Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 767
________________ ७५२ स्थानाङ्गसूत्रे चतसृषु विदिक्षु लवणसमुद्रं षट्षड् योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञप्ता, तयथा-अश्वमुखद्वीपः १, हस्तिमुखद्वीपः २, सिंहमुखद्वीपः ३, व्याघ्रमुखद्वीपः ४। तेषु खलु द्वीपेषु मनुष्या भणितव्याः । तेषां खलु द्वीपानां चतसृषु विदिक्षु लवणसमुद्रं सप्त सप्त योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञप्ताः, तद्यथा-प्रश्वकर्णद्वीपः १, हस्तिकर्णद्वीपः २, अकर्णद्वीपः ३, कर्णप्रावरणद्वीपः ४. तेषु खलु द्वीपेषु मनुष्या भणितव्याः। तेषां खलु द्वीपानां चतसृषु विदिक्षु लवणसमुद्रमष्टाष्टयोजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः भज्ञप्ताः, तद्यथा-उल्फामुखद्वीपः १, मेघमुखद्वीपः २, विद्युन्मुखद्वीपः ३, प्रत्येक द्वीप के नामानुगुणवाले मनुष्य रहा करते हैं। उन द्वीपोंकी भी चारों विदिशाओंमें सात-सातसौ योजन तक लवण समुद्रको अवगाहन करके और चार अन्तरद्वीप हैं । अश्वकर्ण १, हस्तिकर्ण २, अकर्ण ३, कर्णपावरण द्वीप ४ हैं। यहां भी दीपके नाम जैसे गुणवाले मनुष्य बसते हैं। इन द्वीपों की चार विदिशाओं में लवण समुद्रको आठसौ आठसौ योजन तक अवगाहन करके चार अन्तरद्वीप और कहे गये है-ये चारके नाम इस प्रकार है उल्कामुख द्वीप, मेघमुख द्वीप, विद्युन्मुख द्वीप, विद्युदन्त द्वीर ४ इनमें मनुष्य कह लेना चाहिये । इन द्वीपोंकी चारोंही विदिशाओं में लवणसमुद्रको नौसौ नौसौ योजन तक अवगाहन करके चार अन्तरद्वीप और हैं । जैसेघनदन्त द्वीप १, लष्टदन्त द्वीप २, गूढदन्त द्वीप ३ और चौथा शुद्धदन्त ४ । इन द्वीपों में चार प्रकारके मनुष्य होते हैं। घनदन्त१, लष्टदन्त२, गूढવ્યાઘમુખ દ્વિપ તે પ્રત્યેક દ્વીપમાં તેમનાં નામ પ્રમાણે ગુણવાળા મનુષ્ય રહે છે. તે ચારે દ્વીપોની વિદિશાઓમાં, લવણ સમુદ્રને ૭૦૦-૭૦૦ જન અવ. ગાહિત કરવાથી બીજા ચાર અન્તરદ્વીપ આવે છે તેમનાં નામ આ પ્રમાણે छ-(१) Aqxg", (२) स्तिse), (3) Pixel 24 (४) ४ प्र१२ ५. તે ચારે દ્વિીપમાં પણ તે દ્વીપના નામ પ્રમાણે ગુણવાળા મનુષ્ય રહે છે. તે ચારે દ્વિીપોની વિદિશાઓમાં, લવણ સમુદ્રને ૮૦૦-૮૦૦ એજન અવગાહિત કરવાથી બીજા ચાર અન્તરી આવે છે–(૧) ઉલ્કામુખ દ્વીપ, (૨) મેઘમુખ દ્વીપ, (૩) વિન્મુખ દ્વીપ અને (૪) વિદ્યુતદન્ત દ્વીપ તેમાં પણ મનુષ્યનું ઉપર મુજબ જ કથન સમજવું. તે ચારે અન્તરદ્વીપની ચાર વિદિશાઓમાં. લવણ સમુદ્રને ૯૦૦-૯૦૦ એજન અવગાહિત કરવાથી બીજા ચાર અત્તરદ્વીપ आवे छे तमना नाम ! प्रमाणे छे-(१) धनहन्तaly, (२) aeera द्वीप, શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819