Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 773
________________ ७५८ स्थानाङ्गसूत्रे चत्वारोऽन्तरद्वीपा हयगजगोकर्णशष्कुलीकर्णाः। एवं पञ्चशतानि षट्सप्ताष्ट नव चैत्र । ४ । अवगाह्य-लवणं विष्कम्भावगाहसदृशा भणिताः । चत्वारश्चत्वारो द्वीपा एभिर्नामभिज्ञातव्या । ५। आदर्शकमेढ़मुखा अयोमुखा गोमुखाश्च चत्वार एते । अश्वमुखा हस्तिमुखाः सिंहमुखाश्चैव व्याघ्रमुखाः। ६ । ततश्चाश्वकर्णा हस्तिककर्णाश्च कर्णप्रावरणाः । उल्कामुखमेघमुखा विधुन्मुखा विद्युइन्ताश्च । ७ । घनदन्त-लष्टदन्ता निगूढदन्ताश्च शुद्धदन्ताश्च । वर्षधरे शिखरिण्यपि एवमेव अष्टाविंशतिरपि । ८। अन्तरद्वीपेषु नरा धनुःशताष्टकोच्छिनाः सदा मुदिताः। पालयन्ति मिथुनधमे पल्पस्य असंख्येयभागायुषः।९। चतुषष्टिपृष्टकरण्डकानि मनुष्याणामपत्यपालनता। एकोनाशीति तु दिनानि चतुर्थभक्तेन आहारः ।१०।" इति सूत्र ६४॥ अनन्तरमूत्रे जम्बूद्वीपमन्दरदक्षिणादि दिगाश्रयणेन लवणसमुद्रावगाहनया. ऽन्तरद्वीपा उक्ताः, सम्पति जम्बूद्वीपस्य बाह्य वेदिकामाश्रित्य लवणसमुद्रावगाहनया महापातालादींस्तत्स्थान् देवांश्च तथा लवणस्य प्रस्तुतत्वात्तत्मभासिनश्चन्द्रांस्ततापिनः सूर्याच, तस्य लवणसमुद्रस्य द्वाराणि द्वारस्थान् देवांश्च प्ररूपयितुमाह __ मूलम् --जंबदीवस्स णं दीवस्स बाहिरिल्लाओ वेइयताओ चउदिसि लवणसमुदं पंचाणउइं जोयणसहस्साइं ओगाहेत्ता एत्थ णं महइमहालया महालिंजरसंठाणसंठिया चत्तारि महापायाला, पण्णत्ता, तं जहा-वलयामुह १, केउए २, जूवए ३, इस प्रकार अन्तरद्वीपोंका और अन्तरद्वीपस्थ मनुष्योंका वर्णन करके अब सूत्रकार जम्बूद्वीपकी बाह्यवेदिकाको लेकर लवण समुद्रको कहां तक उल्लंघन करके पातालकलश कहा है, इस बातका तथा पातालकलशस्थदेयोंका और लवणसमुद्रको प्रभासित करने वाले चन्द्रोंको આ પ્રમાણે અંતરદ્વીપનું અને અંતરદ્વીપસ્થ મનુષ્યનું કથન પૂરું થયું. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે જમ્બુદ્વીપની બાહ્યાવેદિકાથી શરૂ કરીને લવણ સમુદ્રને કયાં સુધી ઓળંગવાથી પાતાળકળશ આવે છે તથા પાતાળ કળથ દેવાનું, લવણ સમુદ્રને પ્રભાસિત કરનારા ચન્દ્રોનું, અને તેમાં તપતા શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819