Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 768
________________ सुधा टीका स्था०४ उ०२ सू० ६४ जम्बूद्वीपस्थ अन्तरद्वीपनिरूपणम् ७५३ विद्युतद्वीपः ४ तेषु खलु द्वीपेषु मनुष्या भणितव्याः । तेषां खलु द्वीपानां चतसृषु विदिक्षु लवणसमुद्रं नव नव योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपा : प्रज्ञप्ताः, तद्यथा - घनदन्तद्वीपः १, लघुदन्तद्वीपः २, गूढदन्तद्वीपः ३, शुद्धाद्वीपः ४| तेषु खलु द्वीपेषु चतुर्विधा मनुष्याः परिवसन्ति तद्यथा - घनदन्ताः १, लघुदन्ताः २, गूढदन्ताः ३, शुद्धदन्ताः ४| जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण शिखरिणो वर्षधरपर्वतस्य चतसृषु विदिक्षु लवणसमुद्रं त्रीणि त्रीणि योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञप्ताः, तद्यथा - एकोरुकद्वीपः शेषं तथैव निरवशेषं भणितव्यं यावत् शुद्धदन्ताः । मू० ६३ । टीका- “ जंबूद्दीये २" इत्यादि - स्पष्टम्, नवरं - चुल्लहिमवंतस्य वासह रपव्वयस्से - " ति - क्षुद्रहिमवतो - महाहिमवदपेक्षया लघुहिमवतो वर्षधरपर्वतस्य, तस्य हि पूर्वभाग - पश्चिमभागयोः प्रत्येकं शाखाद्वयं विद्यत इति वृद्धाः । दन्त३, शुद्धदन्त ४ | जम्बुद्वीपनामके द्वीपमें मन्दर पर्वतकी उत्तर दिशामें वर्तमान शिखरी वर्षधर पर्वतकी चार विदिशाओंमें लवणसमुद्रको अवगाहन करके तीन सौ तीनसौ योजन तक चार अन्तरद्वीप कहे गये हैं जैसे- एकोरुक द्वीप १ आदि बाकीका और सब कथन शुद्धदन्त तक ऊपर का जैसा जानना चाहिये । टीकार्थ - - हिमवान में महाहिमवान् की अपेक्षासे 'शुद्ध' विशेषण हैं। यह क्षुद्रहिमवान् पर्यत भरतक्षेत्रकी सीमापर है, इसके दोनों छोर पूर्व-पश्चिम लवण समुद्र में फैले हैं। ऐसे ही ऐरवत क्षेत्रकी सीमापर स्थित शिखरी पर्वतके दोनों छोर भी लवण समुद्र में फैले हुये है । (૪) ગૂઢદન્ત દ્વીપ અને (૪) શુદ્રદત્ત દ્વીપતે દ્વીપેામાં ક્રમશઃ ચાર પ્રકારના मनुष्यो वसे छे (१) धनहन्त, (२) सष्टहन्त, (3) गूढहन्त, अने (४) शुद्धहन्त. જબૂદ્વીપ નામના દ્વીપના મન્દર પર્વતની ઉત્તર દિશામાં જે શિખરિ વષધર પર્વત આવેલે છે, તેની ચારે વિદિશામાં લવણુ સમુદ્રને ૩૦૦૩૦૦ ચેાજન પાર કરવાથી ચાર અન્તરઢીપેા આવે છે. તેમનાં નામ આ प्रभा छे – (१) मेरु द्वीप, आदि जाडीनुं समस्त उथन थोटले દન્ત પર્યન્તનું કથન ઉપર મુજમ જ સમજવું. शुद्ध વિશેષા—મહાહિમવાન્ કરતાં નાના હેવાને કારણે ક્ષુદ્રહિમવાનને ક્ષુદ્ર વિશેષણુ લગાડયું છે. તે હિમાન્ પર્યંત ભરતક્ષેત્રની સીમાપર છે, તેના બન્ને છેડા પૂર્વ-પશ્ચિમ લવણ સમુદ્ર સુધી વિસ્તરેલા છે. એ જ પ્રમાણે એરવત ક્ષેત્ર સીમાપર આવેલા શિખરી પર્વતના અને ઈંડા પણુ લવણું સમુદ્ર ०-१५ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819