Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 770
________________ सुधा टीका स्था०४ उ०२ सू० ६४ जम्बूद्वीपस्थ अन्तरद्वीपनिरूपणम् ७५५ इत्थं क्षुद्रहिमवतश्चतस्रषु विदिक्षु एकोकादयश्चत्यारोऽन्तरद्वीपा भवन्ति, इति । तेषु चतुर्विधा मनुष्या यसन्ति, सूत्रे ' चतुर्विधा' इति पहुवचनेन निर्देशस्तु द्वीपसमुदायगतबहुलापेक्षया न तु प्रतिद्वीपमपेक्ष्येति, अतः क्रमेण तेऽन्तरद्वीपेषु योजनीयाः, तत्रस्था मनुष्या एकोरुकादिद्वीपसमानामान एव भयन्ति । ते च पुरुषा दर्शने स्वरूपतो मनोहराः सुन्दराङ्गोपाङ्गा भवन्ति ।१। इति प्रथमद्वीपनिरूपणा १॥ अथ द्वितीयद्वीपनिरूपणा २" तेसि णं दीवाणं " इत्यादि-तेषाम्-एकोरुकादीनां द्वीपानां चतसृषु विदिक्षु-ऐशान्याग्नेयीनैऋतीवायव्यासु प्रतिविदिक लरणसमुद्रं चत्वारि योजनशतान्नुल्लङ्घन्य चतुर्योजनशताऽऽयामविस्तारा हयकर्णादयश्चत्वारोऽन्तरद्वीपास्तन्नामान एव तत्र मनुष्या अपि परिवसन्ति, इति बोध्यम् । एवं येषां द्वीपानां यायये चार अन्तरद्वीप हिमवान् पर्वतको चार विदिशाओंमें हैं। इन अन्तरद्वीपों में चार प्रकारके मनुष्य रहते हैं। __ यहां जिन जिन नामोंके अन्तरद्वीप कहे गये हैं । यहां उन्हीं नामोंसे प्रसिद्ध मनुष्य रहते हैं, ये देखनेमें मनोहर होते हैं और रूपसेभी मनो. हर होते हैं । इनके अङ्ग-उपाङ्ग सुन्दर होते हैं १ इन एकोरुक आदि द्वीपोंकी चारों विदिशाओंमें ईशान, अग्नि, नैर्ऋ तो, वायव्या कोन इनमें से प्रत्येक विदिशामें लवण समुद्रको चारसौ योजन उल्लंघन करके चारसौ योजनके आयाम विस्तारवाले हयकर्ण आदिक चार अन्तरद्वीप हैं, इनमें-इन्हींके जैसे नामवाले मनुष्य रहते हैं । इस प्रकारसे द्वितीय નામના બીજા ત્રણ અંતરદ્વીપ છે. એવાં તે ચાર અંતરદ્વીપે હિમવાન પર્વ. તની ચાર વિદિશાઓમાં (ઈશાનાદિ ખૂણાઓમાં) છે. તે અંતરદ્વીપમાં ચાર प्रा२ना मनुष्या से छे. “चतुर्विधाः " मा महुवयनतुं पर प्रत्ये: द्वीपगत મનુષ્યની અપેક્ષાએ વપરાયું નથી, પણ ચારે દ્વીપના સમુદાયના મનુષ્ય માટે વપરાયું છે. ત્યાં જે નામના દ્વીપો કહ્યા છે, એ જ નામથી ઓળખાતા મનુષ્ય રહે છે તેમને દેખાવ મનોહર હોય છે, તેઓ મનહર રૂપ સંપન્ન અને અંગે પાંગની સુંદરતાવાળા હોય છે. એકેક આદિ ચાર અંતરદ્વીપની વિદિશાઓમાં ઈશાન, અગ્નિ, નૈઋત્ય અને વાયવ્યમાં, લવણ સમુદ્રને ૪૦૦-૪૦૦ પેજન પાર કરીને આગળ જવાથી ૪૦૦-૪૦૦ જનની લંબાઈ પહોળાઈવાળા હયકર્ણ આદિ ચાર અંતરદ્વીપ આવે છે. તે અંતરદ્વીપમાં તેમના જેવા જ નામવાળા મનુષ્યો રહે છે. આ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819