Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 766
________________ सुधा टीका स्था०४ उ.२ सू.६४ जम्बूद्वीपस्थ-अन्तरद्वीपनिरूपणम् ७५१ द्वीपानां चतसृषु विदिक्षु लवणसमुद्रं चत्वारि योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञताः, तद्यथा-हयकर्णद्वीपः १, गजकर्णद्वीपः २, गोकर्णद्वीपः ३, शष्कुलिकर्णद्वीपः ४। तेषु द्वीपेषु चतुर्विधा मनुष्याः परिवसन्ति, तद्यथाहयकर्णाः १, गजकर्णाः २, गोकर्णाः ३, शकुलिकर्णाः । तेषां खलु द्वीपानां चतसृषु विदिक्षु लवणसमुद्रं पञ्च २ योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तः रद्वीपाः प्रज्ञप्ताः, तद्यथा-आदर्शमुखद्वीपः १, मेदूमुखद्वीपः २, अयोमुखद्वीपः ३, गोमुखद्वीपः ४। तेषु खलु द्वीपेषु चतुर्विधा मनुष्या भणितव्याः। तेषां खलु द्वीपानां लाङ्ग्रलिक ४, इन द्वीपोंकी चारों विदिशाओंमें लवण समुद्रको चार-२ सौ योजन तक अवगाहित करके दूसरे और चार अन्तरद्वीप कहे गये हैं। उनके नाम इस प्रकार हैं-हयकर्ण द्वीप, गजकर्ण द्वीप, गोकर्ण द्वीप और शकुलिकर्ण द्वीप ४ । इन द्वीपोंमें चार प्रकारके मनुष्य रहते हैं, हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कुलिकण ४ । इन द्वीपोंकी चारों विदिशाओंमें लवणसमुद्रको पांच पाँचसौ योजन तक अवगाहित करके और चार द्वीप हैं। . आदर्श मुखद्वीप १, मेद्र मुखद्वीप २, आयोमुख द्वीप ३, और गोमुख द्वीप, इनमें चार प्रकारके मनुष्य रहते हैं जैसे-आदर्शमुख १, मेढ़मुख २, अधोमुख ३ गोमुख ४ । उन द्वीपोंकी चारों विदिशाओं में भी लवण समुद्रको अवगाहन करके छहसौ छहसौ - योजन तक और चार अन्तरद्वीप हैं। उनके नाम इस प्रकारके है-अश्वमुख १, हस्तिमुख २, सिंहमुख ३, व्याघ्रमुख द्वीप ४। इनमें इन કે...એક ઉરુવાળા એકોરુક, આભાષિક, વૈષાણિક અને લાંગલિક તે દ્વીપની ચારે વિદિશાઓમાં લવણ સમુદ્રને ચારસો – ચાર જન અવગાહિત (પાર) કરવાથી બીજા ચાર અન્તરદ્વીપ આવે છે. તેમનાં નામ આ પ્રમાણે છે – (१) ४ द्वी५, (२) ४४ द्वीप, (3) ४ दी५ अने (४) शति. द्वीप. द्वापामा २ प्रा२ना मनुष्ये। २७ छ-(१) य४, (२) ગજકર્ણ, ( ૩ ) કર્ણ અને (૪) શખુલીકર્ણતે દ્વીપની ચારે વિદિશાઓમાં, લવણ સમુદ્રને ૫૦૦-૫૦૦ એજન અવગાહિત કરવાથી બીજા ચાર દ્વીપ આવે છે. તેમનાં નામ આ પ્રમાણે છે–(૧) આદર્શમુખ द्वीप, (२) भेदभुम दी५, (3) अयोभुभ दी५ अने (४) गोभुम दी५. wi या ४१२ना मनुष्य। २४ छ-(१) माश भुम, (२) भेदभुस, (3) અયસમુખ અને (૪) ગોમુખ. તે દ્વીપની ચારે વિદિશાઓમાં લવણ સમુદ્રને ૬૦૦-૬૦૦ યોજના અવગાહિત કરવાથી બીજા ચાર અન્તરદ્વીપ આવે છે, તેમનાં નામ આ या प्रमाणे छे-(१) मश्वभुम, (२) स्तिभुम, (3) सिंहभु५ मन (४) શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819