति सहस्राणि अवगाह्य चतुर्दिशि लवणम् । चत्वारोऽलिञ्जरसंस्थानसंस्थिताः भवन्ति पातालाः ।१। वडवामुखः केतुकः यूपकस्तथा ईश्वरश्व बोद्धव्यः । सर्व वज्रमयाः स्वल कुडयानि एतेषां दशशतानि । २। योजनसहस्रदशकं मूले उपरि च भवन्ति विस्तीर्णाः । मध्ये च शतसहस्रं तावन्मात्रं चावगाढाः।३। पल्योपमस्थितिका एतेपामधिपतिसुरा इमे । कालश्च महाकालो वेलम्बः प्रभञ्जनश्चैत्र । ४। अन्येऽपि च पातालाः क्षुद्रालिञ्जरकसंस्थिता लवणे । अष्टशतानि चतुरशीतिः सप्त सहस्राणि च सर्वेऽपि । ५। योजनशतविस्तीर्णा मूलोपरि दश शतानि मध्ये। अवगाढाश्च सहस्रं दश योजनानि चैषां कुडयानि । ६। पातालानां विभागाः सर्वेषामपि त्रयस्त्रयो बोध्याः। अधस्तनभागे वायुः मध्ये वायुश्च उदकं च । ७। उपरि उदकं भणितं प्रथमक-द्वितीययोः वायुः संक्षुभितः। वमति उदकं तेन च परिवर्धते जलनिधिः क्षुब्धः । ८। શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819