Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 759
________________ ७४४ स्थानाङ्गसूत्रे बोध्याः । मन्दरचूलिका-मन्दरगिरिशिखरं खलु उपरि अग्रे विष्कम्भेण विस्तारेण चत्वारि योजनानि-चतुर्पोजनविस्तीर्णोपरितनभागाः प्रज्ञप्ताः । इत्थं जम्बूद्वीपस्य वस्तुजातमभिधाय सम्पति धातकीखण्डद्वीप-पुष्करवरद्वीपयोः प्रत्येकं पौरस्त्याईपाश्चात्यायो वस्तुजातमभिधातुमाह-' एवं धायइसंडदीवपुरथिमद्धे वि' इत्यादि। ___ एवम्-अनेन प्रकारेण-जम्बूद्वीपालापकप्रकारेण धातकीखण्डद्वीपपौरस्त्याद्धेऽपि कालम्='तीयाए उस्सप्पिणीए सुसमसुसमाए समाए ' इति पूर्वोक्तं कालम् आदि कुत्वा-प्रारभ्य यावत् मन्दरचूलिकेति= मंदरचूलियाणं उवरि चत्तारि जोयणाई विकखंभेणं पण्णत्ता' इत्यन्ताः सर्वे आलापका बोध्याः । अयं भावः-'धायइसंडदीवपुरथिमद्धे भरहेरवएस तोयाए उस्सप्पिणीए सुसमसुसमाए समाए' इत्यारभ्य ‘मंदरचूलियाणं उवरिं चत्तारि जोयगाई विक्वं. गिरिसे शिखरका नाम मन्दरचूलिका है । इसके आगे भागका विस्तार चार योजनका है, अर्थात् इसका जो उपरितन भाग है वह चार योजन विस्तृत है। इस प्रकारसे जम्बूद्वीपमें वस्तु जातका कथन करके अब सूत्रकार धांतकीखण्ड, एवं पुष्करवर दीपके पौरस्त्याध और पाश्चात्यार्थमें वस्तुजातका कथन करने के लिये " एवं धायइसंडदीवपुरस्थि. मद्धे वि" इत्यादि रूपसे कथन करते हैं, वे कहते हैं कि जैसा यह आलाप प्रकार जम्बूद्वीपके सम्बन्धमें कहा गया है, वैसाही आलाप प्रकार धातकीखण्ड द्वीपके पौरस्त्या में भी कालसें लगाकर मन्दर चूलिका तकका कह लेना चाहिये । अर्थात्-" धायइसंडदीवपुरस्थिमद्धे भरहे रवएस्सु वासेसु तीयाए उस्सप्पिणीए सुसमतुसमाए समाए" ઈમાં આપ્યા અનુસાર સમજવા. તે શિલાઓ અનુક્રમે મન્દર પર્વતની પૂર્વ, દક્ષિણ, પશ્ચિમ અને ઉત્તર દિશામાં છે. મન્દર પર્વતના શિખરનું નામ મંદિર ચૂલિકા છે. તેના સૌથી ઉપરના ભાગને વિસ્તાર ચાર એજનને છે આ પ્રમાણે જંબુદ્વીપના પદાર્થોનું કથન કરીને હવે સૂત્રકાર ધાતકીખંડ દ્વીપ અને પુષ્કરવર દ્વીપના પૂર્વાર્ધ અને પશ્ચિમાધના પદાર્થોનું ચાર સ્થાનને અનુલક્ષીને ४थन रे छे. “ एवं धायइसंड दीवपुरथिमद्धे वि" त्याहि આ સૂત્રપાઠ દ્વારા સૂત્રકાર એવું સૂચન કરે છે કે કાળથી લઈને મન્દર ચૂલિકા પર્યન્તનું જેવું કથન જંબુદ્વીપના વિષયમાં કરવામાં આવ્યું છે, એવું જ કથન ધાતકીખંડ દ્વીપના પૂર્વાર્ધવિષે પણ સમજી લેવું. એટલે કે – " धायइसंडदीवपुरथिमद्धे भरहेरवरसु वासेसु तीयाए उस्सप्पिणीए सुसमसुसमाए समाए " माथी २३ ४२२ " मंदरचूलियाणं उवरि चत्तारि जोय શ્રી સ્થાનાંગ સૂત્ર :૦૨

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819