Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 774
________________ सुघा टीका स्था० ४ उ०२ सू० ६५ लवण समुद्रावगाहनादिनिरूपणम् ७५९ ईसरे४ । एत्थ णं चत्तारि देवा महिड्डियाजाव पलिओवमहिइया परिवसंति, तं जहा-काले१, महाकाले२, वेलंबे३, पभंजणे४ । जंबद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउदिसिं लवणसमुदं बायालीसं २, जोयणसहस्साई ओगाहेत्ता एत्थ गं चउण्हं वेलंधरनागराईणं चक्षारि आवासपव्वया पण्णत्ता तं, जहा-गोथूभे१, उदयभासे २,संखे३, दगसीमे४। तत्थ णं चत्तारि देवा महिदिया जाय पलिओवमट्टिइया परिवसति, तं जहागोथूभे१, सिथए२, संखे ३, मणोसिलए ४। जंबूदीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमूदं वायालीसं २ जोयणसहस्साई ओगाहेत्ता अत्थ णं चउण्हं अणुवेलंधरणागराईणं चत्तारि आवासपवया पण्णत्ता, तं जहा-ककोडए१, विज्जुप्पभे२, केलासे ३, अरुणप्पमे ४॥ तत्थ णं चत्तारि देवा महिड्डियाजाव पलिओयमट्टिइया परियसंति, तं जहा- ककोडए १, कदमए २, केलासे ३, अरुणप्पभे४। लवणे णं समद्दे चत्तारि चंदा पभासिसु वा पभासंति वा पभासिस्सति वा । चत्तारि सूरिया तविंसु वा तवंति वा तपिस्संति वा चत्तारिकत्तियाओ जाय चत्तारि भरणीओ, चत्तारि अग्गी जाय चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ । लवणस्स णं समुदस्स चत्तारि दारा पण्णत्ता, तं जहाविजए १, वेजयंते २, जयंते. ३, अपराजिए ४। ते णं दारा चत्तारि जोयणाई विक्खंमेणं तावइया चेव पवेसेणं पपणत्ता । શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819