Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 753
________________ ७३८ स्थानाङ्गसूत्रे जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य चतसृषु विदिक्षु चत्वारो वक्षस्कारपर्वताः प्रज्ञप्ताः, तद्यथा-सौमनसः १ विद्युत्मभः २, गन्धमादनः ३, माल्यवान् ४। जम्बूद्वीपे द्वीपे महाविदेहे वर्षे जघन्यपदे चत्वारोऽर्हन्तः, चत्वारश्चक्रवर्तिनः, चत्वारो बलदेवाः, चत्वारो वासुदेवाः उदपद्यन्त वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा । जम्बूद्वीपे द्वीपे मन्दरपर्वते चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्रशालवनं १, नन्दनवनं २, सौमनसवनं ३, पण्डकवनम् ।। जम्बूद्वीपे द्वीपे मन्दरे पर्वते पण्डकवने चतस्रोऽभिषेकशिलाः प्रज्ञप्ताः, तद्यथापाण्डुकम्बलशिला १, अतिपाण्डुकम्बलशिला २, रक्तकम्बलशिला, ३, अतिरक्त कम्बलशिला ४। मन्दरचूलिका खलु उपरि चत्वारि योजनानि विष्कम्भेण प्रज्ञप्ता, एवं धातकीखण्ऽद्वीपपौरस्त्याऽपि कालमादिं कृत्वा यावत् मन्दरचूलिकेति । एवं यावत् वक्षस्कार पर्वत सौमनस १, विद्युत्प्रभ २, गन्धमादन ३, माल्यवान हैं । जम्बूद्वीपमें महाविदेह क्षेत्र में जघन्य पदमें चार अर्हन्त, चार चक्रवर्ती, चार-बलदेव, चार वासुदेव उत्पन्न होते हैं और आगेभी उत्पन्न होंगे। जम्बूद्वीपके मन्दर पर्वतपर चार वन हैं, भद्रशालवन १, नन्दनवन २, सौमनसवन ३, पण्डकवन ४ । जम्बूद्वीपमें मन्दर पर्वतपर स्थित पण्डकवनमें चार अभिषेक शिलाए हैं । पाण्डु कम्बलशिला १, अति पाण्डुकम्बलशिला २, रक्त कम्बलशिला ३, अतिरक्तकम्बलशिला ४ । मन्दरकी चूलिका विष्कम्भसे ऊपरमें चार योजनकी कही गई है। इसी तरहसे धातकी खण्ड द्वीपके पौरस्त्यार्धमें भी कालसे लेकर यावत् मन्दरचूलिका तकका सब पाठ कहना चाहिये, इसी तरह यावत् पुष्करवर द्वीपके पाश्चात्यार्धमें भी जम्बूद्वीपकावश्यक कालसे लेकर चूलिका तक અને (૪) નાગ પર્વત. જંબુદ્વીપના મન્દર પર્વતની ચાર વિદિશાઓમાં સૌમનસ, વિદ્યુભ, ગન્ધમાદન અને માલ્યવાન નામના ચાર વક્ષસ્કાર પર્વત છે. જબૂદ્વીપના મહાવિદેહ ક્ષેત્રમાં જઘન્યની અપેક્ષાએ ચાર અહત, ચાર ચક્રવતી, ચાર બળદેવ અને ચાર વાસુદેવ ઉત્પન્ન થાય છે અને ભવિષ્યમાં પણ ઉત્પન્ન થશે. જબૂદ્વીપમાં મન્દર પર્વત પર ચાર વન છે– ૧) ભદ્રશાલ वन, (२) नन्दनवन, (3) सौमनसवन मन (४) ५४41. यूद्वीपमा भन्४२ ५६त પર આવેલા પંડક વનમાં ચાર અભિષેક શિલાઓ છે. તેમનાં નામ આ પ્રમાણે છે. (१) पांडsualual, (२) मतिपwिalaal, (3) २४तnalaat અને (૪) અતિરક્તક...લશિલા. એ જ પ્રમાણે પુષ્કરવરદ્વીપના અપરાધ પર્યન્તના વિષયમાં પણ જંબુદ્વીપના જેવું જ કાળથી લઈને ચૂલિકા પર્યન્તનું શ્રી સ્થાનાંગ સૂત્ર :૦૨

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819