Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 779
________________ स्थानाङ्गसूत्रे महालिञ्जरसंस्थानसंस्थिताः । ततोऽन्येऽपि क्षुद्रालिञ्जर संस्थानसंस्थिताः पातालकलशा लवणसमुद्रे बोध्याः । एते सर्वे तु सप्तसहस्राणि अष्टशतानि चतुरशीतिथ संख्यया बोध्याः ॥ ५ ॥ मूलभागे उपरिभागे चैते शतयोजनानि विस्तीर्णाः, मध्ये च दशशतयोजनानि विस्तीर्णाः, अवगाढा चैते सहस्रयोजनानि । दशयोजनप्रमाणानि त्वेषां यानि विज्ञेयानि ॥ ६ ॥ सर्वेषा पातालानां त्रयस्त्रयो विभागा बोद्धव्याः । तत्राधस्तने भागे वायुस्तिष्ठति, मध्ये वायुरुदकं च तिष्ठति । ॥ ७ ॥ उपरिभागे पुनरुदकं तिष्ठति । तत्र प्रथम द्वितीयभागयोः संक्षुभितो वायुरुदकं यमति । तेनोदकवमनेन च क्षुब्धो जलनिधिः परिवर्धते वृद्धिं याति ॥८॥ ततः पवने परिसंस्थिते क्षोभावस्थां परित्यज्य पूर्वस्थितिं गते सति उदकमपि पुनः तदेव संस्थानं= स्वपूर्वस्थिति व्रजतिगच्छति । तेन हेतुना उदधिः एवम् अनुक्रमेण परिहीयते = हानिं गच्छतीति ॥ ९ ॥ ७६४ पातालकलश विशाल आकारवाले हैं। यहां इनसे अतिरिक्त और भी छोटे-छोटे कलशके जैसे आकारवाले पातालकलश हैं । येस ७ हजार ८ सौ चौरासी हैं। मूल भागमें और ऊपरके भागमें सौ योजन विस्तारवाले ये हैं । मध्यमें एक हजार योजन विस्तार वाले हैं । इनकी अवगाहना एक हजार योजनकी है, तथा दश योजन प्रमा की दीवाले हैं। समस्त पातालोंके तीन तीन विभाग हैं। नीचे के भागमें वायु रहता है, मध्यभागमें वायु और उदक दोनों रहते हैं, और ऊपर के भाग में उदकरहता है । प्रथम द्वितीय भाग में संक्षुभित वायु उदकको उछालता है, इस उदकके उछलने से क्षुब्ध जलधि वृद्धिको प्राप्त होता है, तथा जब वायु अपनां क्षुग्ध अवस्थाका परित्यागकर पूर्व વાળા છે. ત્યાં આ ચાર મહાકળશે. ઉપરાંત ખીજા પણ ૭૮૦૦ નાના મોટા પાતાળકળશે છે. તેમના મૂળ ભાગ અને મુખભાગના વિસ્તાર ૧૦૦૦ ચેાજનના છે. તેમની અવગાહના પણ ૧૦૦૦ ચેાજનની છે, અને તેમની દીવાલ ૧૦ ચેાજન પ્રમાણ ઊંચી છે. ખધાં પાતાળકળાના ત્રણ-ત્રણ વિભાગ પડે છે. નીચેના ભાગમાં વાયુ રહે છે, વચ્ચેના ભાગમાં વાયુ અને પાણી રહે છે. નીચેના અને મધ્યના ભાગમાં રહેલા ક્ષુબ્ધ વાયુ પાણીને ઉછાળે છે, આ રીતે પાણી ઉછળવાથી ક્ષુબ્ધ થયેલા સાગરના પાણીની વૃદ્ધિ થાય છે, અને જ્યારે વાયુ ક્ષુબ્ધાવસ્થાના પરિત્યાગ કરીને પેાતાની પૂસ્થિતિમાં આવી જાય છે, શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819