Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 776
________________ सुधा टीका स्था० उ० २ ० ६५ लवणसमुद्रावगाहनानिरूपण ७६१ टीका-'जंबूद्दीवस्स णं " इत्यादि-स्पष्टम् , "एत्थ णं" इति-अत्र-मध्यमेषु दशसु योजनसहस्रेषु चत्वारः-चतुसंख्यकाः महातिमहान्तः-महाविशालाः महाऽलिअरसंस्थानसंस्थिता:-महाश्चासौ अलिञ्चरोजलपटो महालिन्चरो-बृहज्जलघटा, तस्य संस्थानेन-आकारेण संस्थिताः महाऽलिजरसंस्थानसंस्थित्ता:-महाजलकुम्भाऽऽकाराः महापाताला:- पातालयदगाधत्वात् पातालव्यवस्थितत्वाद्वा पातालाः, महान्तश्च ते पातालाश्चेति तथा, पाताल. कलशाः चत्वारः प्रज्ञप्ताः, तद्यथा-वडवामुखः १, केतुकः २, यूपक: ३, ईश्वरः ४, श्चेति । एते क्रमेण पूर्यादिदिक्चतुष्टये बोध्याः । मुखे-मूले चैते दशयोजनसहनाणि विस्तीर्णाः, मध्ये च लक्षयोजनपरिमाणाः, एषामुपरितनभागे केवलं जल, मध्यभागे पवनजलोभयम् , मूले वायुरेव, एतेषु वायुकुमाराः कालमभृतयो देवा निवसन्ति, अत्र गाथाः"पणनउइ सहस्साई, ओगाहित्ताण चउदिसि लवणं । चउरोऽलिंजरसंठाणसंठिया होति पायाला । १ । टीकार्थ-जम्बूद्वीप नामके द्वीपकी बाह्यवेदिकान्तसे चारों दिशाओं में लवण समुद्रको ९५-९५ हजार योजन प्रमाण लांघकर आगत स्थानपर अधि. काधिक चार पातालकलश हैं, ये पातालकलश एक बहुविस्तृत घडेके जैसे आकारयाले हैं । इनके नाम इस प्रकार हैं-वडवामुख १, केतुक २, यूपक ३ और ईश्वर ४ । ये चार पातालकलश क्रमशः पूर्यादि चार दिशाओं में हैं । इनका मुख और मूल भागका विस्तार दस हजार योजनका है, मध्य भागका विस्तार एक लाख योजनका है । इनके ऊपर के भागमें केवल जल है, मध्य भाग में पवन और जल ये दोनों हैं। मूल भागमें केवल वायुही हैं। इनमें काल प्रभृति वायुकुमारदेव रहते हैं। उक्त भी है-" पणनउइ सहस्साई" इत्यादि. જંબુદ્વીપ નામના દ્વીપની બાહ્યવેદિકાના અન્ય ભાગથી ચારે દિશામાં લવણું સમુદ્રને ૯૫-૯૫ હજાર જનપ્રમાણુ ઉલંબિત (પાર) કરવાથી જે સ્થાન આવે છે. તે સ્થાન પર ચાર ખૂબ જ વિશાળ પાતાળકળશ છે. તેમને આકાર વિસ્તૃત घाना मा२ को छ. तमना नाम या प्रमाणे छ-(१) ५याभुम, (२) કેતુક, (૩) ચૂપક અને (૪) ઈશ્વર. તે ચાર કળશ અનુક્રમે પૂર્વાદિ ચાર દિશાઓમાં છે. તેમના મુખ અને મૂળભાગને વિસ્તાર દશ હજાર એજનને છે, અને મધ્યભાગને વિસ્તાર એક લાખ એજનને છે. તેમના મૂળભાગમાં માત્ર વાયુ જ છે. તેમાં કાલપ્રકૃતિ વાયુકુમાર દેવને નિવાસ છે. ५५ । “ पणनउइ सहस्साई" त्याkि શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819