Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 775
________________ ANAND - - ७६० तत्थ णं चत्तारि देवा महिदिया जाब पलिओवमट्रिइथा परिव. संति--विजए १, वेजयंते २, जयंते ३, अपराजिए ४॥ सू०६५ ॥ छाया-जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताच्चतुर्दिशि लवणसमुद्रं पश्च. नयति २ योजनसहस्राणि अवगाह्य अत्र खलु महातिमहान्तो महालिञ्जरसंस्थान संस्थिताश्चत्वारो महापातालाः प्रशप्ताः तद्यथा-वडवामुखः १, केतुकः २, यू. पकः ३, ईश्वरः ४। अत्र खलु चत्वारो देवा महर्द्विका यावत् पल्पोपमस्थितिकाः परिवसन्ति, तद्यथा-कालः १, महाकालः २, वेलम्बः ३, प्रभअनः ४, जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताच्चतुर्दिशि लवणसमुद्रं द्विचत्वारिशयोजनसहस्राणि अवगाह्य अत्र खलु चतुर्णा वेलन्धरनागराजानां चत्वार आवासपर्वताः प्रज्ञप्ता:, तद्यथा-गोस्तूपः १, उदकभासः २, शरः ३, दकसीमा ४। तत्र खलु चत्वारो देवा महद्धिका यावत् पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-गोस्तूपः १, शिवका २, शङ्ख: ३, मनाशिलकः ४, ____ जम्बूद्वीपस्य खलु द्वीपस्य बाह्याद् वेदिकान्ताच्चतसृषु विदिक्षु लवणसमुद्रं द्विचत्वारिंशद २ योजनसहस्राणि अवगाह्य अत्र खलचतुर्णामनुवेलन्धरनागराजानां चत्वार आवासपर्वताः प्रज्ञाप्ताः, तद्यथा-कर्कोटकः १, विद्युत्प्रभः २, कैलासः ३, अरुणप्रभः । तत्र खलु चत्वारो देवा महर्द्धिकाः यावत् पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-कर्कोटका १, कर्दमकः २, कैलासः ३, अरु गमभः ।। लवणे खलु समुद्रे चत्वारश्चन्द्राः प्रामासन्त या प्रभासन्ते वा प्रभासिष्यन्ते या। चत्वारः मूर्या अतपन् वा तपन्ति वा तप्यन्ति वा । चतस्रः कृत्तिकाः यावत् चतस्रो भरण्यः, चत्वारोऽग्नयः यावत् चत्वारो यमाः, चत्वारोऽङ्गाराः यावत् चत्त्यारो भाषकेतवः । ___ लवणस्य खलु समुद्रस्य चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं १, चैजयन्तं २, जयन्तम् ३, अपराजितम् ४, तानि खलु द्वाराणि चत्वारि योजनानि विष्कम्भेण, तावन्त्येव प्रवेशेन प्रज्ञप्तानि । तत्र खलु चत्वारो देवा महर्द्धिकाः यावत् पल्योपमस्थितिकाः परिवसन्ति-विजयः १, वैजयन्तः २, जयन्तः ३, अपराजितः ४॥ सू० ६५॥ तापित करनेवाले सूर्यो का लवण समुद्रके द्वारोंका और द्वारस्थदेवोका प्ररूपण करते हैं । " जंबुद्दीवस्त णं दीवस्स बाहिरिल्लाओ" इत्यादिસૂર્યોનું, લવણ સમુદ્રનાં દ્વારનું અને દ્વારસ્ય દેવેનું પણ હવે સૂત્રકાર नि३५५५ रे छ-'" जंबुद्दीवस्स णं दीवस्स पाहिरिल्लाओ" त्या: શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819